UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9056
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athānyadā sā calitā / (1.1)
Par.?
śukaḥ prāha / (1.2)
Par.?
viparīte samāyāte yadi vetsi tvam uttaram / (1.3)
Par.?
yathā śobhikayā proktaṃ vavvūle carite sati // (1.4)
Par.?
astyatra nalauḍāgrāme kulālo mahādhanaḥ / (2.1)
Par.?
tasya bhāryā śobhikā nāma paraṃ kulaṭā naralampaṭā ca / (2.2)
Par.?
sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati / (2.3)
Par.?
tasyāścaivaṃ sthitāyā bhartā gṛhaṃ samāgamat / (2.4)
Par.?
tadanantaraṃ sā kathaṃ bhavatviti praśnaḥ // (2.5)
Par.?
śukaḥ prāha yadā ca tayā sa āgacchan
jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam / (3.1)
Par.?
evaṃ ca sa
tayo proktastathā cakāra / (3.2)
Par.?
tasya ca vṛkṣe caṭataḥ paridhānavastraṃ vilagnaṃ nagno 'pi vṛkṣamārūḍhaḥ / (3.3)
Par.?
tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti / (3.4)
Par.?
sā āha ayaṃ śatrubhirabhibhūto 'dhovastram api tyaktvā vavvūlamadhirūḍhaḥ / (3.5)
Par.?
tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ / (3.6)
Par.?
tayā dhūrtayā ca sahahastatālaṃ hasitam / (3.7)
Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (3.8) Par.?
Duration=0.073487997055054 secs.