Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): viṣṭuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12938
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir navabhyo hiṃkaroti sa pañcabhiḥ sa ekayā sa tisṛbhiḥ // (1) Par.?
vajro vai triṇavo vajram eva tad vyūhati śāntyai // (2) Par.?
pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute // (3) Par.?
Duration=0.012152194976807 secs.