Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): viṣṭuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturdaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhir nirmadhyā // (1) Par.?
astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute // (2) Par.?
Duration=0.036401987075806 secs.