UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9057
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athānyedyuḥ prabhāvatī śukaṃ pṛcchati / (1.1)
Par.?
vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā / (1.3)
Par.?
kṛtaṃ rājikayā cittamuttaraṃ dhūlisaṃyutam // (1.4)
Par.?
asti nāgapuraṃ nāma sthānam / (2.1)
Par.?
yatraiko vaṇik / (2.2)
Par.?
tatpatnī rājikānāmnī surūpā paraṃ duścāriṇī / (2.3) Par.?
vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti / (2.4)
Par.?
tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ / (2.5)
Par.?
taṃ
ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā / (2.6)
Par.?
patistu gṛhe kṣudhārtaḥ kruddhaśca / (2.7)
Par.?
tataḥ sā kathaṃ gṛhaṃ gantumarhati iti praśnaḥ / (2.8)
Par.?
uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā / (2.9)
Par.?
patiḥ kruddho raktekṣaṇaḥ kimidamityāha / (2.10)
Par.?
sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te
dravyo 'tra dhūlyāṃ patitaḥ / (2.11)
Par.?
enāmutkṣipya gṛhāṇa tvam / (2.12)
Par.?
evamuktaḥ sa vilakṣaḥ tadaṅgāni vastrāñcalena saṃmārjya sāntvayāmāsa vividhalālanaiḥ / (2.13)
Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (2.14)
Par.?
Duration=0.085515022277832 secs.