Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): priest, ṛtvij, udgātṛ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte // (1) Par.?
tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm // (2) Par.?
tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti // (3) Par.?
yajño vā āyus tasya tat sadanaṃ kriyate // (4) Par.?
yajño vā avati tasya sā chāyā kriyate // (5) Par.?
madhyato vā ātmano hṛdayaṃ tasmān madhye sadasa audumbarī mīyate // (6) Par.?
namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti // (7) Par.?
mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan // (8) Par.?
yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate // (9) Par.?
ya enam anuvyāharati sa ārtim ārchati // (10) Par.?
ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti // (11) Par.?
tasmād yatraiṣā yātayāmā kriyate tat prajā aśanāyavo bhavanti // (12) Par.?
sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrjaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati // (13) Par.?
udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti // (14) Par.?
brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ // (15) Par.?
Duration=0.11979293823242 secs.