Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, all-unity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8840
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
yathātathopadeśena kṛtārthaḥ sattvabuddhimān / (1.2) Par.?
ājīvam api jijñāsuḥ paras tatra vimuhyati // (1.3) Par.?
mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ / (2.1) Par.?
etāvad eva vijñānaṃ yathecchasi tathā kuru // (2.2) Par.?
vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam / (3.1) Par.?
karoti tattvabodho 'yam atas tyakto bubhukṣubhiḥ // (3.2) Par.?
na tvaṃ deho na te deho bhoktā kartā na vā bhavān / (4.1) Par.?
cidrūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara // (4.2) Par.?
rāgadveṣau manodharmau na manas te kadācana / (5.1) Par.?
nirvikalpo 'si bodhātmā nirvikāraḥ sukhaṃ cara // (5.2) Par.?
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / (6.1) Par.?
vijñāya nirahaṃkāro nirmamas tvaṃ sukhī bhava // (6.2) Par.?
viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare / (7.1) Par.?
tat tvam eva na sandehaś cinmūrte vijvaro bhava // (7.2) Par.?
śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ / (8.1) Par.?
jñānasvarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ // (8.2) Par.?
guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca / (9.1) Par.?
ātmā na gantā nāgantā kim enam anuśocasi // (9.2) Par.?
dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ / (10.1) Par.?
kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ // (10.2) Par.?
tvayy anantamahāmbhodhau viśvavīciḥ svabhāvataḥ / (11.1) Par.?
udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ // (11.2) Par.?
tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat / (12.1) Par.?
ataḥ kasya kathaṃ kutra heyopādeyakalpanā // (12.2) Par.?
ekasminn avyaye śānte cidākāśe 'male tvayi / (13.1) Par.?
kuto janma kutaḥ karma kuto 'haṃkāra eva ca // (13.2) Par.?
yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase / (14.1) Par.?
kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgadanūpuram // (14.2) Par.?
ayaṃ so 'ham ayam nāhaṃ vibhāgam iti saṃtyaja / (15.1) Par.?
sarvam ātmeti niścitya niḥsaṃkalpaḥ sukhī bhava // (15.2) Par.?
tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ / (16.1) Par.?
tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana // (16.2) Par.?
bhrāntimātram idaṃ viśvaṃ na kiṃcid iti niścayī / (17.1) Par.?
nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati // (17.2) Par.?
eka eva bhavāmbhodhāv āsīd asti bhaviṣyati / (18.1) Par.?
na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara // (18.2) Par.?
mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya / (19.1) Par.?
upaśāmya sukhaṃ tiṣṭha svātmany ānandavigrahe // (19.2) Par.?
tyajaiva dhyānaṃ sarvatra mā kiṃciddhṛdi dhāraya / (20.1) Par.?
ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi // (20.2) Par.?
Duration=0.11111497879028 secs.