Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janaka uvāca / (1.1) Par.?
akiṃcanabhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham / (1.2) Par.?
tyāgādāne vihāyāsmād aham āse yathāsukham // (1.3) Par.?
kutrāpi khedaḥ kāyasya jihvā kutrāpi khidyate / (2.1) Par.?
manaḥ kutrāpi tat tyaktvā puruṣārthe sthitaḥ sukham // (2.2) Par.?
kṛtaṃ kim api naiva syād iti saṃcintya tattvataḥ / (3.1) Par.?
yadā yat kartum āyāti tat kṛtvāse yathāsukham // (3.2) Par.?
karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ / (4.1) Par.?
saṃyogāyogavirahād aham āse yathāsukham // (4.2) Par.?
arthānarthau na me sthityā gatyā na śayanena vā / (5.1) Par.?
tiṣṭhan gacchan svapan tasmād aham āse yathāsukham // (5.2) Par.?
svapato nāsti me hāniḥ siddhir yatnavato na vā / (6.1) Par.?
nāśollāsau vihāyāsmād aham āse yathāsukham // (6.2) Par.?
sukhādirūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ / (7.1) Par.?
śubhāśubhe vihāyāsmād aham āse yathāsukham // (7.2) Par.?
Duration=0.040400981903076 secs.