Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9032
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
akāravrajyā
avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ / (1.1) Par.?
durlaṅghyavartmaśailau stanau pidhehi prapāpāli // (1.2) Par.?
ativatsalā suśīlā sevācaturā mano'nukūlā ca / (2.1) Par.?
ajani vinītā gṛhiṇī sapadi sapatnīstanodbhede // (2.2) Par.?
ayi kūlaniculamūlocchedanaduḥśīlavīcivācāle / (3.1) Par.?
bakavighasapaṅkasārā na cirāt kāveri bhavitāsi // (3.2) Par.?
ayi vividhavacanaracane dadāsi candraṃ kare samānīya / (4.1) Par.?
vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi // (4.2) Par.?
astu mlānir loko lāñchanam apadiśatu hīyatām ojaḥ / (5.1) Par.?
tad api na muñcati sa tvāṃ vasudhāchāyām iva sudhāṃśuḥ // (5.2) Par.?
aticāpalaṃ vitanvann antarniviśan nikāmakāṭhinyaḥ / (6.1) Par.?
mukharayasi svayam etāṃ sadvṛttāṃ śaṅkur iva ghaṇṭām // (6.2) Par.?
aṅgeṣu jīryati paraṃ khañjanayūnor manobhavaprasaraḥ / (7.1) Par.?
na punar anantargarbhitanidhini dharāmaṇḍale keliḥ // (7.2) Par.?
andhatvam andhasamaye badhiratvaṃ badhirakāla ālambya / (8.1) Par.?
śrīkeśavayoḥ praṇayī prajāpatir nābhivāstavyaḥ // (8.2) Par.?
ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram / (9.1) Par.?
yan na vidārya vicāritajaṭharas tvaṃ sa khalu te lābhaḥ // (9.2) Par.?
agaṇitamahimā laṅghitagurur adhanehaḥ stanandhayavirodhī / (10.1) Par.?
iṣṭākīrtis tasyās tvayi rāgaḥ prāṇanirapekṣaḥ // (10.2) Par.?
aparādhād adhikaṃ māṃ vyathayati tava kapaṭavacanaracaneyam / (11.1) Par.?
śastrāghāto na tathā sūcīvyadhavedanā yādṛk // (11.2) Par.?
asatīlocanamukure kim api pratiphalati yan manovarti / (12.1) Par.?
sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati // (12.2) Par.?
anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ / (13.1) Par.?
itarendhanajanmā yo dhūmaḥ so 'gurubhavo dhūpaḥ // (13.2) Par.?
ayi subhaga kutukataralā vicarantī saurabhānusāreṇa / (14.1) Par.?
tvayi mohāya varākī patitā madhupīva viṣakusume // (14.2) Par.?
ayi mugdhagandhasindhuraśaṅkāmātreṇa dantino dalitāḥ / (15.1) Par.?
upabhuñjate kareṇūḥ kevalam iha matkuṇāḥ kariṇaḥ // (15.2) Par.?
ativinayavāmanatanur vilaṅghate gehadehalīṃ na vadhūḥ / (16.1) Par.?
asyāḥ punar ārabhaṭīṃ kusumbhavāṭī vijānāti // (16.2) Par.?
antargatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ / (17.1) Par.?
sa guṇo gīter yad asau vanecaraṃ hariṇam api harati // (17.2) Par.?
alulitasakalavibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk / (18.1) Par.?
priyaśirasi vīkṣya yāvakam atha niḥśvasitaṃ sapatnībhiḥ // (18.2) Par.?
ayi lajjāvati nibharaniśītharataniḥsahāṅgi sukhasupte / (19.1) Par.?
locanakokanadacchadam unmīlaya suprabhātaṃ te // (19.2) Par.?
amilitavadanam apīḍitavakṣoruham atividūrajaghanoru / (20.1) Par.?
śapathaśatena bhujābhyāṃ kevalam āliṅgito 'smi tayā // (20.2) Par.?
atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu / (21.1) Par.?
jinasiddhāntasthitir iva savāsanā kaṃ na mohayati // (21.2) Par.?
alam aviṣayabhayalajjāvañcitam ātmānam iyam iyat samayam / (22.1) Par.?
navaparicitadayitaguṇā śocati nālapati śayanasakhīḥ // (22.2) Par.?
anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī / (23.1) Par.?
tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva // (23.2) Par.?
anyapravaṇe preyasi viparīte srotasīva vihitāsthāḥ / (24.1) Par.?
tadgatim icchantyaḥ sakhi bhavanti viphalaśramāḥ hāsyāḥ // (24.2) Par.?
adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam / (25.1) Par.?
sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge // (25.2) Par.?
anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe / (26.1) Par.?
mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati // (26.2) Par.?
avibhāvyo mitre'pi sthitimātreṇaiva nandayan dayitaḥ / (27.1) Par.?
rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ // (27.2) Par.?
aśrauṣīr aparādhān mama tathyaṃ kathaya manmukhaṃ vīkṣya / (28.1) Par.?
abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ // (28.2) Par.?
anyonyam anusrotasam anyad athānyat taṭāt taṭaṃ bhajatoḥ / (29.1) Par.?
udite'rke'pi na māghasnānaṃ prasamāpyate yūnoḥ // (29.2) Par.?
ayi cūtavalli phalabharanatāṅgi viṣvagvikāsisaurabhye / (30.1) Par.?
śvapacaghaṭakarparāṅkā tvaṃ kila phalitāpi viphalaiva // (30.2) Par.?
añjalir akāri lokair mlānim anāptaiva rañjitā jagatī / (31.1) Par.?
sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva // (31.2) Par.?
agṛhītānunayāṃ mām upekṣya sakhyo gatā bataikāham / (32.1) Par.?
prasabhaṃ karoṣi mayi cet tvad upari vapur adya mokṣyāmi // (32.2) Par.?
asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi / (33.1) Par.?
mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi // (33.2) Par.?
akaruṇa kātaramanaso darśitanīrā nirantarāleyam / (34.1) Par.?
tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ // (34.2) Par.?
antaḥkaluṣastambhitarasayā bhṛṅgāranālayeva mama / (35.1) Par.?
apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ // (35.2) Par.?
ayi sarale saralataror madamuditadvipakapolapāleś ca / (36.1) Par.?
anyonyamugdhagandhavyatihāraḥ kaṣaṇam ācaṣṭe // (36.2) Par.?
asyāḥ kararuhakhaṇḍitakāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ / (37.1) Par.?
paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva // (37.2) Par.?
asyāḥ patigṛhagamane karoti mātāśrupicchilāṃ padavīm / (38.1) Par.?
guṇagarvitā punar asau hasati śanaiḥ śuṣkaruditamukhī // (38.2) Par.?
aṅke niveśya kūṇitadṛśaḥ śanair akaruṇeti śaṃsantyāḥ / (39.1) Par.?
mokṣyāmi veṇibandhaṃ kadā nakhair gandhatailāktaiḥ // (39.2) Par.?
alam analaṃkṛtisubhage bhūṣaṇam upahāsaviṣayam itarāsām / (40.1) Par.?
kuruṣe vanaspatilatā prasūnam iva bandhyavallīnām // (40.2) Par.?
abudhā ajaṅgamā api kayāpi gatyā paraṃ padam avāptāḥ / (41.1) Par.?
mantriṇa iti kīrtyante nayabalaguṭikā iva janena // (41.2) Par.?
atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ / (42.1) Par.?
kṣaṇavāmyadahyamānaḥ pratāpam asyāḥ priyo veda // (42.2) Par.?
anyāsv api gṛhiṇīti dhyāyann abhilaṣitam āpnoti / (43.1) Par.?
paśyan pāṣāṇamayīḥ pratimā iva devatātvena // (43.2) Par.?
anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya / (44.1) Par.?
asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva // (44.2) Par.?
adhivāsanam ādheyaṃ guṇamārgam apekṣate na ca grathanām / (45.1) Par.?
kalayati yuvajanamauliṃ ketakakalikā svarūpeṇa // (45.2) Par.?
apanītanikhilatāpāṃ subhaga svakareṇa vinihitāṃ bhavatā / (46.1) Par.?
patiśayanavārapālijvarauṣadhaṃ vahati sā mālām // (46.2) Par.?
agaṇitaguṇena sundara kṛtvā cāritram apy udāsīnam / (47.1) Par.?
bhavatānanyagatiḥ sā vihitāvartena taraṇir iva // (47.2) Par.?
anuraktarāmayā punar āgataye sthāpitottarīyasya / (48.1) Par.?
apy ekavāsasas tava sarvayuvabhyo 'dhikā śobhā // (48.2) Par.?
ardhaḥ prāṇity eko mṛta itaro me vidhuntudasyeva / (49.1) Par.?
sudhayeva priyayā pathi saṃgatyāliṅgitārdhasya // (49.2) Par.?
avadhīrito 'pi nidrāmiṣeṇa māhātmyamasṛṇayā priyayā / (50.1) Par.?
avabodhito 'smi capalo bāṣpasthitamitena talpena // (50.2) Par.?
ayi śabdamātrasāmyād āsvāditaśarkarasya tava pathika / (51.1) Par.?
svalpo rasanācchedaḥ purato janahāsyatā mahatī // (51.2) Par.?
abhinavayauvanadurjayavipakṣajanahanyamānamānāpi / (52.1) Par.?
sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī // (52.2) Par.?
apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam / (53.1) Par.?
snānotsukataruṇīstanakalaśanibaddhaṃ payo viśati // (53.2) Par.?
alasayati gātram akhilaṃ kleśaṃ mocayati locanaṃ harati / (54.1) Par.?
svāpa iva preyān mama moktuṃ na dadāti śayanīyam // (54.2) Par.?
aṃsāvalambikaradhṛtakacam abhiṣekārdradhavalanakharekham / (55.1) Par.?
dhautādharanayanaṃ vapur astram anaṅgasya tava niśitam // (55.2) Par.?
avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ / (56.1) Par.?
upadarśayanti hṛdayaṃ darpaṇabimbeṣu vadanam iva // (56.2) Par.?
atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi / (57.1) Par.?
prāsādamaulir upari prasarantyā vaijayanty eva // (57.2) Par.?
anyonyagrathanāguṇayogād gāvaḥ padārpaṇair bahubhiḥ / (58.1) Par.?
khalam api tudanti meḍhībhūtaṃ madhyastham ālambya // (58.2) Par.?
ananugraheṇa na tathā vyathayati kaṭukūjitair yathā piśunaḥ / (59.1) Par.?
rudhirādānād adhikaṃ dunoti karṇe kvaṇan maśakaḥ // (59.2) Par.?
agre laghimā paścān mahatāpi pidhīyate na hi mahimnā / (60.1) Par.?
vāmana iti trivikramam abhidadhati daśāvatāravidaḥ // (60.2) Par.?
aṅke stanandhayas tava caraṇe paricārikā priyaḥ pṛṣṭhe / (61.1) Par.?
asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām // (61.2) Par.?
adhara udastaḥ kūjitam āmīlitam akṣi lolito mauliḥ / (62.1) Par.?
āsāditam iva cumbanasukham asparśe'pi taruṇābhyām // (62.2) Par.?
atirabhasena bhujo 'yaṃ vṛtivivareṇa praveśitaḥ sadanam / (63.1) Par.?
dayitāsparśollasito nāgacchati vartmanā tena // (63.2) Par.?
ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam / (64.1) Par.?
cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi // (64.2) Par.?
ayam andhakārasindhurabhārākrāntāvanībharākrāntaḥ / (65.1) Par.?
unnatapūrvādrimukhaḥ kūrmaḥ sandhyāsram udvamati // (65.2) Par.?
antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva / (66.1) Par.?
ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati // (66.2) Par.?
agaṇitajanāpavādā tvatpāṇisparśaharṣataraleyam / (67.1) Par.?
āyāsyato varākī jvarasya talpaṃ prakalpayati // (67.2) Par.?
apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ / (68.1) Par.?
jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā // (68.2) Par.?
abhinavakeliklāntā kalayati bālā krameṇa gharmāmbhaḥ / (69.1) Par.?
jyām arpayituṃ namitā kusumāstradhanur lateva madhu // (69.2) Par.?
asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim / (70.1) Par.?
kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye // (70.2) Par.?
aviralapatitāśru vapuḥ pāṇḍu snigdhaṃ tavopanītam idam / (71.1) Par.?
śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati // (71.2) Par.?
antar nipatitaguñjāguṇaramaṇīyaś cakāsti kedāraḥ / (72.1) Par.?
nijagopīvinayavyayakhedena vidīrṇahṛdaya iva // (72.2) Par.?
amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam / (73.1) Par.?
roṣamiṣadalitalajjā gṛhiṇī darśayati patipurataḥ // (73.2) Par.?
ākāravrajyā
āntaram api bahiriva hi vyañjayituṃ rasam aśeṣataḥ satatam / (74.1) Par.?
asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda // (74.2) Par.?
āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi / (75.1) Par.?
chāyeva tad api tāpaṃ tvam eva me harasi mānavati // (75.2) Par.?
ājñā kākur yācñākṣepo hasitaṃ ca śuṣkaruditaṃ ca / (76.1) Par.?
iti nidhuvanapāṇḍityaṃ dhyāyaṃs tasyā na tṛpyāmi // (76.2) Par.?
ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase / (77.1) Par.?
asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema // (77.2) Par.?
āsādya bhaṅgam anayā dyūte vihitābhirucitakelipaṇe / (78.1) Par.?
niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ // (78.2) Par.?
ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam / (79.1) Par.?
tava lāghavadoṣo 'yaṃ saudhapatākeva yaccalasi // (79.2) Par.?
ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam / (80.1) Par.?
khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati // (80.2) Par.?
āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa / (81.1) Par.?
magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva // (81.2) Par.?
āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā / (82.1) Par.?
adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ // (82.2) Par.?
āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ / (83.1) Par.?
puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva // (83.2) Par.?
ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ / (84.1) Par.?
sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati // (84.2) Par.?
āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām / (85.1) Par.?
smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭim iva // (85.2) Par.?
ākṣipasi karṇam akṣṇā balir api baddhas tvayā tridhā madhye / (86.1) Par.?
iti jitasakalavadānye tanudāne lajjase sutanu // (86.2) Par.?
ākṣepacaraṇalaṅghanakeśagrahakelikutukataralena / (87.1) Par.?
strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ // (87.2) Par.?
āgacchatānavekṣitapṛṣṭhenārthī varāṭakeneva / (88.1) Par.?
muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena // (88.2) Par.?
ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru / (89.1) Par.?
sutanoḥ śvasitakramanamadudarasphuṭanābhi śayanam idam // (89.2) Par.?
ādāya dhanam analpaṃ dadānayā subhaga tāvakaṃ vāsaḥ / (90.1) Par.?
mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā // (90.2) Par.?
āstāṃ varam avakeśī mā dohadamasya racaya pūgataroḥ / (91.1) Par.?
etasmāt phalitād api kevalam udvegam adhigaccha // (91.2) Par.?
ārabdham abdhimathanaṃ svahastayitvā dvijihvam amarair yat / (92.1) Par.?
ucitas tatpariṇāmo viṣamaṃ viṣam eva yajjātam // (92.2) Par.?
āvarjitālakāli śvāsotkampastanārpitaikabhujam / (93.1) Par.?
śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ // (93.2) Par.?
āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu / (94.1) Par.?
navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati // (94.2) Par.?
ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ / (95.1) Par.?
karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva // (95.2) Par.?
ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi / (96.1) Par.?
strījātilāñchanam asau jīvitaraṅkā sakhī subhaga // (96.2) Par.?
āsvādito 'si mohād bata viditā vadanamādhurī bhavataḥ / (97.1) Par.?
madhuliptakṣura rasanācchedāya paraṃ vijānāsi // (97.2) Par.?
ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage / (98.1) Par.?
dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva // (98.2) Par.?
āruhya dūram agaṇitaraudrakleśā prakāśayantī svam / (99.1) Par.?
vātapratīcchanapaṭī vahitram iva harasi māṃ sutanu // (99.2) Par.?
āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ / (100.1) Par.?
tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ // (100.2) Par.?
ānayati pathikataruṇaṃ hariṇa iha prāpayann ivātmānam / (101.1) Par.?
upakalam ago 'pi komalakalam āvalikavalanottaralaḥ // (101.2) Par.?
āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha / (102.1) Par.?
niṣṭhurabhāvād adhunā kaṭūni sakhi raṭati paṭaha iva // (102.2) Par.?
ājñākaraś ca tāḍanaparibhavasahanaś ca satyam aham asyāḥ / (103.1) Par.?
na tu śīlaśītaleyaṃ priyetarad vaktum api veda // (103.2) Par.?
ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī / (104.1) Par.?
aprāptapārijātā daive doṣaṃ niveśayati // (104.2) Par.?
āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye / (105.1) Par.?
śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ // (105.2) Par.?
āvartair ātarpaṇaśobhāṃ ḍiṇḍīrapāṇḍurair dadhatī / (106.1) Par.?
gāyati mukharitasalilā priyasaṅgamamaṅgalaṃ surasā // (106.2) Par.?
ikāravrajyā
iyam udgatiṃ harantīnetranikocaṃ ca vidadhatī purataḥ / (107.1) Par.?
na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā // (107.2) Par.?
idam ubhayabhittisaṃtatahāraguṇāntargataikakucamukulam / (108.1) Par.?
guṭikādhanur iva bālāvapuḥ smaraḥ śrayati kutukena // (108.2) Par.?
iha śikhariśikharāvalambini vinodadarataralavapuṣi taruhariṇe / (109.1) Par.?
paśyābhilaṣati patituṃ vihagī nijanīḍamohena // (109.2) Par.?
ikṣur nadīpravāho dyūtaṃ mānagrahaś ca he sutanu / (110.1) Par.?
bhrūlatikā ca taveyaṃ bhaṅge rasam adhikam āvahati // (110.2) Par.?
indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi / (111.1) Par.?
tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam // (111.2) Par.?
iha kapaṭakutukataralitadṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe / (112.1) Par.?
tava rabhasataraliteyaṃ vyādhavadhūr vāladhau valate // (112.2) Par.?
iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī / (113.1) Par.?
devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti // (113.2) Par.?
īkāravrajyā
īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ / (114.1) Par.?
cyutavasanajaghanabhāvanasāndrānandena nirvāmi // (114.2) Par.?
īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi / (115.1) Par.?
kanakābhidhānasārā vītarasā kitavakalikeyam // (115.2) Par.?
īṣad avaśiṣṭajaḍimā śiśire gatamātra eva ciram aṅgaiḥ / (116.1) Par.?
navayauvaneva tanvī niṣevyate nirbharaṃ vāpī // (116.2) Par.?
ukāravrajyā
ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi / (117.1) Par.?
acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ // (117.2) Par.?
upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ / (118.1) Par.?
ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu // (118.2) Par.?
ullasitalāñchano 'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati / (119.1) Par.?
āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ // (119.2) Par.?
upacārānunayās te kitavasyopekṣitāḥ sakhīvacasā / (120.1) Par.?
adhunā niṣṭhuram api yadi sa vadati kalikaitavād yāmi // (120.2) Par.?
uṣasi parivartayantyā muktādāmopavītatāṃ nītam / (121.1) Par.?
puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te // (121.2) Par.?
uḍḍīnānām eṣāṃ prāsādāt taruṇi pakṣiṇāṃ paṅktiḥ / (122.1) Par.?
visphurati vaijayantīpavanacchinnāpaviddheva // (122.2) Par.?
ujjāgaritabhrāmitadanturadalaruddhamadhukaraprakare / (123.1) Par.?
kāñcanaketaki mā tava vikasatu saurabhyasambhāraḥ // (123.2) Par.?
ullasitabhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi / (124.1) Par.?
kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva // (124.2) Par.?
uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭakopakuṭilabhrūḥ / (125.1) Par.?
evam avataṃsam ākṣipad āhatadīpo yathā patati // (125.2) Par.?
udito 'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ / (126.1) Par.?
kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva // (126.2) Par.?
udgamanopaniveśanaśayanaparāvṛttivalanacalaneṣu / (127.1) Par.?
aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ // (127.2) Par.?
ujjhitasaubhāgyamadasphuṭayācñānaṅgabhītayor yūnoḥ / (128.1) Par.?
akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī // (128.2) Par.?
uttamabhujaṅgasaṅgamanispandanitambacāpalas tasyāḥ / (129.1) Par.?
mandaragirir iva vibudhair itas tataḥ kṛṣyate kāyaḥ // (129.2) Par.?
upanīya kalamakuḍavaṃ kathayati sabhayaś cikitsake halikaḥ / (130.1) Par.?
śoṇaṃ somārdhanibhaṃ vadhūstane vyādhim upajātam // (130.2) Par.?
unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi / (131.1) Par.?
dhūmo 'pi neha viramabhramaro 'yaṃ śvasitam anusarati // (131.2) Par.?
upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva / (132.1) Par.?
sarasa iva nalinanālā tvam āśayaṃ prāpya vasasi punaḥ // (132.2) Par.?
utkampagharmapicchiladoḥsādhikahastavicyutaś cauraḥ / (133.1) Par.?
śivam āśāste sutanustanayos tava pañcalāñcalayoḥ // (133.2) Par.?
utkṣiptabāhudarśitabhujamūlaṃ cūtamukula mama sakhyā / (134.1) Par.?
ākṛṣyamāṇa rājati bhavataḥ param uccapadalābhaḥ // (134.2) Par.?
uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ / (135.1) Par.?
atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ // (135.2) Par.?
ullasitaśītadīdhitikalopakaṇṭhe sphuranti tāraughāḥ / (136.1) Par.?
kusumāyudhavidhṛtadhanurnirgatamakarandabindunibhāḥ // (136.2) Par.?
upanīya priyamasamayavidaṃ ca me dagdhamānam apanīya / (137.1) Par.?
narmopakrama eva kṣaṇade dūtīva calitāsi // (137.2) Par.?
uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam / (138.1) Par.?
āskanditoruṇā tvaṃ hastenaiva spṛśan harasi // (138.2) Par.?
ūkāravrajyā
ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi / (139.1) Par.?
sarvaṃsahe kaṭhoratvacaḥ kim aṅkena kamaṭhasya // (139.2) Par.?
ṛkāravrajyā
ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram / (140.1) Par.?
iha ḍākinīti pallīpatiḥ kaṭākṣe'pi daṇḍayati // (140.2) Par.?
ṛṣabho 'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ / (141.1) Par.?
ko veda goṣṭham etadgośāntau vihitabahumānam // (141.2) Par.?
ekāravrajyā
eko haraḥ priyādharaguṇavedī diviṣado 'pare mūḍhāḥ / (142.1) Par.?
viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau // (142.2) Par.?
eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri / (143.1) Par.?
adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ // (143.2) Par.?
ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaram iva taralā / (144.1) Par.?
viśrāmyati subhaga tvām aṅgulir āsādya merum iva // (144.2) Par.?
ekaḥ sa eva jīvati svahṛdayaśūnyo 'pi sahṛdayo rāhuḥ / (145.1) Par.?
yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram // (145.2) Par.?
ekena cūrṇakuntalam apareṇa kareṇa cibukam unnamayan / (146.1) Par.?
paśyāmi bāṣpadhautaśruti nagaradvāri tadvadanam // (146.2) Par.?
ekaṃ jīvanamūlaṃ cañcalam api tāpayantam api satatam / (147.1) Par.?
antar vahati varākī sā tvāṃ nāseva niḥśvāsam // (147.2) Par.?
ekaṃ vadati mano mama yāmi na yāmīti hṛdayam aparaṃ me / (148.1) Par.?
hṛdayadvayam ucitaṃ tava sundari hṛtakāntacittāyāḥ // (148.2) Par.?
eraṇḍapattraśayanā janayantī svedam alaghujaghanataṭā / (149.1) Par.?
dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ // (149.2) Par.?
kakāravrajyā
kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate / (150.1) Par.?
itthaṃ gṛhiṇīm arye stuvati prativeśinā hasitam // (150.2) Par.?
kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā / (151.1) Par.?
vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ // (151.2) Par.?
kṛtakasvāpa madīyaśvāsadhvanidattakarṇa kiṃ tīvraiḥ / (152.1) Par.?
vidhyasi māṃ niḥśvāsaiḥ smaraḥ śaraiḥ śabdavedhīva // (152.2) Par.?
kva sa nirmokadukūlaḥ kvālaṃkaraṇāya phaṇimaṇiśreṇī / (153.1) Par.?
kāliyabhujaṅgagamanād yamune viśvasya gamyāsi // (153.2) Par.?
kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ / (154.1) Par.?
mayi padapatite kevalam akāri śukapañjaro vimukhaḥ // (154.2) Par.?
kṛtahasitahastatālaṃ manmathataralair vilokitāṃ yuvabhiḥ / (155.1) Par.?
kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām // (155.2) Par.?
kamalamukhi sarvatomukhanivāraṇaṃ vidadhad eva bhūṣayati / (156.1) Par.?
rodho'ruddhasvarasās taraṅgiṇīs taralanayanāś ca // (156.2) Par.?
kitava prapañcitā sā bhavatā mandākṣamandasañcārā / (157.1) Par.?
bahudāyair api samprati pāśakasārīva nāyāti // (157.2) Par.?
kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam / (158.1) Par.?
prāleyāniladīrghaḥ kathayati kāñcīninādo 'yam // (158.2) Par.?
kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma / (159.1) Par.?
kṛtrimakanakeneva premṇā muṣitasya vāravanitābhiḥ / (160.1) Par.?
laghur iva vittavināśakleśo janahāsyatā mahatī // (160.2) Par.?
kiṃ parvadivasam ārjitadantoṣṭhi nijaṃ vapur na maṇḍayasi / (161.1) Par.?
sa tvāṃ tyajati na parvasv api madhurām ikṣuyaṣṭim iva // (161.2) Par.?
kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so 'dhvani spṛṣṭaḥ / (162.1) Par.?
upavītād api vidito na dvijadehas tapasvī te // (162.2) Par.?
kleśe'pi tanyamāne militeyaṃ māṃ pramodayatyeva / (163.1) Par.?
raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva // (163.2) Par.?
kūpaprabhavāṇāṃ param ucitam apāṃ paṭṭabandhanaṃ manye / (164.1) Par.?
yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena // (164.2) Par.?
kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa / (165.1) Par.?
ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam // (165.2) Par.?
kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ / (166.1) Par.?
hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā // (166.2) Par.?
keśaiḥ śiraso garimā maraṇaṃ pīyūṣakuṇḍapātena / (167.1) Par.?
dayitavahanena vakṣasi yadi bhāras tad idam acikitsyam // (167.2) Par.?
kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me / (168.1) Par.?
ikṣor iva te sundari mānasya granthir api kāmyaḥ // (168.2) Par.?
kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum / (169.1) Par.?
yena ratirabhasakāntākaracikurākarṣaṇaṃ muṣitam // (169.2) Par.?
karacaraṇakāñcihāraprahāram avacintya balagṛhītakacaḥ / (170.1) Par.?
praṇayī cumbati dayitāvadanaṃ sphuradadharam aruṇākṣam // (170.2) Par.?
kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api / (171.1) Par.?
sundari harītakīm anu paripītā vāridhāreva // (171.2) Par.?
kajjalatilakakalaṅkitamukhacandre galitasalilakaṇakeśi / (172.1) Par.?
navavirahadahanatūlo jīvayitavyas tvayā katamaḥ // (172.2) Par.?
kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ / (173.1) Par.?
tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ // (173.2) Par.?
kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam / (174.1) Par.?
tad atha darśayati yathāriṣṭaḥ kaṇṭhe'munā jagṛhe // (174.2) Par.?
kātaratākekaritasmaralajjāroṣamasṛṇamadhurākṣī / (175.1) Par.?
yoktuṃ na moktum athavā valate'sāv arthalabdharatiḥ // (175.2) Par.?
ketakagarbhe gandhādareṇa dūrād amī drutam upetāḥ / (176.1) Par.?
madanasyandanavājita iva madhupā dhūlim ādadate // (176.2) Par.?
ko vakrimā guṇāḥ ke kā kāntiḥ śiśirakiraṇalekhānām / (177.1) Par.?
antaḥ praviśya yāsām ākrāntaṃ paśuviśeṣeṇa // (177.2) Par.?