Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): non-attachment

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8847
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
yasya bodhodaye tāvat svapnavad bhavati bhramaḥ / (1.2) Par.?
tasmai sukhaikarūpāya namaḥ śāntāya tejase // (1.3) Par.?
arjayitvākhilān arthān bhogān āpnoti puṣkalān / (2.1) Par.?
na hi sarvaparityāgam antareṇa sukhī bhavet // (2.2) Par.?
kartavyaduḥkhamārtaṇḍajvālād agdhāntarātmanaḥ / (3.1) Par.?
kutaḥ praśamapīyūṣadhārāsāram ṛte sukham // (3.2) Par.?
bhavo 'yaṃ bhāvanāmātro na kiṃcit paramārthataḥ / (4.1) Par.?
nāsty abhāvaḥ svabhāvānāṃ bhāvābhāvavibhāvinām // (4.2) Par.?
na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam / (5.1) Par.?
nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam // (5.2) Par.?
vyāmohamātraviratau svarūpādānamātrataḥ / (6.1) Par.?
vītaśokā virājante nirāvaraṇadṛṣṭayaḥ // (6.2) Par.?
samastaṃ kalpanāmātram ātmā muktaḥ sanātanaḥ / (7.1) Par.?
iti vijñāya dhīro hi kim abhyasyati bālavat // (7.2) Par.?
ātmā brahmeti niścitya bhāvābhāvau ca kalpitau / (8.1) Par.?
niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ // (8.2) Par.?
ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ / (9.1) Par.?
sarvam ātmeti niścitya tuṣṇībhūtasya yoginaḥ // (9.2) Par.?
na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā / (10.1) Par.?
na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ // (10.2) Par.?
svārājye bhaikṣavṛttau ca lābhālābhe jane vane / (11.1) Par.?
nirvikalpasvabhāvasya na viśeṣo 'sti yoginaḥ // (11.2) Par.?
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā / (12.1) Par.?
idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ // (12.2) Par.?
kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā / (13.1) Par.?
yathājīvanam eveha jīvanmuktasya yoginaḥ // (13.2) Par.?
kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā / (14.1) Par.?
sarvasaṅkalpasīmāyāṃ viśrāntasya mahātmanaḥ // (14.2) Par.?
yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai / (15.1) Par.?
nirvāsanaḥ kiṃ kurute paśyann api na paśyati // (15.2) Par.?
yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet / (16.1) Par.?
kiṃ cintayati niścinto dvitīyaṃ yo na paśyati // (16.2) Par.?
dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tv asau / (17.1) Par.?
udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim // (17.2) Par.?
dhīro lokaviparyasto vartamāno 'pi lokavat / (18.1) Par.?
na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati // (18.2) Par.?
bhāvābhāvavihīno yas tṛpto nirvāsano budhaḥ / (19.1) Par.?
naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā // (19.2) Par.?
pravṛttau vā nirvṛttau vā naiva dhīrasya durgrahaḥ / (20.1) Par.?
yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham // (20.2) Par.?
nirvāsano nirālambaḥ svacchando muktabandhanaḥ / (21.1) Par.?
kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat // (21.2) Par.?
asaṃsārasya tu kvāpi na harṣo na viṣāditā / (22.1) Par.?
sa śītalamanā nityaṃ videha iva rājate // (22.2) Par.?
kutrāpi na jihāsāsti nāśo vāpi na kutracit / (23.1) Par.?
ātmārāmasya dhīrasya śītalācchatarātmanaḥ // (23.2) Par.?
prakṛtyā śūnyacittasya kurvato 'sya yadṛcchayā / (24.1) Par.?
prākṛtasyeva dhīrasya na māno nāvamānatā // (24.2) Par.?
kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā / (25.1) Par.?
iti cintānurodhī yaḥ kurvann api karoti na // (25.2) Par.?
atadvādīva kurute na bhaved api bāliśaḥ / (26.1) Par.?
jīvanmuktaḥ sukhī śrīmān saṃsarann api śobhate // (26.2) Par.?
nānāvicārasuśrānto dhīro viśrāntim āgataḥ / (27.1) Par.?
na kalpate na jānāti na śṛṇoti na paśyati // (27.2) Par.?
asamādher avikṣepān na mumukṣur na cetaraḥ / (28.1) Par.?
niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ // (28.2) Par.?
yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ / (29.1) Par.?
nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam // (29.2) Par.?
nodvignaṃ na ca saṃtuṣṭam akartṛ spandavarjitam / (30.1) Par.?
nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate // (30.2) Par.?
nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravartate / (31.1) Par.?
nirnimittam idaṃ kiṃ tu nirdhyāyati viceṣṭate // (31.2) Par.?
tattvaṃ yathārtham ākarṇya mandaḥ prāpnoti mūḍhatām / (32.1) Par.?
atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat // (32.2) Par.?
ekāgratā nirodho vā mūḍhair abhyasyate bhṛśam / (33.1) Par.?
dhīrāḥ kṛtyaṃ na paśyanti suptavat svapade sthitāḥ // (33.2) Par.?
aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim / (34.1) Par.?
tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ // (34.2) Par.?
śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam / (35.1) Par.?
ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ // (35.2) Par.?
nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsarūpiṇā / (36.1) Par.?
dhanyo vijñānamātreṇa muktas tiṣṭhaty avikriyaḥ // (36.2) Par.?
mūḍho nāpnoti tad brahma yato bhavitum icchati / (37.1) Par.?
anicchann api dhīro hi parabrahmasvarūpabhāk // (37.2) Par.?
nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ / (38.1) Par.?
etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ // (38.2) Par.?
na śāntiṃ labhate mūḍho yataḥ śamitum icchati / (39.1) Par.?
dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ // (39.2) Par.?
kvātmano darśanaṃ tasya yad dṛṣṭam avalambate / (40.1) Par.?
dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam // (40.2) Par.?
kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai / (41.1) Par.?
svārāmasyaiva dhīrasya sarvadāsāv akṛtrimaḥ // (41.2) Par.?
bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvako 'paraḥ / (42.1) Par.?
ubhayābhāvakaḥ kaścid evam eva nirākulaḥ // (42.2) Par.?
śuddham advayam ātmānaṃ bhāvayanti kubuddhayaḥ / (43.1) Par.?
na tu jānanti saṃmohād yāvajjīvam anirvṛtāḥ // (43.2) Par.?
mumukṣor buddhir ālambam antareṇa na vidyate / (44.1) Par.?
nirālambaiva niṣkāmā buddhir muktasya sarvadā // (44.2) Par.?
viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ / (45.1) Par.?
viśanti jhaṭiti kroḍaṃ nirodhaikāgryasiddhaye // (45.2) Par.?
nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ / (46.1) Par.?
palāyante na śaktās te sevante kṛtacāṭavaḥ // (46.2) Par.?
na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ / (47.1) Par.?
paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham // (47.2) Par.?
vastuśravaṇamātreṇa śuddhabuddhir nirākulaḥ / (48.1) Par.?
naivācāramanācāram audāsyaṃ vā prapaśyati // (48.2) Par.?
yadā yat kartum āyāti tadā tatkurute ṛjuḥ / (49.1) Par.?
śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat // (49.2) Par.?
svātantryāt sukham āpnoti svātantryāl labhate param / (50.1) Par.?
svātantryān nirvṛtiṃ gacchet svātantryāt paramaṃ padam // (50.2) Par.?
akartṛtvam abhoktṛtvaṃ svātmano manyate yadā / (51.1) Par.?
tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ // (51.2) Par.?
ucchṛṅkhalāpy akṛtikā sthitir dhīrasya rājate / (52.1) Par.?
na tu saspṛhacittasya śāntir mūḍhasya kṛtrimā // (52.2) Par.?
vilasanti mahābhogair viśanti girigahvarān / (53.1) Par.?
nirastakalpanā dhīrā abaddhā muktabuddhayaḥ // (53.2) Par.?
śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam / (54.1) Par.?
dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā // (54.2) Par.?
bhṛtyaiḥ putraiḥ kalatraiś ca dauhitraiś cāpi gotrajaiḥ / (55.1) Par.?
vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk // (55.2) Par.?
saṃtuṣṭo 'pi na saṃtuṣṭaḥ khinno 'pi na ca khidyate / (56.1) Par.?
tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate // (56.2) Par.?
kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ / (57.1) Par.?
śūnyākārā nirākārā nirvikārā nirāmayāḥ // (57.2) Par.?
akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ / (58.1) Par.?
kurvann api tu kṛtyāni kuśalo hi nirākulaḥ // (58.2) Par.?
sukham āste sukhaṃ śete sukham āyāti yāti ca / (59.1) Par.?
sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ // (59.2) Par.?
svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ / (60.1) Par.?
mahāhrada ivākṣobhyo gatakleśaḥ suśobhate // (60.2) Par.?
nivṛttir api mūḍhasya pravṛttir upajāyate / (61.1) Par.?
pravṛttir api dhīrasya nivṛttiphalabhāginī // (61.2) Par.?
parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate / (62.1) Par.?
dehe vigalitāśasya kva rāgaḥ kva virāgatā // (62.2) Par.?
bhāvanābhāvanāsaktā dṛṣṭir mūḍhasya sarvadā / (63.1) Par.?
bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī // (63.2) Par.?
sarvārambheṣu niṣkāmo yaś cared bālavan muniḥ / (64.1) Par.?
na lepas tasya śuddhasya kriyamāṇe 'pi karmaṇi // (64.2) Par.?
sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ / (65.1) Par.?
paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ // (65.2) Par.?
kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam / (66.1) Par.?
ākāśasyeva dhīrasya nirvikalpasya sarvadā // (66.2) Par.?
sa jayaty arthasaṃnyāsī pūrṇasvarasavigrahaḥ / (67.1) Par.?
akṛtrimo 'navacchinne samādhir yasya vartate // (67.2) Par.?
bahunātra kim uktena jñātatattvo mahāśayaḥ / (68.1) Par.?
bhogamokṣanirākāṅkṣī sadā sarvatra nīrasaḥ // (68.2) Par.?
mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam / (69.1) Par.?
vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate // (69.2) Par.?
bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī / (70.1) Par.?
alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati // (70.2) Par.?
śuddhasphuraṇarūpasya dṛśyabhāvam apaśyataḥ / (71.1) Par.?
kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā // (71.2) Par.?
sphurato 'nantarūpeṇa prakṛtiṃ ca na paśyataḥ / (72.1) Par.?
kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā // (72.2) Par.?
buddhiparyantasaṃsāre māyāmātraṃ vivartate / (73.1) Par.?
nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ // (73.2) Par.?
akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ / (74.1) Par.?
kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā // (74.2) Par.?
nirodhādīni karmāṇi jahāti jaḍadhīr yadi / (75.1) Par.?
manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt // (75.2) Par.?
mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām / (76.1) Par.?
nirvikalpo bahiryatnād antarviṣayalālasaḥ // (76.2) Par.?
jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt / (77.1) Par.?
nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana // (77.2) Par.?
kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana / (78.1) Par.?
nirvikārasya dhīrasya nirātaṅkasya sarvadā // (78.2) Par.?
kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā / (79.1) Par.?
anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ // (79.2) Par.?
na svargo naiva narako jīvanmuktir na caiva hi / (80.1) Par.?
bahunātra kim uktena yogadṛṣṭyā na kiṃcana // (80.2) Par.?
naiva prārthayate lābhaṃ nālābhenānuśocati / (81.1) Par.?
dhīrasya śītalaṃ cittam amṛtenaiva pūritam // (81.2) Par.?
na śāntaṃ stauti niṣkāmo na duṣṭam api nindati / (82.1) Par.?
samaduḥkhasukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati // (82.2) Par.?
dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati / (83.1) Par.?
harṣāmarṣavinirmukto na mṛto na ca jīvati // (83.2) Par.?
niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca / (84.1) Par.?
niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ // (84.2) Par.?
tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ / (85.1) Par.?
svacchandaṃ carato deśān yatrāstamitaśāyinaḥ // (85.2) Par.?
patatūdetu vā deho nāsya cintā mahātmanaḥ / (86.1) Par.?
svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ // (86.2) Par.?
akiṃcanaḥ kāmacāro nirdvandvaś chinnasaṃśayaḥ / (87.1) Par.?
asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ // (87.2) Par.?
nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ / (88.1) Par.?
subhinnahṛdayagranthir vinirdhūtarajastamaḥ // (88.2) Par.?
sarvatrānavadhānasya na kiṃcid vāsanā hṛdi / (89.1) Par.?
muktātmano vitṛptasya tulanā kena jāyate // (89.2) Par.?
jānann api na jānāti paśyann api na paśyati / (90.1) Par.?
bruvann api na ca brūte ko 'nyo nirvāsanād ṛte // (90.2) Par.?
bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate / (91.1) Par.?
bhāveṣu galitā yasya śobhanāśobhanā matiḥ // (91.2) Par.?
kva svācchandyaṃ kva saṅkocaḥ kva vā tattvaviniścayaḥ / (92.1) Par.?
nirvyājārjavabhūtasya caritārthasya yoginaḥ // (92.2) Par.?
ātmaviśrāntitṛptena nirāśena gatārtinā / (93.1) Par.?
antar yad anubhūyeta tat kathaṃ kasya kathyate // (93.2) Par.?
supto 'pi na suṣuptau ca svapne 'pi śayito na ca / (94.1) Par.?
jāgare 'pi na jāgarti dhīras tṛptaḥ pade pade // (94.2) Par.?
jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ / (95.1) Par.?
sabuddhir api nirbuddhiḥ sāhaṅkāro 'nahaṃkṛtiḥ // (95.2) Par.?
na sukhī na ca vā duḥkhī na virakto na saṅgavān / (96.1) Par.?
na mumukṣur na vā mukto na kiṃcin na ca kiṃcana // (96.2) Par.?
vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān / (97.1) Par.?
jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ // (97.2) Par.?
mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ / (98.1) Par.?
samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam // (98.2) Par.?
na prīyate vandyamāno nindyamāno na kupyati / (99.1) Par.?
naivodvijati maraṇe jīvane nābhinandati // (99.2) Par.?
na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ / (100.1) Par.?
yathātathā yatratatra sama evāvatiṣṭhate // (100.2) Par.?
Duration=0.34936499595642 secs.