Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8866
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samyagjñānapūrvikā sarvapuruṣārthasiddhir iti tad vyutpādyate // (1) Par.?
samyak
indecl.
∞ jñāna
comp.
∞ pūrvaka
n.s.f.
sarva
comp.
∞ puruṣa
comp.
∞ artha
comp.
∞ siddhi
n.s.f.
iti
indecl.
tad
n.s.n.
vyutpāday
3. sg., Ind. pass.
root
dvividhaṃ samyagjñānam // (2) Par.?
dvividha
n.s.n.
samyak
indecl.
∞ jñāna
n.s.n.
root
pratyakṣam anumānaṃ ca iti // (3) Par.?
pratyakṣa
n.s.n.
root
anumāna
n.s.n.
ca
indecl.
iti
indecl.
tatra pratyakṣaṃ kalpanā apoḍham abhrāntam // (4) Par.?
tatra
indecl.
pratyakṣa
n.s.n.
root
kalpanā
n.p.f.
apoh
PPP, n.s.n.
abhrānta
n.s.n.
abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā // (5) Par.?
∞ saṃsarga
comp.
∞ yogya
comp.
∞ pratibhāsa
n.s.f.
pratīti
n.s.f.
kalpanā
n.s.f.
root
tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam // (6) Par.?
tat caturvidham // (7) Par.?
tad
n.s.n.
root
indriyajñānam // (8) Par.?
indriya
comp.
∞ jñāna
n.s.n.
root
svaviṣayānantaraviṣayasahakāriṇā indriyajñānena samanantarapratyayena janitaṃ tan manovijñānam // (9) Par.?
sarvacittacaittānām ātmasaṃvedanam // (10) Par.?
bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti // (11) Par.?
tasya viṣayaḥ svalakṣaṇam // (12) Par.?
yasya arthasya saṃnidhānāsaṃnidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇam // (13) Par.?
tad eva paramārthasat // (14) Par.?
arthakriyāsāmarthyalakṣaṇatvād vastunaḥ // (15) Par.?
anyat sāmānyalakṣaṇam // (16) Par.?
so 'numānasya viṣayaḥ // (17) Par.?
tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam // (18) Par.?
arthapratītirūpatvāt // (19) Par.?
arthasārūpyam asya pramāṇam // (20) Par.?
tadvaśād arthapratītisiddher iti // (21) Par.?
Duration=0.047292947769165 secs.