Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): viṣṭuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12916
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ // (1) Par.?
pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute // (2) Par.?
Duration=0.0094099044799805 secs.