Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tin:: śodhana
kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / (1.1) Par.?
takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // (1.2) Par.?
tin:: śodhana
athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ / (2.1) Par.?
samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam // (2.2) Par.?
tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / (3.1) Par.?
pacettasmātsamuddhṛtya punastadvacca mardayet // (3.2) Par.?
ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / (4.1) Par.?
tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // (4.2) Par.?
tin:: stambhana
tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / (5.1) Par.?
catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam // (5.2) Par.?
tin => silver
śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / (6.1) Par.?
viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā // (6.2) Par.?
kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / (7.1) Par.?
drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // (7.2) Par.?
putrajīvotthatailena saptavāraṃ punaḥ punaḥ / (8.1) Par.?
tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // (8.2) Par.?
tin => silver
śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / (9.1) Par.?
snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // (9.2) Par.?
lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet / (10.1) Par.?
ādāya drāvayed bhūmau pūrvatailena secayet // (10.2) Par.?
patrādilepasekaṃ ca saptavārāṇi secayet / (11.1) Par.?
tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // (11.2) Par.?
tin => silver
samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / (12.1) Par.?
dravair īśvaraliṅgyāśca dinamekaṃ vimardayet // (12.2) Par.?
nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / (13.1) Par.?
pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet // (13.2) Par.?
evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam / (14.1) Par.?
bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // (14.2) Par.?
śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam // (15) Par.?
tin => silver
sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / (16.1) Par.?
sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt // (16.2) Par.?
viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / (17.1) Par.?
māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // (17.2) Par.?
datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam // (18) Par.?
tin => silver
gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / (19.1) Par.?
tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // (19.2) Par.?
kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam / (20.1) Par.?
kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // (20.2) Par.?
mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / (21.1) Par.?
evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam // (21.2) Par.?
vasante jāyate sā tu gorambhā pītapuṣpikā / (22.1) Par.?
tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // (22.2) Par.?
vasantapuṣpikāṃ vāpi tadabhāve niyojayet / (23.1) Par.?
bālā nāma samākhyātā kaṭyā dhūlīsamā tathā // (23.2) Par.?
tin => silver
śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet / (24.1) Par.?
ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet // (24.2) Par.?
taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / (25.1) Par.?
tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // (25.2) Par.?
tin => silver
tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet / (26.1) Par.?
tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // (26.2) Par.?
tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / (27.1) Par.?
tin => silver
takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā // (27.2) Par.?
tena kalkena vaṅgasya patrāṇi parilepayet / (28.1) Par.?
aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā // (28.2) Par.?
tattāraṃ jāyate divyaṃ dharmakāmaphalapradam / (29.1) Par.?
tin => silver
raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // (29.2) Par.?
agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / (30.1) Par.?
bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // (30.2) Par.?
agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / (31.1) Par.?
dinānte tatsamuddhṛtya drute vaṅge pradāpayet // (31.2) Par.?
triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam / (32.1) Par.?
tin => silver
tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā // (32.2) Par.?
asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / (33.1) Par.?
amlena mardayet tāvadyāvadbhavati golakam // (33.2) Par.?
meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / (34.1) Par.?
anena veṣṭayed golaṃ tadbahirnigaḍena ca // (34.2) Par.?
svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / (35.1) Par.?
uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // (35.2) Par.?
mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam / (36.1) Par.?
dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // (36.2) Par.?
evaṃ punaḥ punas tāpyam ekaviṃśativārakam / (37.1) Par.?
dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet // (37.2) Par.?
idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / (38.1) Par.?
tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // (38.2) Par.?
tin => silver
raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam / (39.1) Par.?
śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // (39.2) Par.?
ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam / (40.1) Par.?
vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa // (40.2) Par.?
anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet / (41.1) Par.?
stambhate nātra saṃdehastāraṃ bhavati śobhanam // (41.2) Par.?
tin => silver
hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / (42.1) Par.?
tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // (42.2) Par.?
tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / (43.1) Par.?
jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // (43.2) Par.?
jāraṇena tridhā sāryaṃ drute śulbe niyojayet / (44.1) Par.?
śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // (44.2) Par.?
tin => silver
drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / (45.1) Par.?
ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // (45.2) Par.?
golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (46.1) Par.?
taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ // (46.2) Par.?
andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / (47.1) Par.?
pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // (47.2) Par.?
pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt / (48.1) Par.?
drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // (48.2) Par.?
anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet / (49.1) Par.?
jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // (49.2) Par.?
tin => silver
ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / (50.1) Par.?
tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // (50.2) Par.?
tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / (51.1) Par.?
tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // (51.2) Par.?
mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / (52.1) Par.?
ruddhvātha bhūdhare pacyādahorātrātsamuddharet // (52.2) Par.?
pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet / (53.1) Par.?
taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā // (53.2) Par.?
aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / (54.1) Par.?
tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // (54.2) Par.?
anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ / (55.1) Par.?
yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // (55.2) Par.?
taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / (56.1) Par.?
lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet / (56.2) Par.?
śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // (56.3) Par.?
copper => silver
madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ / (57.1) Par.?
saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // (57.2) Par.?
tenaiva mardayetsūtaṃ taptakhalve dinatrayam / (58.1) Par.?
tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // (58.2) Par.?
tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / (59.1) Par.?
vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // (59.2) Par.?
mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / (60.1) Par.?
mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // (60.2) Par.?
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / (61.1) Par.?
anena pūrvakhoṭaṃ tu rañjayetsaptavārakam // (61.2) Par.?
yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ / (62.1) Par.?
rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet // (62.2) Par.?
drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt / (63.1) Par.?
drutasya jārayettāraṃ dolāsvedena yatnataḥ // (63.2) Par.?
triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / (64.1) Par.?
sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet // (64.2) Par.?
drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // (65) Par.?
copper => silver
śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / (66.1) Par.?
vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca // (66.2) Par.?
tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / (67.1) Par.?
drutasūtena saṃmardyaṃ yāvadamlena golakam // (67.2) Par.?
golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (68.1) Par.?
mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // (68.2) Par.?
ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / (69.1) Par.?
tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // (69.2) Par.?
rajatena samāvartya sāraṇātrayasāritam / (70.1) Par.?
sahasrāṃśena śulbasya drutasyopari dāpayet // (70.2) Par.?
tattāraṃ jāyate divyaṃ puṭe datte na hīyate // (71) Par.?
copper OR tin => silver
vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / (72.1) Par.?
tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam // (72.2) Par.?
liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / (73.1) Par.?
pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // (73.2) Par.?
evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam / (74.1) Par.?
tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet / (74.2) Par.?
athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam // (74.3) Par.?
copper => silver
tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet / (75.1) Par.?
tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ // (75.2) Par.?
copper => silver
śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / (76.1) Par.?
tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // (76.2) Par.?
cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / (77.1) Par.?
tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // (77.2) Par.?
dattvā vimardayedyāmaṃ pātanāyantrake pacet / (78.1) Par.?
caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ // (78.2) Par.?
adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / (79.1) Par.?
etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // (79.2) Par.?
viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / (80.1) Par.?
mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // (80.2) Par.?
tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / (81.1) Par.?
sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // (81.2) Par.?
śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / (82.1) Par.?
svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet / (82.2) Par.?
catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam // (82.3) Par.?
tin + silver + copper => silver
palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / (83.1) Par.?
kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // (83.2) Par.?
vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / (84.1) Par.?
punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // (84.2) Par.?
tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / (85.1) Par.?
ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // (85.2) Par.?
copper + silver => silver
śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / (86.1) Par.?
strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // (86.2) Par.?
bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / (87.1) Par.?
tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // (87.2) Par.?
dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / (88.1) Par.?
ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // (88.2) Par.?
dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet / (89.1) Par.?
daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // (89.2) Par.?
copper + silver => silver
śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ / (90.1) Par.?
piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // (90.2) Par.?
śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / (91.1) Par.?
madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // (91.2) Par.?
tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // (92) Par.?
copper:: dalayogya
arkāpāmārgakadalīkṣāramamlena lolitam / (93.1) Par.?
tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // (93.2) Par.?
patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / (94.1) Par.?
ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // (94.2) Par.?
copper:: dalayogya
athavā tāmrapatrāṇi sutaptāni niṣecayet / (95.1) Par.?
loṇāranālamadhye tu śatadhā pūrvavadbhavet // (95.2) Par.?
palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / (96.1) Par.?
tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // (96.2) Par.?
ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // (97) Par.?
copper + silver => silver
suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / (98.1) Par.?
dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // (98.2) Par.?
mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / (99.1) Par.?
tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // (99.2) Par.?
yāvacciṭaciṭīśabdo nivarteta samāharet / (100.1) Par.?
cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet // (100.2) Par.?
tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / (101.1) Par.?
Text
kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // (101.2) Par.?
yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / (102.1) Par.?
tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // (102.2) Par.?
baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / (103.1) Par.?
daśāṃśe tu drute tāmre ḍhālayeddadhigomaye / (103.2) Par.?
tārārdhena samāvartya śaṃkhakundendusannibham // (103.3) Par.?
silver:: production
ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / (104.1) Par.?
mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / (104.2) Par.?
tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // (104.3) Par.?
silver:: rañjana
tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / (105.1) Par.?
tārārdhena samāvartya tāraṃ bhavati śobhanam // (105.2) Par.?
silver:: rañjana, optimising the colour
tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / (106.1) Par.?
asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // (106.2) Par.?
samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / (107.1) Par.?
tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // (107.2) Par.?
silver:: rañjana, optimising the colour
muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / (108.1) Par.?
tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // (108.2) Par.?
ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / (109.1) Par.?
dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // (109.2) Par.?
kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / (110.1) Par.?
ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ // (110.2) Par.?
tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / (111.1) Par.?
tritayaṃ tu samāvartya tāmrāre drāvite same // (111.2) Par.?
vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / (112.1) Par.?
tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // (112.2) Par.?
silver:: rañjana
śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / (113.1) Par.?
tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam // (113.2) Par.?
yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / (114.1) Par.?
sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // (114.2) Par.?
samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ / (115.1) Par.?
sacchidre vālukāyantre kūpyāmāropitaṃ pacet // (115.2) Par.?
śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / (116.1) Par.?
tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // (116.2) Par.?
svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / (117.1) Par.?
ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // (117.2) Par.?
ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye / (118.1) Par.?
tataḥ śuddhena tāreṇa samāvartya samena tu / (118.2) Par.?
tattāraṃ jāyate śuddhaṃ himakundendusannibham / (118.3) Par.?
copper => silver
tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // (118.4) Par.?
cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / (119.1) Par.?
mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // (119.2) Par.?
bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / (120.1) Par.?
pūrvavadvālukāyantre paktvā sattvaṃ samāharet // (120.2) Par.?
sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ / (121.1) Par.?
pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // (121.2) Par.?
tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet / (122.1) Par.?
cālayellohapātre tu tailaṃ yāvattu jīryate // (122.2) Par.?
ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ / (123.1) Par.?
tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam // (123.2) Par.?
catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / (124.1) Par.?
vedhayet kuntavedhena ḍhālayeddadhigomaye / (124.2) Par.?
pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // (124.3) Par.?
silver:: śodhana (?); copper + silver => silver (?)
ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / (125.1) Par.?
meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // (125.2) Par.?
dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / (126.1) Par.?
pūrvavatpācayedyaṃtre drave śuṣke niveśayet // (126.2) Par.?
grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / (127.1) Par.?
ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet // (127.2) Par.?
tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // (128) Par.?
copper + silver => silver
ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / (129.1) Par.?
pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // (129.2) Par.?
tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / (130.1) Par.?
vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // (130.2) Par.?
anena cārdhabhāgena tāmrapatrāṇi lepayet / (131.1) Par.?
aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte / (131.2) Par.?
tārārdhena samāvartya śuddhatāraṃ bhavettu tat // (131.3) Par.?
copper => silver
guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / (132.1) Par.?
tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā // (132.2) Par.?
ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / (133.1) Par.?
śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ // (133.2) Par.?
silver, gold:: mṛdūkaraṇa
arkāpāmārgakadalībhasmatoyena lolayet / (134.1) Par.?
tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // (134.2) Par.?
śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ / (135.1) Par.?
raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ // (135.2) Par.?
tadeva dāpayedvāpyaṃ ḍhālayettilatailake / (136.1) Par.?
ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // (136.2) Par.?
mṛdūkaraṇa
aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / (137.1) Par.?
taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // (137.2) Par.?
mṛdūkaraṇa
gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / (138.1) Par.?
kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // (138.2) Par.?
dala (?):: nirmalīkaraṇa (?)
nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / (139.1) Par.?
śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ // (139.2) Par.?
piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / (140.1) Par.?
tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // (140.2) Par.?
gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / (141.1) Par.?
ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // (141.2) Par.?
dala (?):: nirmalīkaraṇa (?)
phaṭkarīcūrṇamādāya kharpare hyadharottaram / (142.1) Par.?
dattvā dalasya saṃrudhya samyaggajapuṭe pacet // (142.2) Par.?
ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / (143.1) Par.?
ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // (143.2) Par.?
abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / (144.1) Par.?
sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // (144.2) Par.?
Duration=0.63623094558716 secs.