Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Teacher (guru) and pupil (śiṣya), ācārya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8867
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caitanyadevaṃ bhagavantam āśraye śrīvaiṣṇavānāṃ pramude'ñjasā likhan / (1.1) Par.?
āvaśyakaṃ karma vicārya sādhubhiḥ sārdhaṃ samāhṛtya samastaśāstrataḥ // (1.2) Par.?
bhakter vilāsāṃś cinute prabodhānandasya śiṣyo bhagavatpriyasya / (2.1) Par.?
gopālabhaṭṭo raghunāthadāsaṃ saṃtoṣayan rūpasanātanau ca // (2.2) Par.?
mathurānāthapādābjapremabhaktivilāsataḥ / (3.1) Par.?
jātaṃ bhaktivilāsākhyaṃ tadbhaktāḥ śīlayantv imam // (3.2) Par.?
jīyāsur ātyantikabhaktiniṣṭhāḥ śrīvaiṣṇavā māthuramaṇḍale'tra / (4.1) Par.?
kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ // (4.2) Par.?
tatra lekhyapratijñā
ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ / (5.1) Par.?
guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca // (5.2) Par.?
mantrādhikārī siddhyādiśodhanaṃ mantrasaṃskriyāḥ / (6.1) Par.?
dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā / (6.2) Par.?
prātaḥ smṛtyādi kṛṣṇasya vādyādaiś ca prabodhanam // (6.3) Par.?
nirmālyottāraṇādyādau maṅgalārātrikaṃ tataḥ / (7.1) Par.?
maitrādikṛtyaṃ śaucācamanaṃ dantasya dhāvanam // (7.2) Par.?
snānaṃ tāntrikasandhyādi devasadmādisaṃskriyā // (8.1) Par.?
tulasyādyāhṛtir gehasnānam uṣṇodakādikam / (9.1) Par.?
vastraṃ pīṭhaṃ cordhvapuṇḍraṃ śrīgopīcandanādikam // (9.2) Par.?
cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ / (10.1) Par.?
māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam // (10.2) Par.?
pūjārthāsanam arghyādisthāpanaṃ vighnavāraṇam / (11.1) Par.?
śrīgurvādinatir bhūtaśuddhiḥ prāṇaviśodhanam // (11.2) Par.?
nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane / (12.1) Par.?
pūjā padāni śrīmūrtiśālagrāmaśilās tathā // (12.2) Par.?
dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam / (13.1) Par.?
āvāhanādi tanmudrā āsanādisamarpaṇam // (13.2) Par.?
snapanaṃ śaṅkhaghaṇṭādivādyaṃ nāmasahasrakam / (14.1) Par.?
purāṇapāṭho vasanam upavītaṃ vibhūṣaṇam // (14.2) Par.?
gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca / (15.1) Par.?
patrāṇi tulasī cāṅgopāṅgāvaraṇapūjanam // (15.2) Par.?
dhūpo dīpaś ca naivedyaṃ pānaṃ homo balikriyā / (16.1) Par.?
avagaṇḍūṣādyāsyavāso divyagandhādikaṃ punaḥ // (16.2) Par.?
rājopacārā gītādi mahānīrājanaṃ tathā / (17.1) Par.?
śaṅkhādivādanaṃ sāmbuśaṅkhanīrājanaṃ stutiḥ // (17.2) Par.?
natiḥ pradakṣiṇā karmādyarpaṇaṃ japayācane / (18.1) Par.?
āgaḥkṣamāpaṇaṃ nānāgāṃsi nirmālyadhāraṇam // (18.2) Par.?
śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca / (19.1) Par.?
dhātrīsnānaniṣedhasya kālo vṛtter upārjanam // (19.2) Par.?
madhyāhne vaiśadevādiśrāddhaṃ cānarpyam acyute / (20.1) Par.?
vinārcām aśane doṣās tathānarpitabhojane // (20.2) Par.?
naivedyabhakṣaṇaṃ santaḥ satsaṅgo 'sadasaṅgatiḥ / (21.1) Par.?
asadgatir vaiṣṇavopahāsanindādiduṣphalam // (21.2) Par.?
satāṃ bhaktir viṣṇuśāstraṃ śrīmadbhāgavataṃ tathā / (22.1) Par.?
līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ // (22.2) Par.?
karmapātaparīhāras trikālārcā viśeṣataḥ / (23.1) Par.?
naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam // (23.2) Par.?
viṣṇvarthadānaṃ vividhopacārā nyūnapūraṇam / (24.1) Par.?
śayanaṃ mahimārcāyāḥ śrīmannāmnas tathādbhutaḥ // (24.2) Par.?
nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ / (25.1) Par.?
pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat // (25.2) Par.?
kṛtyāni mārgaśīrṣādimāseṣu dvādaśeṣv api / (26.1) Par.?
puraścaraṇakṛtyāni mantraṃ siddhasya lakṣaṇam // (26.2) Par.?
mūrtyāvirbhāvanaṃ mūrtipratiṣṭhā kṛṣṇamandiram / (27.1) Par.?
jīrṇoddhṛtiḥ śrītulasīvivāho 'nanyakarma ca // (27.2) Par.?
tatra śrīgurūpasattikāraṇam
kṛpayā kṛṣṇadevasya tadbhaktajanasaṅgataḥ / (28.1) Par.?
bhakter māhātmyam ākarṇya tām icchan sadguruṃ bhajet // (28.2) Par.?
atrānubhūyate nityaṃ duḥkhaśreṇī paratra ca / (29.1) Par.?
duḥsahā śrūyate śāstrāt titīrṣed api tāṃ sudhīḥ // (29.2) Par.?
tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ / (30.1) Par.?
tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt // (30.2) Par.?
svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram / (31.1) Par.?
mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā // (31.2) Par.?
atha śrīgurūpasattiḥ
tatraiva śrīprabuddhayogeśvaroktau tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam / (32.1) Par.?
śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam // (32.2) Par.?
svayaṃ śrībhagavaduktau madabhijñaṃ guruṃ śāntam upāsīta madātmakam // (33.1) Par.?
kramadīpikāyāṃ ca / (34.1) Par.?
vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam / (34.2) Par.?
vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta // (34.3) Par.?
śrutāv api / (35.1) Par.?
tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham / (35.2) Par.?
ācāryavān puruṣo veda // (35.3) Par.?
atha gurūpasattinityatā
śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ / (36.1) Par.?
vyasanaśatānvitāḥ samavahāya guroś caraṇaṃ vaṇija ivāja santy akṛtakarṇadharā jaladhau // (36.2) Par.?
śrutau ca / (37.1) Par.?
naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha // (37.2) Par.?
atha viśeṣataḥ śrīguror lakṣaṇāni
mantramuktāvalyām / (38.1) Par.?
avadātānvayaḥ śuddhaḥ svocitācāratatparaḥ / (38.2) Par.?
āśramī krodharahito vedavit sarvaśāstravit // (38.3) Par.?
śraddhāvān anasūyaś ca priyavāk priyadarśanaḥ / (39.1) Par.?
śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ // (39.2) Par.?
dhīmān anuddhatamatiḥ pūrṇo 'haṃtāvimarśakaḥ / (40.1) Par.?
saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ // (40.2) Par.?
nigrahānugrahe śakto homamantraparāyaṇaḥ / (41.1) Par.?
ūhāpohaprakārajñaḥ śuddhātmā yaḥ kṛpālayaḥ / (41.2) Par.?
ityādilakṣaṇair yukto guruḥ syād garimānidhiḥ // (41.3) Par.?
agastyasaṃhitāyāṃ ca / (42.1) Par.?
devatopāsakaḥ śānto viṣayeṣv api niḥspṛhaḥ / (42.2) Par.?
adhyātmavid brahmavādī vedaśāstrārthakovidaḥ // (42.3) Par.?
uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ / (43.1) Par.?
tattvajño yantramantrāṇāṃ marmabhettā rahasyavit // (43.2) Par.?
puraścaraṇakṛddhomamantrasiddhaḥ prayogavit / (44.1) Par.?
tapasvī satyavādī ca gṛhastho gurur ucyate // (44.2) Par.?
viṣṇusmṛtau / (45.1) Par.?
paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi / (45.2) Par.?
kṛpāsindhuḥ susampūrṇaḥ sarvasattvopakārakaḥ // (45.3) Par.?
niḥspṛhaḥ sarvataḥ siddhaḥ sarvavidyāviśāradaḥ / (46.1) Par.?
sarvasaṃśayasaṃchettā nālaso gurur āhṛtaḥ // (46.2) Par.?
śrīnāradapañcarātre śrībhagavannāradasaṃvāde / (47.1) Par.?
brāhmaṇaḥ sarvakālajñaḥ kuryāt sarveṣv anugraham / (47.2) Par.?
tadabhāvād dvijaśreṣṭhaḥ śāntātmā bhagavanmayaḥ // (47.3) Par.?
bhāvitātmā ca sarvajñaḥ śāstrajñaḥ satkriyāparaḥ / (48.1) Par.?
siddhitrayam āyukta ācāryatve'bhiṣecitaḥ // (48.2) Par.?
kṣatraviṭśūdrajātīnāṃ kṣatriyo 'nugrahe kṣamaḥ / (49.1) Par.?
kṣatriyasyāpi ca guror bhāvād īdṛśo yadi // (49.2) Par.?
vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ / (50.1) Par.?
sajātīyena śūdreṇa tādṛśena mahāmate / (50.2) Par.?
anugrahābhiṣekau ca kāryau śūdrasya sarvadā // (50.3) Par.?
kiṃca / (51.1) Par.?
varṇottam'tha ca gurau sati yā viśrute'pi ca / (51.2) Par.?
svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā // (51.3) Par.?
vidyamāne tu yaḥ kuryāt yatra tatra viparyayam / (52.1) Par.?
tasyehāmutra nāśaḥ syāt tasmācchāstroktam ācaret // (52.2) Par.?
kṣatraviṭśūdrajātīyaḥ prātilomyaṃ na dīkṣayet // (53.1) Par.?
pādme ca / (54.1) Par.?
mahābhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām / (54.2) Par.?
sarveṣām eva lokānām asau pūjyo yathā hariḥ // (54.3) Par.?
mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ / (55.1) Par.?
sahasraśākhādhyāyī ca na guruḥ syād avaiṣṇavaḥ // (55.2) Par.?
gṛhītaviṣṇudīkṣāko viṣṇupūjāparo naraḥ / (56.1) Par.?
vaiṣṇavo 'bhihito 'bhijñair itaro 'smād avaiṣṇavaḥ // (56.2) Par.?
tattvasāgare / (57.1) Par.?
bahvāśī dīrghasūtrī ca viṣayādiṣu lolupaḥ / (57.2) Par.?
hetuvādarato duṣṭo 'vāgvādī guṇanindakaḥ // (57.3) Par.?
aromā bahuromā ca ninditāśramasevakaḥ / (58.1) Par.?
kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ // (58.2) Par.?
duṣṭalakṣaṇasampanno yadyapi svayam īśvaraḥ / (59.1) Par.?
bahupratigrahāsakta ācāryaḥ śrīkṣayāvahaḥ // (59.2) Par.?
atha śiṣyalakṣaṇāni
mantramuktāvalyām / (60.1) Par.?
śiṣyaḥ śuddhānvayaḥ śrīmān vinītaḥ priyadarśanaḥ / (60.2) Par.?
satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ // (60.3) Par.?
kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ / (61.1) Par.?
devatāpravaṇaḥ kāyamanovāgbhir divāniśam // (61.2) Par.?
nīrujo nirjitāśeṣapātakaḥ śraddhayānvitaḥ / (62.1) Par.?
dvijadevapitṝṇāṃ ca nityam arcāparāyaṇaḥ // (62.2) Par.?
yuvā viniyatāśeṣakaraṇaḥ karuṇālayaḥ / (63.1) Par.?
ityādilakṣaṇair yuktaḥ śiṣyo dīkṣādhikāravān // (63.2) Par.?
ekādaśaskandhe ca / (64.1) Par.?
amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ / (64.2) Par.?
asatvaro 'rthajijñāsur anasūyur amoghavāk // (64.3) Par.?
athāpekṣyāḥ
agastyasaṃhitāyām / (65.1) Par.?
alasā malināḥ kliṣṭā dāmbhikāḥ kṛpaṇās tathā / (65.2) Par.?
daridrā rogiṇo ruṣṭā rāgiṇo bhogalālasāḥ // (65.3) Par.?
asūyāmatsaragrastāḥ śaṭhāḥ paruṣavādinaḥ / (66.1) Par.?
anyāyopārjitadhanāḥ paradāraratāś ca ye // (66.2) Par.?
viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ / (67.1) Par.?
bhraṣṭavratāś ca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ // (67.2) Par.?
bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita / (68.1) Par.?
ity evamādayo 'py anye pāpiṣṭhāḥ puruṣādhamāḥ // (68.2) Par.?
akṛtyebhyo 'nivāryāś ca guruśikṣāsahiṣṇavaḥ / (69.1) Par.?
evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ // (69.2) Par.?
yady ete hy upakalperan devatākrośabhājanāḥ / (70.1) Par.?
bhavantīha daridrās te putradāravivarjitāḥ // (70.2) Par.?
nārakāś caiva dehānte tiryañcaḥ prabhavanti te // (71.1) Par.?
hayaśīrṣapañcarātre / (72.1) Par.?
jaiminiḥ sugataś caiva nāstiko nagna eva ca / (72.2) Par.?
kapilaś cākṣapādaś ca ṣaḍ ete hetuvādinaḥ // (72.3) Par.?
etanmatānusāreṇa vartante ye narādhamāḥ / (73.1) Par.?
te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet // (73.2) Par.?
tayoḥ parīkṣā cānyo 'nyam ekābdaṃ sahavāsataḥ / (74.1) Par.?
vyavahārasvabhāvānubhavenaivābhijāyate // (74.2) Par.?
atha parīkṣaṇam
mantramuktāvalyāṃ / (75.1) Par.?
tayor vatsaravāsena jñātānyonyasvabhāvayoḥ / (75.2) Par.?
gurutā śiṣyatā ceti nānyathaiveti niścayaḥ // (75.3) Par.?
śrutiś ca / (76.1) Par.?
nāsaṃvatsaravāsine deyāt // (76.2) Par.?
sārasaṃgrahe'pi / (77.1) Par.?
sadguruḥ svāśritaṃ śiṣyaṃ varṣam ekaṃ parīkṣayet // (77.2) Par.?
rājñi cāmātyajā doṣāḥ patnīpāpaṃ svabhartari / (78.1) Par.?
tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitam // (78.2) Par.?
kramadīpikāyāṃ tu / (79.1) Par.?
saṃtoṣayed akuṭilādretarāntarātmā taṃ svair dhanaiś ca vapuṣāpy anukūlavāṇyā / (79.2) Par.?
abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām // (79.3) Par.?
atha viśeṣataḥ śrīgurusevāvidhiḥ
kaurme śrīvyāsagītāyām / (80.1) Par.?
udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā / (80.2) Par.?
mārjanaṃ lepanaṃ nityam aṅgānāṃ vāsasāṃ caret // (80.3) Par.?
nāsya nirmālyaśayanaṃ pādukopāsanahāv api / (81.1) Par.?
ākrāmed āsanaṃ chāyām āsandīṃ vā kadācana // (81.2) Par.?
sādhayed dantakāṣṭhādīn kṛtyaṃ cāsmai nivedayet // (82.1) Par.?
anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ / (83.1) Par.?
na pādau sārayed asya sannidhāne kadācana // (83.2) Par.?
jṛmbhāhāsyādikaṃ caiva kaṇṭhaprāvaraṇaṃ tathā / (84.1) Par.?
varjayet sannidhau nityam athāsphoṭanam eva ca // (84.2) Par.?
kiṃca / (85.1) Par.?
śreyas tu guruvad vṛttir nityam eva samācaret / (85.2) Par.?
guruputreṣu dāreṣu guroś caiva svabandhuṣu // (85.3) Par.?
utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane / (86.1) Par.?
na kuryād guruputrasya pādayoḥ śaucam eva ca // (86.2) Par.?
guruvat paripūjyāś ca savarṇā guruyoṣitaḥ / (87.1) Par.?
asavarṇās tu saṃpūjyāḥ pratyutthānābhivādanaiḥ // (87.2) Par.?
abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca / (88.1) Par.?
gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam // (88.2) Par.?
devyāgame śrīśivoktau / (89.1) Par.?
guruśayyāsanaṃ yānaṃ pāduke pādapīṭhakam / (89.2) Par.?
snānodakaṃ tathā chāyāṃ laṅghayen na kadācana // (89.3) Par.?
guror agre pṛthakpūjām advaitaṃ ca parityajet / (90.1) Par.?
dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet // (90.2) Par.?
śrīnāradoktau / (91.1) Par.?
yatra yatra guruṃ paśyet tatra tatra kṛtāñjali / (91.2) Par.?
praṇamet daṇḍavad bhūmau chinnamūla iva drumaḥ // (91.3) Par.?
guror vākyāsanaṃ yānaṃ pādukopānahau tathā / (92.1) Par.?
vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana // (92.2) Par.?
śrīmanusmṛtau / (93.1) Par.?
nodāhared guror nāma parokṣam api kevalam / (93.2) Par.?
na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam // (93.3) Par.?
guror gurau saṃnihite guruvad dhṛtim ācaret / (94.1) Par.?
na cāvisṛṣṭo guruṇā svān gurūn abhivādayet // (94.2) Par.?
śrīnāradapañcarātre / (95.1) Par.?
yathā tathā yatra tatra na gṛhṇīyāc ca kevalam / (95.2) Par.?
abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān // (95.3) Par.?
praṇavaḥ śrīs tato nāma viṣṇuśabdād anantaram / (96.1) Par.?
pādaśabdasametaṃ ca natamūrdhāñjalīyutaḥ // (96.2) Par.?
kiṃca / (97.1) Par.?
na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet / (97.2) Par.?
nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā // (97.3) Par.?
anyatra ca / (98.1) Par.?
āyāntam agrato gacched gacchantaṃ tam anuvrajet / (98.2) Par.?
āsane śayane vāpi na tiṣṭhed agrato guroḥ // (98.3) Par.?
yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam / (99.1) Par.?
samarpya gurave paścāt svayaṃ bhuñjīta pratyaham // (99.2) Par.?
śrīviṣṇusmṛtau / (100.1) Par.?
na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi vā / (100.2) Par.?
nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret // (100.3) Par.?
ācāryasya priyaṃ kuryāt prāṇair api dhanair api / (101.1) Par.?
karmaṇā manasā vācā sa yāti paramāṃ gatim // (101.2) Par.?
śrīnāradapañcarātre / (102.1) Par.?
yo vakti nyāyarahitam anyāyena śṛṇoti yaḥ / (102.2) Par.?
tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam // (102.3) Par.?
vaiṣṇavatantre / (103.1) Par.?
trāyasva bho jagannātha guro saṃsāravahninā / (103.2) Par.?
dagdhaṃ māṃ kāladaṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ // (103.3) Par.?
tatra śrīvāsudevasya sarvadevaśiromaṇeḥ / (104.1) Par.?
pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ // (104.2) Par.?
prathamaskandhe / (105.1) Par.?
sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte / (105.2) Par.?
sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ // (105.3) Par.?
kiṃca / (106.1) Par.?
athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ / (106.2) Par.?
seśaṃ punāty anyatamo mukundāt ko nāma loke bhagavatpadārthaḥ // (106.3) Par.?
śrīdaśamaskandhe / (107.1) Par.?
tan niśamyātha munayo vismitā muktasaṃśayāḥ / (107.2) Par.?
bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam // (107.3) Par.?
pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde / (108.1) Par.?
vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi / (108.2) Par.?
siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate // (108.3) Par.?
nārasiṃhe / (109.1) Par.?
satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate / (109.2) Par.?
vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ // (109.3) Par.?
yataḥ pādme / (110.1) Par.?
arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet / (110.2) Par.?
suprasanne hṛṣīkeśe viparīte viparyayaḥ // (110.3) Par.?
tatraiva śrībhagavadvākyam / (111.1) Par.?
mannimittaṃ kṛtaṃ pāpam api dharmāya kalpate / (111.2) Par.?
mām anādṛtya dharmo 'pi pāpaṃ syān matprabhāvataḥ // (111.3) Par.?
ata evoktaṃ skānde śrībrahmanāradasaṃvāde / (112.1) Par.?
vāsudevaṃ parityajya yo 'nyaṃ devam upāsate / (112.2) Par.?
svamātaraṃ parityajya śvapacīṃ vandate hi saḥ // (112.3) Par.?
tatraivānyatra / (113.1) Par.?
vāsudevaṃ parityajya yo 'nyaṃ devam upāsate / (113.2) Par.?
tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam // (113.3) Par.?
mahābhārate / (114.1) Par.?
yas tu viṣṇuṃ parityajya mohād anyam upāsate / (114.2) Par.?
sa hemarāśim utsṛjya pāṃśurāśiṃ jighṛkṣati // (114.3) Par.?
anādṛtya tu yo viṣṇum anyadevaṃ samāśrayet / (115.1) Par.?
gaṅgāmbhasaḥ sa tṛṣṇārto mṛgatṛṣṇāṃ pradhāvati // (115.2) Par.?
pañcarātre / (116.1) Par.?
yo mohād viṣṇum anyena hīnadevena durmatiḥ / (116.2) Par.?
sādhāraṇaṃ sakṛd brūte so 'ntyajo nāntyajo 'ntyajaḥ // (116.3) Par.?
vaiṣṇavatantre / (117.1) Par.?
na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ / (117.2) Par.?
ekāgramanasaś cāpi viṣṇusāmānyadarśinaḥ // (117.3) Par.?
anyatra ca / (118.1) Par.?
yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ / (118.2) Par.?
samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam // (118.3) Par.?
sahasranāmastotrādau ślokaughāḥ santi cedṛśāḥ / (119.1) Par.?
viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ // (119.2) Par.?
tathā ca śrīharivaṃśe śivavākyam / (120.1) Par.?
harir eva sadārādhyo bhavadbhiḥ sattvasaṃsthitaiḥ / (120.2) Par.?
viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam // (120.3) Par.?
īdṛṅmāhātmyavākyeṣu saṃgṛhīteṣu sarvataḥ / (121.1) Par.?
granthabāhulyadoṣaḥ syāl likhyante'pekṣitāni tat // (121.2) Par.?
atha śrīvaiṣṇavamantramāhātmyam
āgame / (122.1) Par.?
mantrān śrīmantrarājādīn vaiṣṇavān gurvanugrahāt / (122.2) Par.?
sarvaiśvaryaṃ japan prāpya yāti viṣṇoḥ paraṃ padam // (122.3) Par.?
puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ / (123.1) Par.?
japanti vaiṣṇavān mantrān narās te lokapāvanāḥ // (123.2) Par.?
vaiṣṇave ca / (124.1) Par.?
prajapan vaiṣṇavān mantrān yaṃ yaṃ paśyati cakṣuṣā / (124.2) Par.?
padā vā saṃspṛśet sadyo mucyate'sau mahābhayāt // (124.3) Par.?
likhyate viṣṇumantrāṇāṃ mahimātha viśeṣataḥ / (125.1) Par.?
tātparyataḥ śrīgopālamantramāhātmyapuṣṭaye // (125.2) Par.?
tatra dvādaśākṣarāṣṭākṣarayor māhātmyam
padmapurāṇe devadūtavikuṇḍalasaṃvāde / (126.1) Par.?
sāṅgaṃ samudraṃ sanyāsaṃ saṛṣidaivatam / (126.2) Par.?
sadīkṣāvidhi sadhyānaṃ sayantraṃ dvādaśākṣaram // (126.3) Par.?
aṣṭākṣaraṃ ca mantreśaṃ ye japanti narottamāḥ / (127.1) Par.?
tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam // (127.2) Par.?
śaṅkhinaś cakriṇo bhūtvā brahmāyur vanamālinaḥ / (128.1) Par.?
vasanti vaiṣṇave loke viṣṇurūpeṇa te narāḥ // (128.2) Par.?
tatraiva dvādaśākṣarayas caturthaskandhe / (129.1) Par.?
japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja / (129.2) Par.?
yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān // (129.3) Par.?
śrīviṣṇupurāṇe / (130.1) Par.?
gatvā gatvā nivartante candrasūryādayo grahāḥ / (130.2) Par.?
adyāpi na nivartante dvādaśākṣaracintakāḥ // (130.3) Par.?
aṣṭākṣarasya yathā nāradapañcarātre / (131.1) Par.?
trayo vedāḥ ṣaḍaṅgāni chandāṃsi vividhāḥ surāḥ / (131.2) Par.?
sarvam aṣṭākṣarāntaḥsthaṃ yac cānyad api vāṅmayam // (131.3) Par.?
sarvavedāntasārārthaṃ saṃsārārṇavatāraṇaḥ / (132.1) Par.?
gatir aṣṭākṣaro nṝṇāṃ na punar bhavakāṅkṣiṇām // (132.2) Par.?
yatrāṣṭākṣarasaṃsiddho mahābhāgo mahīyate / (133.1) Par.?
na tatra saṃcariṣyanti vyādhidurbhikṣataskarāḥ // (133.2) Par.?
devadānavagandharvāḥ siddhavidyādharādayaḥ / (134.1) Par.?
praṇamanti mahātmānam aṣṭākṣaravidaṃ naram // (134.2) Par.?
vyaktaṃ hi bhagavān eva sākṣān nārāyaṇaḥ svayam / (135.1) Par.?
aṣṭākṣarasvarūpeṇa mukheṣu parivartate // (135.2) Par.?
pādmottarakhaṇḍe / (136.1) Par.?
evam aṣṭākṣaro mantro jñeyaḥ sarvārthasādhakaḥ / (136.2) Par.?
sarvaduḥkhaharaḥ śrīmān sarvamantrātmakaḥ śubhaḥ // (136.3) Par.?
liṅgapurāṇe / (137.1) Par.?
kim anyair bahubhir mantraiḥ kim anyair bahubhir vrataiḥ / (137.2) Par.?
namo nārāyaṇeti mantraḥ sarvārthasādhakaḥ // (137.3) Par.?
tasmāt sarveṣu kāleṣu namo nārāyaṇeti yaḥ / (138.1) Par.?
japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ // (138.2) Par.?
bhaviṣyapurāṇe / (139.1) Par.?
aṣṭākṣaro mahāmantraḥ sarvapāpaharaḥ paraḥ / (139.2) Par.?
sarveṣāṃ viṣṇumantrāṇāṃ rājatve parikīrtitaḥ // (139.3) Par.?
śrīśukavyāsasaṃvāde ca / (140.1) Par.?
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ / (140.2) Par.?
bhaktānāṃ japatāṃ tāta svargamokṣaphalapradaḥ // (140.3) Par.?
eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ / (141.1) Par.?
sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ // (141.2) Par.?
viṣṇunā vaiṣṇavānāṃ tu hitāya manunā purā / (142.1) Par.?
kīrtitaḥ sarvapāpaghnaḥ sarvakāmapradāyakaḥ // (142.2) Par.?
nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ / (143.1) Par.?
śṛṇvantu satyamatayo muditās tarāgā uccaistarām upadiśāmy aham ūrdhvabāhuḥ // (143.2) Par.?
bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmi vaḥ / (144.1) Par.?
he putraśiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ // (144.2) Par.?
ata evoktaṃ gāruḍe / (145.1) Par.?
āsīno vā śayāno vā tiṣṭhāno yatra tatra vā / (145.2) Par.?
namo nārāyaṇeti mantraikaśaraṇo bhavet // (145.3) Par.?
tāpanīśrutiṣu / (146.1) Par.?
devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati // (146.2) Par.?
tatraivānte / (147.1) Par.?
anupanītaśatam ekam ekenopanītena tatsamam / (147.2) Par.?
upanītaśatam ekam ekena gṛhasthena tatsamam / (147.3) Par.?
gṛhasthaśatam ekam ekena vānaprasthena tat samaṃ / (147.4) Par.?
vānaprasthaśatam ekam ekena yatinā tat samaṃ / (147.5) Par.?
yatīnāṃ tu śataṃ pūrṇam ekam ekena rudrajāpakena tatsamam / (147.6) Par.?
rudrajāpakaśatam ekam ekena atharvaśiraḥśikhādhyāpakena tatsamam / (147.7) Par.?
tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ / (147.8) Par.?
tad etad ṛcābhyuktam / (147.9) Par.?
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ / (147.10) Par.?
divīva cakṣur ātatam / (147.11) Par.?
tad viprāso vipanyavo jāgṛvāṃsaḥ samindhate / (147.12) Par.?
viṣṇor yat paramaṃ padam // (147.13) Par.?
atha śrīrāmamantrāṇāṃ māhātmyam
agastyasaṃhitāyām / (148.1) Par.?
sarveṣu mantravargeṣu śreṣṭhaṃ vaiṣṇavam ucyate / (148.2) Par.?
gāṇapatyeṣu śaiveṣu śāktasaureṣv abhīṣṭadam // (148.3) Par.?
vaiṣṇaveṣv api mantreṣu rāmamantrāḥ phalādhikāḥ / (149.1) Par.?
gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ // (149.2) Par.?
vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi / (150.1) Par.?
vinaiva nyāsavidhinā japamātreṇa siddhidāḥ // (150.2) Par.?
mantreṣv aṣṭasv anāyāsaphalado 'yaṃ ṣaḍakṣaraḥ / (151.1) Par.?
ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ // (151.2) Par.?
mantrarāja iti proktaḥ sarveṣām uttamottamaḥ / (152.1) Par.?
dainandinaṃ tu duritaṃ pakṣamāsartuvarṣajam // (152.2) Par.?
sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ / (153.1) Par.?
brahmahatyāsahasrāṇi jñānājñānakṛtāni ca // (153.2) Par.?
svarṇasteyasurāpānagurutalpayutāni ca / (154.1) Par.?
koṭikoṭisahasrāṇi hyupapāpāni yāny api / (154.2) Par.?
sarvāṇy api praṇaśyanti rāmamantrānukīrtanāt // (154.3) Par.?
tāpanīśrutiṣu ca / (155.1) Par.?
ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati // (155.2) Par.?
atha gopāladevamantramāhātmyam
mantrās tu kṛṣṇadevasya sākṣād bhagavato hareḥ / (156.1) Par.?
sarvāvatārabījasya sarvato vīryavattamāḥ // (156.2) Par.?
tathā ca bṛhadgautamīye śrīgovindavṛndāvanākhye / (157.1) Par.?
sarveṣāṃ mantravaryāṇāṃ śreṣṭho vaiṣṇava ucyate / (157.2) Par.?
viśeṣāt kṛṣṇamanavo bhogamokṣaikasādhanam // (157.3) Par.?
yasya yasya ca mantrasya yo yo devas tathā punaḥ / (158.1) Par.?
abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate // (158.2) Par.?
kṛṣṇa eva paraṃ brahma saccidānandavigrahaḥ / (159.1) Par.?
smṛtimātreṇa teṣāṃ vai bhuktimuktiphalapradaḥ // (159.2) Par.?
tatrāpi bhagavattāṃ svāṃ tanvato gopalīlayā / (160.1) Par.?
tasya śreṣṭhatamā mantrās teṣv apy aṣṭādaśākṣaraḥ // (160.2) Par.?
tāpanīśrutiṣu / (161.1) Par.?
oṃ munayo ha vai brahmāṇam ūcuḥ / (161.2) Par.?
kaḥ paramo devaḥ / (161.3) Par.?
kuto mṛtyur bibheti / (161.4) Par.?
kasya jñānenākhilaṃ jñātaṃ bhavati / (161.5) Par.?
kenedaṃ viśvaṃ saṃsaratīti / (161.6) Par.?
tān u hovāca brāhmaṇaḥ kṛṣṇo vai paramaṃ daivatam / (161.7) Par.?
govindān mṛtyur bibheti / (161.8) Par.?
gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati / (161.9) Par.?
svāhayedaṃ saṃsaratīti / (161.10) Par.?
tam u hocuḥ / (161.11) Par.?
kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ kā svāheti / (161.12) Par.?
tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti / (161.13) Par.?
sakalaṃ paraṃ brahmaiva tat / (161.14) Par.?
yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti / (161.15) Par.?
te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ / (161.16) Par.?
tat sarvaṃ vividiṣatām ākhyāhīti / (161.17) Par.?
tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam // (161.18) Par.?
kiṃca tatraivāgre / (162.1) Par.?
bhaktir asya bhajanam / (162.2) Par.?
tad ihāmutropādhinairāsyenaivāmuṣmin manaḥkalpanam / (162.3) Par.?
etad eva ca naiṣkarmyam / (162.4) Par.?
kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti / (162.5) Par.?
gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ // (162.6) Par.?
vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva / (163.1) Par.?
kṛṣṇas tathaiko 'pi jagaddhitārthaṃ śabdenāsau pañcapado vibhāti // (163.2) Par.?
kiṃca tatraivopāsanavidhikathanānantaram / (164.1) Par.?
eko vaśī sarvagaḥ kṛṣṇa īḍya eko 'pi san bahudhā yo vibhāti / (164.2) Par.?
taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // (164.3) Par.?
nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / (165.1) Par.?
taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām // (165.2) Par.?
etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān / (166.1) Par.?
teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva // (166.2) Par.?
yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ / (167.1) Par.?
taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta // (167.2) Par.?
oṃkāreṇāntaritaṃ ye japanti govindasya pañcapadaṃ manum / (168.1) Par.?
teṣām asau darśayed ātmarūpaṃ tasmān mumukṣur abhyasen nityaśāntyai // (168.2) Par.?
tasmād anye pañcapadād abhūvan govindasya manavo mānavānām / (169.1) Par.?
daśārṇādyās te'pi saṅkrandanādyair abhyasyante bhūtikāmair yathāvat // (169.2) Par.?
kiṃca tatraiva / (170.1) Par.?
tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata / (170.2) Par.?
gopaveśo me puruṣaḥ purastād āvirbabhūva / (170.3) Par.?
tataḥ praṇatena mayānukūlena hṛdā mahyam aṣṭādaśārṇaṃ svarūpaṃ sṛṣṭaye dattvāntarhitaḥ / (170.4) Par.?
punaḥ sisṛkṣā me prādurabhūt / (170.5) Par.?
teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat / (170.6) Par.?
tad iha kād āpaḥ / (170.7) Par.?
lāt pṛthivī / (170.8) Par.?
īto 'gniḥ / (170.9) Par.?
bindor induḥ / (170.10) Par.?
tannādād arka iti klīṃkārād asṛjam / (170.11) Par.?
kṛṣṇād ākāśaṃ yad vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam / (170.12) Par.?
taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti // (170.13) Par.?
tathā ca gautamīyatantre / (171.1) Par.?
klīṃkārād asṛjad viśvam iti prāha śruteḥ śiraḥ / (171.2) Par.?
lakārāt pṛthivī jātā kakārāj jalasambhavaḥ // (171.3) Par.?
īkārād vahnir utpanno nādād āyur ajāyata / (172.1) Par.?
bindor ākāśasambhūtir iti bhūtātmako manuḥ // (172.2) Par.?
svāśabdena ca kṣetrajño heti citprakṛtiḥ parā / (173.1) Par.?
tayor aikyasamudbhūtir mukhaveṣṭanavarṇakaḥ // (173.2) Par.?
ata eva hi viśvasya layaḥ svāhārṇake bhavet // (174.1) Par.?
punaś ca sā śrutiḥ / (175.1) Par.?
etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat / (175.2) Par.?
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ / (175.3) Par.?
divīva cakṣur ātatam / (175.4) Par.?
tasmād enaṃ nityam abhyaset // (175.5) Par.?
tatraivāgre / (176.1) Par.?
yasya pūrvapadād bhūmir dvitīyāt salilodbhavaḥ / (176.2) Par.?
tṛtīyāt teja udbhūtaṃ caturthād gandhavāhanaḥ // (176.3) Par.?
pañcamād ambarotpattis tam evaikaṃ samabhyaset / (177.1) Par.?
candradhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam // (177.2) Par.?
tato viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam / (178.1) Par.?
yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti // (178.2) Par.?
tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi // (179.1) Par.?
kiṃca stutyanantaram / (180.1) Par.?
amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat / (180.2) Par.?
anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt // (180.3) Par.?
tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti // (181.1) Par.?
trailokyasaṃmohanatantre ca / (182.1) Par.?
devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva / (182.2) Par.?
dharmārthakāmamokṣāṇām īśvaro jagadīśvaraḥ / (182.3) Par.?
santi tasya mahābhāgā avatārāḥ sahasraśaḥ // (182.4) Par.?
teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham / (183.1) Par.?
amānuṣāṇi karmāṇi tāni tāni kṛtāni ca // (183.2) Par.?
śāpānugrahakartṛtve yena sarvaṃ pratiṣṭhitam / (184.1) Par.?
tasya mantraṃ pravakṣyāmi sāṅgopāṅgam anuttamam // (184.2) Par.?
yasya vijñānamātreṇa naraḥ sarvajñatām iyāt / (185.1) Par.?
putrārthī putram āpnoti dharmārthī labhate dhanam // (185.2) Par.?
sarvaśāstrārthapārajño bhavaty eva na saṃśayaḥ / (186.1) Par.?
trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat // (186.2) Par.?
mohayet sakalaṃ so 'pi mārayet sakalān ripūn / (187.1) Par.?
bahunā kim ihoktena mumukṣur mokṣam āpnuyāt // (187.2) Par.?
yathā cintāmaṇiḥ śreṣṭho yathā gauś ca yathā satī / (188.1) Par.?
yathā dvijo yathā gaṅgā tathāsau mantra uttamaḥ // (188.2) Par.?
yathāvad akhilaśreṣṭhaṃ yathā śāstraṃ tu vaiṣṇavam / (189.1) Par.?
yathā susaṃskṛtā vāṇī tathāsau mantra uttamaḥ // (189.2) Par.?
kiṃca / (190.1) Par.?
ato mayā sureśāni pratyahaṃ japyate manuḥ / (190.2) Par.?
naitena sadṛśaḥ kaścid jagaty asmin carācare // (190.3) Par.?
sanatkumārakalpe'pi / (191.1) Par.?
gopālaviṣayā mantrās trayastriṃśat prabhedataḥ / (191.2) Par.?
teṣu sarveṣu mantreṣu mantrarājam imaṃ śṛṇu // (191.3) Par.?
suprasannam imaṃ mantraṃ tantre sammohanāhvaye / (192.1) Par.?
gopanīyas tvayā mantro yatnena munipuṅgava // (192.2) Par.?
anena mantrarājena mahendratvaṃ purandaraḥ / (193.1) Par.?
jagāma devadeveśo viṣṇunā dattam añjasā // (193.2) Par.?
durvāsasaḥ purā śāpād asaubhāgyena pīḍitaḥ / (194.1) Par.?
sa eva subhagavatvaṃ vai tenaiva punar āptavān // (194.2) Par.?
bahunā kim ihoktena puraścaraṇasādhanaiḥ / (195.1) Par.?
vināpi japamātreṇa labhate sarvam īpsitam // (195.2) Par.?
prabhuṃ śrīkṛṣṇacaitanyaṃ taṃ nato 'smi gurūttamam / (196.1) Par.?
kathañcid āśrayād yasya prākṛto 'py uttamo bhavet // (196.2) Par.?
athādhikāranirṇayaḥ
tāntrikeṣu ca mantreṣu dīkṣāyāṃ yoṣitām api / (197.1) Par.?
sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām // (197.2) Par.?
tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde / (198.1) Par.?
āgamoktena mārgeṇa strīśūdrair api pūjanam / (198.2) Par.?
kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi // (198.3) Par.?
śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam / (199.1) Par.?
sarve 'py āgamamārgeṇa kuryur vedānukāriṇā // (199.2) Par.?
strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu / (200.1) Par.?
patipriyaratānāṃ ca śrutir eṣā sanātanī // (200.2) Par.?
agastyasaṃhitāyāṃ śrīrāmamantrarājam uddiśya / (201.1) Par.?
śucivratatamāḥ śūdrā dhārmikā dvijasevakāḥ / (201.2) Par.?
striyaḥ pativratāś cānye pratilomānulomajāḥ / (201.3) Par.?
lokāś cāṇḍālaparyantāḥ sarve'py atrādhikāriṇaḥ // (201.4) Par.?
guruś ca siddhasādhyādimantradāne vicārayet / (202.1) Par.?
svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca // (202.2) Par.?
strīpuṃnapuṃsakatvaṃ ca rāśinakṣatramelanam / (203.1) Par.?
suptaprabodhakālaṃ ca tathā ṛṇadhanādikam // (203.2) Par.?
atha siddhasādhyādiśodhanam
saradātilake / (204.1) Par.?
prāk pratyag agrā rekhāḥ syuḥ pañca yāmyottarāgragāḥ / (204.2) Par.?
tāvatyaś ca catuṣkoṣṭhacatuṣkaṃ maṇḍalaṃ bhavet // (204.3) Par.?
indvagnirudranavanetrayugena dikṣu ṛtvaṣṭaṣaḍdaśacaturdaśabhautikeṣu / (205.1) Par.?
pātālapañcadaśavahnihimāṃśukoṣṭhe varṇāṃl likhel lipibhavān kramaśas tu dhīmān // (205.2) Par.?
janmarkṣākṣaratau yāvanmantrādimākṣaram / (206.1) Par.?
caturbhiḥ koṣṭhakais tv ekam iti koṣṭhacatuṣṭaye // (206.2) Par.?
punaḥ koṣṭhakakoṣṭheṣu savyato janmabhākṣarāt / (207.1) Par.?
siddhasādhyasusiddhārikramāj jñeyā vicakṣaṇaiḥ // (207.2) Par.?
siddhaḥ sidhyati kālena sādhyas tu japahomataḥ / (208.1) Par.?
susiddho grahamātreṇa arir mūlanikṛntanaḥ // (208.2) Par.?
siddhasiddho yathoktena dviguṇāt siddhasādhakaḥ / (209.1) Par.?
siddhasusiddho 'rdhajapāt siddhārir hanti bāndhavān // (209.2) Par.?
sādhyasiddho dviguṇikaḥ sādhyasādhyo hy anarthakaḥ / (210.1) Par.?
tatsusiddhas triguṇitāt sādhyārir hanti gotrajān // (210.2) Par.?
susiddhasiddho 'rdhajapāt tatsādhyas tu guṇādhikāt / (211.1) Par.?
tatsusiddho grahād eva susiddhāriḥ svagotrahā // (211.2) Par.?
arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ / (212.1) Par.?
tatsusiddhas tu patnīghnas tadarir hanti sādhakam // (212.2) Par.?
tathā ca tantre asya ca mantraviśeṣe'pavādaḥ / (213.1) Par.?
nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca / (213.2) Par.?
vaidikasya ca mantrasya siddhādīn naiva śodhayet // (213.3) Par.?
svapnalabdhe striyā datte mālāmantre ca tryakṣare / (214.1) Par.?
ekākṣare tathā mantre siddhādīn naiva śodhayet // (214.2) Par.?
svakulāny akulatvādi vijñeyaṃ cāgamāntarāt / (215.1) Par.?
na vistarabhayād atra vyarthatvād api likhyate // (215.2) Par.?
śrīmadgopāladevasya sarvaiśvaryapradarśinaḥ / (216.1) Par.?
tādṛkśaktiṣu mantreṣu nahi kiṃcid vicāryate // (216.2) Par.?
tathā ca kramadīpikāyām / (217.1) Par.?
sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ // (217.2) Par.?
trailokyasaṃmohanatantre ca / (218.1) Par.?
aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam / (218.2) Par.?
na cātra śātravā doṣā narṇasvādivicāraṇā / (218.3) Par.?
ṛkṣarāśivicāro vā na kartavyo manau priye // (218.4) Par.?
kecic chinnāś ca ruddhāś ca kecin madasamuddhatāḥ / (219.1) Par.?
malināḥ stambhitāḥ kecit kīlitā dūṣitā api / (219.2) Par.?
etair doṣair yuto nāyaṃ yatas tribhunottamaḥ // (219.3) Par.?
sāmānyataś ca yathā bṛhadgautamīye / (220.1) Par.?
atha kṛṣṇamanūn vakṣye dṛṣṭādṛṣṭaphalapradān / (220.2) Par.?
yān vai vijñāya munayo lebhire muktim añjasā // (220.3) Par.?
gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ / (221.1) Par.?
striyaḥ śūdrādayaś caiva sarve yatrādhikāriṇaḥ // (221.2) Par.?
nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam / (222.1) Par.?
na vā prayāsabāhulyaṃ sādhane na pariśramaḥ // (222.2) Par.?
ajñānatūlarāśeś ca analaḥ kṣaṇamātrataḥ / (223.1) Par.?
siddhasādhyasusiddhārirūpā nātra vicāraṇā // (223.2) Par.?
sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ / (224.1) Par.?
prajāpatir avāpāgryaṃ devarājyaṃ śacīpatiḥ / (224.2) Par.?
avāpus tridaśāḥ svargaṃ vāgīśatvaṃ bṛhaspatiḥ // (224.3) Par.?
tatraivāntare / (225.1) Par.?
viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale / (225.2) Par.?
kīṭādibrahmaparyantaṃ govindānugrahān mune // (225.3) Par.?
sarvasampattinilayāḥ sarvatrāpy akutobhayāḥ / (226.1) Par.?
ityādi kathitaṃ kiṃcin māhātmyaṃ vo munīśvarāḥ // (226.2) Par.?
ākāśe tārakā yadvat sindhoḥ saikatasṛṣṭivat / (227.1) Par.?
etadvijñānamātreṇa labhen muktiṃ caturvidhām // (227.2) Par.?
etadanyeṣu mantreṣu doṣāḥ santi pare ca ye / (228.1) Par.?
tadarthaṃ mantrasaṃskārā lipyante tantrato daśa // (228.2) Par.?
saradātilake / (229.1) Par.?
jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā / (229.2) Par.?
athābhiṣeko vimalīkaraṇāpyāyane punaḥ / (229.3) Par.?
tarpaṇaṃ dīpanaṃ guptir daśaitā mantrasaṃskriyāḥ // (229.4) Par.?
mantrāṇāṃ mātṛkāmadhyād uddhāro jananaṃ smṛtam / (230.1) Par.?
praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ // (230.2) Par.?
etaj jīvanam ity āhur mantratantraviśāradāḥ / (231.1) Par.?
manor varṇān samālikhya tāḍayec candanāmbhasā // (231.2) Par.?
pratyekaṃ vāyunā mantrī tāḍanaṃ tad udāhṛtam / (232.1) Par.?
vilikhya mantraṃ taṃ mantrī prasūnaiḥ karavīrajaiḥ // (232.2) Par.?
tanmantrākṣarasaṃkhyātair hanyād yat tena rodhanam / (233.1) Par.?
svatantroktavidhānena mantrī mantrārṇasaṅkhyayā // (233.2) Par.?
aśvatthapallavair mantram abhiṣiñced viśuddhaye / (234.1) Par.?
saṃcintya manasā mantraṃ yotir mantreṇa nirdahet // (234.2) Par.?
mantre mūlatrayaṃ mantrī vimalīkaraṇaṃ tv idam / (235.1) Par.?
tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ / (235.2) Par.?
kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ // (235.3) Par.?
tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam / (236.1) Par.?
mantreṇa vāriṇā yantre tarpaṇaṃ tarpaṇaṃ smṛtam // (236.2) Par.?
tāramāyāramāyogo manor dīpanam ucyate / (237.1) Par.?
japyamānasya mantrasya gopanaṃ tv aprakāśanam // (237.2) Par.?
balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi / (238.1) Par.?
sāmānyoddeśamātreṇa tathāpy etad udīritam // (238.2) Par.?
iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ // (239.1) Par.?
Duration=1.2604689598083 secs.