UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13362
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pavasva dakṣasādhana iti gāyatrī bhavati siddhyai // (1)
Par.?
yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ // (2)
Par.?
tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti // (3)
Par.?
ati hy āyañchakunā iva paptimety ati hy apatat // (4) Par.?
punāno akramīd abhīti // (5)
Par.?
gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante // (6)
Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (7)
Par.?
caturṇidhanam ātharvaṇaṃ bhavati catūrātrasya dhṛtyai // (8)
Par.?
catuṣpadānuṣṭub ānuṣṭubham etad ahar yaccaturtham // (9)
Par.?
bheṣajaṃ vā ātharvaṇāni bheṣajam eva tat karoti // (10)
Par.?
nidhanakāmaṃ bhavati // (11)
Par.?
ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai // (12)
Par.?
āṣṭādaṃṣṭraṃ bhavati // (13)
Par.?
yad evāṣṭādaṃṣṭrasya brāhmaṇam // (14)
Par.?
ābhīśavaṃ bhavaty ahno dhṛtyai // (15)
Par.?
yad vā adhṛtam abhīśunā tad dādhāra // (16)
Par.?
anutunnaṃ gāyati tathā hy etasyāhno rūpam // (17)
Par.?
caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhṛtyai // (18)
Par.?
svaḥpṛṣṭhaṃ tathā hy etasyāhno rūpam // (19)
Par.?
sattrāsāhīyaṃ bhavati // (20)
Par.?
yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam // (21)
Par.?
satrā bhrātṛvyaṃ sahate sattrāsāhīyena tuṣṭuvānaḥ // (22)
Par.?
gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti // (23)
Par.?
vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ // (24.1)
Par.?
Duration=0.093568086624146 secs.