UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13030
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti // (1)
Par.?
navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti // (2)
Par.?
navabhiḥ stuvanti nava prāṇāḥ prāṇair evainaṃ samardhayanti hiṅkāro daśamas tasmān nābhir anavatṛṇṇā daśamī prāṇānām // (3)
Par.?
navabhiḥ stuvanti navādhvaryuḥ prātaḥsavane grahān gṛhṇāti tān eva tat pāvayanti teṣāṃ prāṇān utsṛjanti // (4)
Par.?
prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya // (5)
Par.?
eṣa vai stomasya yogo yaddhiṅkāro yaddhiṃkṛtya prastauti yuktenaiva stomena prastauti // (6)
Par.?
eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti // (7)
Par.?
āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ // (8)
Par.?
parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante // (9)
Par.?
apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ // (10)
Par.?
bahiḥ stuvanty antar anuśaṃsanti tasmād grāmam āhṛtair bhuñjate // (11)
Par.?
grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ // (12) Par.?
punarabhyāvartaṃ stuvanti tasmāt pretvaryaḥ pretya punar āyanti // (13)
Par.?
pariśrite stuvanti tasmāt parigṛhītā grāmyāḥ paśavaḥ // (14)
Par.?
amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ // (15)
Par.?
asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate // (16)
Par.?
parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai // (17)
Par.?
cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati // (18)
Par.?
Duration=0.11439895629883 secs.