UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12977
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāṇena purastād āhavanīyam upatiṣṭhante prāṇam eva taj jayanti // (1)
Par.?
apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti // (2)
Par.?
vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti // (3)
Par.?
prajāpater hṛdayenāpikakṣam upatiṣṭhante jyaiṣṭhyam eva taj jayanti // (4)
Par.?
vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante // (5)
Par.?
vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti // (6) Par.?
sattrasyarddhyāgnīdhram upatiṣṭhanta ṛddhāv eva pratitiṣṭhanti // (7)
Par.?
caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti // (8)
Par.?
ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti // (9)
Par.?
ślokānuślokābhyāṃ havirdhāne upatiṣṭhante kīrtim eva taj jayanti // (10)
Par.?
yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti // (11)
Par.?
āyurṇavastobhābhyāṃ sada upatiṣṭhante brahma caiva tat kṣatraṃ ca jayanti // (12)
Par.?
ṛśyasya sāmnā gārhapatyam upatiṣṭhante // (13)
Par.?
indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti // (14)
Par.?
yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti // (15)
Par.?
Duration=0.13166308403015 secs.