Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8872
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ śrīmatkṛṣṇacaitanyaṃ vande jagadgurum / (1.1) Par.?
yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham // (1.2) Par.?
atha dīkṣāvidhiḥ / (2.1) Par.?
dīkṣāvidhir likhyate'trānusṛtya kramadīpikām / (2.2) Par.?
vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit // (2.3) Par.?
āgame / (3.1) Par.?
dvijānām anupetānāṃ svakarmādhyayanādiṣu / (3.2) Par.?
yathādhikāro nāstīha syāc copanayanād anu // (3.3) Par.?
tathātrādīkṣitānāṃ tu mantradevārcanādiṣu / (4.1) Par.?
nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam // (4.2) Par.?
skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde / (5.1) Par.?
te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam / (5.2) Par.?
yair na labdhā harer dīkṣā nārcito vā janārdanaḥ // (5.3) Par.?
tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca / (6.1) Par.?
adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam / (6.2) Par.?
paśuyonim avāpnoti dīkṣāvirahito janaḥ // (6.3) Par.?
viśeṣato viṣṇuyāmale / (7.1) Par.?
snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā / (7.2) Par.?
tasmin gurau saśiṣye tu devatāśāpa āpatet // (7.3) Par.?
viṣṇurahasye ca / (8.1) Par.?
avijñāya vidhānoktaṃ haripūjāvidhikriyām / (8.2) Par.?
kurvan bhaktyā samāpnoti śatabhāgaṃ vidhānataḥ // (8.3) Par.?
divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam / (9.1) Par.?
tasmād dīkṣeti sā proktā deśikais tattvakovidaiḥ // (9.2) Par.?
ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca / (10.1) Par.?
gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ // (10.2) Par.?
skānde tatraiva śrībrahmanāradasaṃvāde / (11.1) Par.?
tapasvinaḥ karmaniṣṭhāḥ śreṣṭhās te vai narā bhuvi / (11.2) Par.?
prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī // (11.3) Par.?
tantrasāgare ca / (12.1) Par.?
yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ / (12.2) Par.?
tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām // (12.3) Par.?
atha dīkṣākālaḥ tatra māsaśuddhiḥ
āgame / (13.1) Par.?
mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam / (13.2) Par.?
vaiśākhe ratnalābhaḥ syāj jyaiṣṭhe tu maraṇaṃ dhruvam // (13.3) Par.?
āṣāḍhe bandhunāśāya śrāvaṇe tu bhayāvaham / (14.1) Par.?
prajāhānir bhādrapade sarvatra śubham āśvine // (14.2) Par.?
kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradam / (15.1) Par.?
pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam / (15.2) Par.?
phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam // (15.3) Par.?
kvacicca / (16.1) Par.?
samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā / (16.2) Par.?
phālgune'pi samṛddhiḥ syān malamāsaṃ parityajet // (16.3) Par.?
gautamīye / (17.1) Par.?
mantrārambhas tu caitre syāt samastapuruṣārthadaḥ / (17.2) Par.?
vaiśākhe ratnalābhaḥ syāt jyaiṣṭhe tu maraṇaṃ dhruvam // (17.3) Par.?
āṣāḍhe bandhunāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet / (18.1) Par.?
prajānāśo bhaved bhādre āśvine ratnasañcayaḥ // (18.2) Par.?
kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet / (19.1) Par.?
pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam / (19.2) Par.?
phālgune sarvakāmāḥ syur malamāsaṃ parityajet // (19.3) Par.?
skānde tatraiva śrīrukmāṅgadamohinīsaṃvāde / (20.1) Par.?
kārttike tu kṛtā dīkṣā nṝṇāṃ janmanikṛntanī / (20.2) Par.?
tasmāt sarvaprayatnena dīkṣāṃ kurvīta kārttike // (20.3) Par.?
śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati / (21.1) Par.?
caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ // (21.2) Par.?
atha bāraśuddhiḥ
ravau gurau tathā some kartavyaṃ budhaśukrayoḥ // (22.1) Par.?
atha nakṣatraśuddhiḥ
nāradatantre / (23.1) Par.?
rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ / (23.2) Par.?
puṣyaṃ śatabhiṣaś caiva dīkṣānakṣatram ucyate // (23.3) Par.?
kvacicca / (24.1) Par.?
aśvinīrohiṇīsvātiviśākhāhastabheṣu ca / (24.2) Par.?
jyeṣṭhottarātrayeṣv eva kuryān mantrābhiṣecanam // (24.3) Par.?
atha tithiśuddhiḥ
sārasaṅgrahe / (25.1) Par.?
dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ / (25.2) Par.?
dvādaśyām api kartavyaṃ trayodaśyām athāpi ca // (25.3) Par.?
kvacic ca / (26.1) Par.?
pūrṇimā pañcamī caiva dvitīyā saptamī tathā / (26.2) Par.?
trayodaśī ca daśamī praśastā sarvakāmadā // (26.3) Par.?
evaṃ śuddhe dine śuklapakṣe śukragurūdaye / (27.1) Par.?
sallagne candratārānukūle dīkṣā praśasyate // (27.2) Par.?
athātrāpavādaḥ (viśeṣavidhiḥ)
rudrayāmale / (28.1) Par.?
sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ / (28.2) Par.?
mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet // (28.3) Par.?
sulagnacandratārādibalam atra sadaiva hi / (29.1) Par.?
labdho 'tra mantro dīrghāyuḥsampatsantativardhanaḥ // (29.2) Par.?
sūryagrahaṇakālena samāno nāsti kaścana / (30.1) Par.?
yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet / (30.2) Par.?
na māsatithivārādiśodhanaṃ sūryaparvaṇi // (30.3) Par.?
tattvasāgare ca / (31.1) Par.?
durlabhe sadgurūṇāṃ ca sakṛt saṅga upasthite / (31.2) Par.?
tadanujñā yadā labdhā sa dīkṣāvasaro mahān // (31.3) Par.?
grāme vā yadi vāraṇye kṣetre vā divase niśi / (32.1) Par.?
āgacchati gurur daivād yadā dīkṣā tadājñayā // (32.2) Par.?
yadaivecchā tadā dīkṣā guror ājñānurūpataḥ / (33.1) Par.?
na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā / (33.2) Par.?
dīkṣāyāḥ karaṇaṃ kintu svecchāprāpte tu sadgurau // (33.3) Par.?
atha maṇḍapanirmāṇavidhiḥ
kriyāvatyādibhedena bhaved dīkṣā caturvidhā / (34.1) Par.?
tatra kriyāvatī dīkṣā saṅkṣepeṇaiva likhyate // (34.2) Par.?
bhūmiṃ saṃskṛtya tasyāṃ cārcayitvā vāstudevatāḥ / (35.1) Par.?
saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam // (35.2) Par.?
aṣṭadhvajaṃ caturdhāraṃ kṣīrapādapatoraṇam / (36.1) Par.?
triguṇīkṛtasūtrāḍhyaṃ kuśamālābhiveṣṭitam // (36.2) Par.?
atha kuṇḍanirmāṇavidhiḥ
tasmiṃś ca diśi kauveryāṃ catuṣkoṇaṃ trimekhalam / (37.1) Par.?
kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhaḥ // (37.2) Par.?
khātaṃ trimekhalocchrāyasahitaṃ tāvad ācaret / (38.1) Par.?
tasmāt khātād bahiḥ kuryāt kaṇṭham ekāṅgulaṃ dhruvam // (38.2) Par.?
tatrādymekhalocchrāyavistārau caturaṅgulau / (39.1) Par.?
tryaṅgulau tau dvitīyāyās tṛtīyāyā yugāṅgulau // (39.2) Par.?
yoniṃ ca paścime bhāge mekhalātritayopari / (40.1) Par.?
ṣaḍaṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām // (40.2) Par.?
ekāṅgulāṃ tathocchrāye madhye chidrasamanvitām / (41.1) Par.?
gadādharākṛtiṃ kuryād vidhivan mekhalānvitām // (41.2) Par.?
śatārdhahome kuṇḍaṃ syād ūrdhvamuṣṭikaronmitam // (42.1) Par.?
śatahome'ratnimātram sahasre pāṇinā mitam / (43.1) Par.?
lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam / (43.2) Par.?
caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam // (43.3) Par.?
homas tv adhikasaṅkhyākaḥ kuṇḍe vai nyūnasaṅkhyayā / (44.1) Par.?
kṛte kāryo na c anyūnasaṅkhyākaḥ saṅkhyādhike // (44.2) Par.?
yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā / (45.1) Par.?
anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ // (45.2) Par.?
tad uktaṃ tāntrikaiḥ / (46.1) Par.?
evaṃ lakṣaṇasaṃyuktaṃ kuṇḍam iṣṭaphalapradam / (46.2) Par.?
anekadoṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet // (46.3) Par.?
tasmāt samyak parīkṣyaiva kartavyaṃ śubham icchatā / (47.1) Par.?
hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi // (47.2) Par.?
hārītenāpi / (48.1) Par.?
vistārādhikyahīnatve alpāyur jāyate dhruvam / (48.2) Par.?
khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ / (48.3) Par.?
kuṇḍe vakre ca santāpo maraṇaṃ chinnamekhale // (48.4) Par.?
śokas tu mekhalonatve tadādhikye paśukṣayaḥ / (49.1) Par.?
bhāryānāśo yonihīne kaṇṭhahīne śubhakṣayaḥ // (49.2) Par.?
aṅguliparimāṇaṃ coktam / (50.1) Par.?
tiryagyavodarāṇyaṣṭāv ūrdhvā vā vrīhayas trayaḥ / (50.2) Par.?
jñeyam aṅgulimānaṃ tu madhyamā madhyaparvaṇā // (50.3) Par.?
viśeṣo 'pekṣito 'nyatra sraksruvaprakriyādikaḥ / (51.1) Par.?
jñeyo granthāntarāt so 'trādhikyabhītyā na likhyate // (51.2) Par.?
atha dīkṣāmaṇḍalavidhiḥ
athokṣite pañcagavyair gandhāmbhobhiś ca maṇḍape / (52.1) Par.?
yathāvidhi likhed dīkṣāmaṇḍalaṃ vedikopari // (52.2) Par.?
tanmadhye cāṣṭapatrābjaṃ bahir vṛttatrayaṃ tataḥ / (53.1) Par.?
tato rāśīṃs tataḥ pīṭhaṃ catuṣpādasamanvitam // (53.2) Par.?
tasmād bahiś caturdikṣu likhed vīthīcatuṣṭayam / (54.1) Par.?
śobhāpaśobhākoṇāḍhyaṃ tato dvāracatuṣṭayam // (54.2) Par.?
atha dīkṣāṅgapūjā
prātaḥkṛtyaṃ guruḥ kṛtvā yathāsthānaṃ nyaset tataḥ / (55.1) Par.?
śaṅkhaṃ pūjopacārāṃś ca purolekhyaprakārataḥ // (55.2) Par.?
tatrādau kumbhasthāpanavidhiḥ
gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca / (56.1) Par.?
padmamadhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā // (56.2) Par.?
vahner daśakalā yādivarṇādyāś ca kuśopari / (57.1) Par.?
nyasyābhyarcya japaṃs tāraṃ nyaset kumbhaṃ yathoditam // (57.2) Par.?
tāś coktāḥ / (58.1) Par.?
dhūmrārcir uṣmā jvalanī jvālinī visphuliṅginī / (58.2) Par.?
suśrīḥ surūpā kapilā havyakavyavahe api // (58.3) Par.?
kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ / (59.1) Par.?
sūryasya ca kalāḥ kumbhe dvādaśa nyasya pūjayet // (59.2) Par.?
adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhati kādyair iti / (60.1) Par.?
kakārādyaiṣ ṭhakārāntair arṇair varṇair yutā dvādaśāpi kalāḥ / (60.2) Par.?
cakāraḥ samuccaye / (60.3) Par.?
bhakārādyair ḍakārāntair varṇair api yutāḥ / (60.4) Par.?
nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ / (60.5) Par.?
ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti / (60.6) Par.?
prayogaś ca kaṃ bhaṃ tapanyai nama ityādi // (60.7) Par.?
tāś coktāḥ / (61.1) Par.?
tapanī tāpanī dhūmrā bhrāmarī jvālinī ruciḥ / (61.2) Par.?
suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā // (61.3) Par.?
kumbhāntar nikṣipen mūlamantreṇa kusumaṃ sitam / (62.1) Par.?
sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā // (62.2) Par.?
tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet / (63.1) Par.?
sasitaṃ saśarkaram / (63.2) Par.?
tad uktam / (63.3) Par.?
prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam / (63.4) Par.?
svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet // (63.5) Par.?
yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam // (64.1) Par.?
kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet / (65.1) Par.?
jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet // (65.2) Par.?
tāś coktāḥ / (66.1) Par.?
amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratir dhṛtiḥ / (66.2) Par.?
śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅgadā / (66.3) Par.?
pūrṇā pūrṇāmṛtā ca // (66.4) Par.?
śuddhāmbupūrite śaṅkhe kṣiptvā gandhāṣṭakaṃ kalāḥ / (67.1) Par.?
āvāhya sarvās tāḥ prāṇapratiṣṭhām ācaret kramāt // (67.2) Par.?
gandhāṣṭakaṃ coktam / (68.1) Par.?
uśīraṃ kuṅkumaṃ kuṣṭhaṃ bālakaṃ cāgurur murā / (68.2) Par.?
jaṭāmāṃsī candanaṃ cetīṣṭaṃ gandhāṣṭakaṃ hareḥ // (68.3) Par.?
kaiścic candanakarpūrāgurukuṅkumarocanāḥ / (69.1) Par.?
kakkolakapimāṃsyaś ca gandhāṣṭakam idaṃ matam // (69.2) Par.?
tathaivākārajā varṇaiḥ kādibhir daśabhir daśa / (70.1) Par.?
ukārajāṣṭakārādyaiḥ pakārādyair makārajāḥ // (70.2) Par.?
catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ / (71.1) Par.?
svaraiḥ ṣoḍaśabhir yuktā nyasecchaṅkhe ca ṣoḍaśa // (71.2) Par.?
tāś coktāḥ / (72.1) Par.?
sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛtiḥ sthirā / (72.2) Par.?
sthitiḥ siddhir akārotthāḥ kalā daśa samīritaḥ // (72.3) Par.?
jarā ca pālinī śāntir aiśvarī ratikāmike / (73.1) Par.?
varadā hlādinī prītir dīrghā cokārajāḥ kalāḥ // (73.2) Par.?
tīkṣṇā raudrā bhayā nidrā tantīḥ kṣut krodhanī kriyā / (74.1) Par.?
utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ // (74.2) Par.?
nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca / (75.1) Par.?
indhikā dīpikā caiva recikā mocikā parā // (75.2) Par.?
sūkṣmā sūkṣmāmṛtā jñānājñānā cāpy āyanī tathā / (76.1) Par.?
vyāpinī vyomarūpā ca anantā nādasambhavāḥ // (76.2) Par.?
nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt / (77.1) Par.?
nāmoccārya caturthāntaṃ tattadvarṇair namo'ntakam // (77.2) Par.?
pūrvaṃ prāṇapratiṣṭhāyās tāsām āvāhanāt param / (78.1) Par.?
ṛcaḥ pañca yathāsthānaṃ paṭhet tāś cārcayet kalāḥ // (78.2) Par.?
haṃśaḥ śuciṣad ityādau pratad viṣṇus tataḥ param / (79.1) Par.?
tryambakaṃ tat savitur viṣṇur yonim iti kramāt // (79.2) Par.?
tac ca śaṅkhodakaṃ kumbhe mūlamantreṇa nikṣipet / (80.1) Par.?
pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ // (80.2) Par.?
śarāvenātha puṣpādiyuktenācchādya tat punaḥ / (81.1) Par.?
saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet // (81.2) Par.?
atha kumbhe śrībhagavatpūjāvidhiḥ
tasminn āvāhya kalase paraṃ tejo yathāvidhi / (82.1) Par.?
sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ // (82.2) Par.?
sakalīkaraṇaṃ coktam / (83.1) Par.?
devatāṅge ṣaḍaṅgānāṃ nyāsaḥ syāt sakalīkṛtiḥ // (83.2) Par.?
kecic cāhuḥ karanyāsau vinākhilaiḥ / (84.1) Par.?
nyāsais tattejasaḥ sāṅgīkaraṇaṃ sakalīkṛtaḥ // (84.2) Par.?
evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum / (85.1) Par.?
agrato lekhyavidhinārcayed bhojyārpaṇāvadhi // (85.2) Par.?
naivedyārpaṇataḥ paścān maṇḍalasya ca sarvataḥ / (86.1) Par.?
sadīpān paiṣṭikān nyasyet sabījāṅkurabhājanāt // (86.2) Par.?
atha dīkṣāhomavidhiḥ
tato dīkṣāṅgahomārthaṃ kuṇḍalasya ca sarvataḥ / (87.1) Par.?
saṃmārjya darbhamārjanyā yathāvidhy upalepayet // (87.2) Par.?
vikīrya sarṣapāṃs tatra gavyaiḥ samprokṣya pañcabhiḥ / (88.1) Par.?
madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn // (88.2) Par.?
śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ / (89.1) Par.?
ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet // (89.2) Par.?
śrībījaṃ madhyayonau ca vilikhyābhyukṣya pūjayet / (90.1) Par.?
nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet // (90.2) Par.?
tatra lakṣmīmṛtyusnānāṃ viṣṇuṃ cāvāhya pūjayet / (91.1) Par.?
tāmrādipātreṇānīyāgrato 'gniṃ sthāpayecchubhram // (91.2) Par.?
gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā / (92.1) Par.?
retorūpaṃ vicintyāmuṃ kuṇḍaṃ tāreṇa cārcayet // (92.2) Par.?
vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ / (93.1) Par.?
citpiṅgaleti prajvālyopatiṣṭhed agnim ity amum // (93.2) Par.?
jihvā nyasyet sapta tasminn apy aṅgeṣv aṅgadevatāḥ / (94.1) Par.?
ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ // (94.2) Par.?
saptajihvāś coktāḥ / (95.1) Par.?
hiraṇyā gaganā raktā tathā kṛṣṇā ca suprabhā / (95.2) Par.?
bahurūpātirūpā ca sapta jihvā vasor imāḥ // (95.3) Par.?
athāṅgadevatāḥ
sahasrārciḥ svastipūrṇa uttiṣṭhapuruṣas tathā / (96.1) Par.?
dhūmavyāpī saptajihvo dhanurdhara iti smṛtaḥ // (96.2) Par.?
aṣṭamūrtayaś ca
jātavedāḥ saptajihvo havyavāhana eva ca / (97.1) Par.?
aśvodarajasaṃjñaś ca tathā vaiśvānaro 'paraḥ / (97.2) Par.?
kaumāratejāś ca tathā viśvadevamukhāhvayau // (97.3) Par.?
tato vahniṃ paristīrya saṃskṛtājyaṃ yathāvidhi / (98.1) Par.?
hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ // (98.2) Par.?
tato 'sya garbhadhānādīn vivhāntān yathākramam / (99.1) Par.?
saṃskārān ācared uktamantreṇāṣṭāhutais tathā // (99.2) Par.?
itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca / (100.1) Par.?
devam āvāhya gandhādidīpāntavidhinārcayet // (100.2) Par.?
taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ / (101.1) Par.?
sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ // (101.2) Par.?
hutvājyenātha mahatīvyāhṛtīr vidhinā kṛtī / (102.1) Par.?
graharkṣakaraṇādibhyo baliṃ dadyād yathoditam // (102.2) Par.?
atha homadravyādiparimāṇam
karṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam / (103.1) Par.?
uktāni pañcagavyāni tatsamāni manīṣibhiḥ // (103.2) Par.?
tatsamaṃ madhudugdhānnam akṣamātram udāhṛtam / (104.1) Par.?
dadhi prasṛtimātraṃ syāt lājāḥ syuḥ muṣṭisaṃmitāḥ // (104.2) Par.?
atha natvāmbupānārthaṃ pradāyācamanāni ca / (105.1) Par.?
ātmārpaṇāntam abhyarcya lekhyena vidhinācaret // (105.2) Par.?
atha guruśiṣyaniyamādiḥ
vratasthaṃ vāgyataṃ śiṣyaṃ praveśyātha yathāvidhi / (106.1) Par.?
taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām // (106.2) Par.?
devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ / (107.1) Par.?
japtvāṣṭottarasāhasraṃ śayīta prāśya kiṃcana // (107.2) Par.?
darbhoparyajine tvaiṇe niviṣṭo mātṛkāṃ smaran / (108.1) Par.?
guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī // (108.2) Par.?
iti pūrvadinakṛtyam atha taddinakṛtyāni
prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat / (109.1) Par.?
hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi // (109.2) Par.?
saṃhāramudrayā kṛṣṇe saṃyojyāvṛttidevatāḥ / (110.1) Par.?
tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet // (110.2) Par.?
dhvajatoraṇadikkumbhamaṇḍapādyadhidevatāḥ / (111.1) Par.?
sarvā vibhāvya cidrūpāḥ kumbhe saṃyojya pūjayet // (111.2) Par.?
ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet / (112.1) Par.?
udvāsya kalasaṃ spṛṣṭvā śatam aṣṭottaraṃ japet // (112.2) Par.?
kṛtopavāsaḥ śiṣyo 'that prātaḥkṛtyaṃ vidhāya saḥ / (113.1) Par.?
śuklavastraḥ suveśaḥ san viprān dravyeṇa toṣayet // (113.2) Par.?
guruṃ ca bhagavaddṛṣṭyā parikramya praṇamya ca / (114.1) Par.?
dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet // (114.2) Par.?
atha dīkṣāṅgapūjā
tathā ca daśamaskandhe / (115.1) Par.?
iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam / (115.2) Par.?
yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau // (115.3) Par.?
athābhiṣecanavidhiḥ
yāgālayād uttarasyām āśāyāṃ snānamaṇḍape / (116.1) Par.?
pīṭhe niveśya taṃ śiṣyaṃ kārayecchoṣaṇādikam // (116.2) Par.?
pīṭhanyāsāntam akhilaṃ mātṛkānyāsapūrvakam / (117.1) Par.?
nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet // (117.2) Par.?
sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām / (118.1) Par.?
nidhāya kalasaṃ tasyāntike vādyādinā nayet // (118.2) Par.?
śrīkṛṣṇam atha saṃprārthya guruḥ kumbhasya vāsasā / (119.1) Par.?
nīrājya śiṣyaṃ tanmūrdhni nyaset tatpallavādikam // (119.2) Par.?
tad uktam / (120.1) Par.?
vidhivat kumbham uddhṛtya tanmukhasthān suradrumān / (120.2) Par.?
śiśoḥ śirasi vinyasya mātṛkāṃ manasā japet // (120.3) Par.?
tataḥ kumbhāmbhasā śiṣyaṃ prokṣya trir mūlamantrataḥ / (121.1) Par.?
viprāśīr maṅgalodghoṣair abhiṣiñcen manūn paṭhan // (121.2) Par.?
athābhiṣekamantrāḥ
vaśiṣṭhasaṃhitāyām / (122.1) Par.?
surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ / (122.2) Par.?
vāsudevo jagannāthas tathā saṅkarṣaṇo vibhuḥ // (122.3) Par.?
pradyumnaś cāniruddhaś ca bhavantu vibhavāya te / (123.1) Par.?
ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā // (123.2) Par.?
varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ / (124.1) Par.?
brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā // (124.2) Par.?
kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ / (125.1) Par.?
buddhir lajjā vapuḥ śāntir māyā nidrā ca bhāvanā // (125.2) Par.?
etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ / (126.1) Par.?
devadānavagandharvā yakṣarākṣasapannagāḥ // (126.2) Par.?
ṛṣayo munayo gāvo devamātara eva ca / (127.1) Par.?
devapatnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ // (127.2) Par.?
astrāṇi sarvaśastrāṇi rājāno vāhanāni ca / (128.1) Par.?
auṣadhāni ca ratnāni kālasyāvayavāś ca ye // (128.2) Par.?
saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ / (129.1) Par.?
ete tvām abhiṣiñcantu dharmakāmārthasiddhaye // (129.2) Par.?
paridhāyāṃśuke śiṣya ācānto yāgamaṇḍape / (130.1) Par.?
gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe // (130.2) Par.?
guruḥ samarpya gandhādīn puruṣāhārasaṃmitam / (131.1) Par.?
nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ // (131.2) Par.?
sāmpradāyikamudrādibhūṣitaṃ taṃ kṛtāñjalim / (132.1) Par.?
pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum // (132.2) Par.?
nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe / (133.1) Par.?
ṛṣyādiyuktaṃ vidhivan mantraṃ vāratrayaṃ vadet // (133.2) Par.?
dīrghamantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet / (134.1) Par.?
gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet // (134.2) Par.?
sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe / (135.1) Par.?
kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti // (135.2) Par.?
svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ / (136.1) Par.?
āgatāṃ bhāvayecchiṣyo dhanyo 'smīti viśeṣataḥ // (136.2) Par.?
mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ / (137.1) Par.?
nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam // (137.2) Par.?
guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum / (138.1) Par.?
aṣṭottaraśataṃ japtvā samayān śṛṇuyāt tataḥ // (138.2) Par.?
atha samayāḥ
śrīnāradapañcarātre / (139.1) Par.?
svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi / (139.2) Par.?
gopanīyaṃ tathā śāstraṃ rakṣaṇīyaṃ śarīravat // (139.3) Par.?
vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ / (140.1) Par.?
pūjanaṃ ca yathāśakti tān āpannāṃś ca pālayet // (140.2) Par.?
prāptam āyatanād viṣṇoḥ śirasāṃ praṇato vahet / (141.1) Par.?
nikṣiped ambhasi tato na pated avanau yathā // (141.2) Par.?
somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam / (142.1) Par.?
bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam // (142.2) Par.?
yatra yatra parivādo mātsaryācchrūyate guroḥ / (143.1) Par.?
tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim // (143.2) Par.?
yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada / (144.1) Par.?
nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana // (144.2) Par.?
pradakṣiṇe prayāṇe ca pradāne ca viśeṣataḥ / (145.1) Par.?
prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret // (145.2) Par.?
svapne vākṣisamakṣaṃ vā āścaryam atiharṣadam / (146.1) Par.?
akasmād yadi jāyeta na khyātavyaṃ guror vinā // (146.2) Par.?
pañcarātrāntare / (147.1) Par.?
samayāṃś ca pravakṣyāmi saṃkṣepāt pañcarātrakāt / (147.2) Par.?
na bhakṣayen matsyamāṃsaṃ kūrmaśūkarakāṃs tathā // (147.3) Par.?
kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ / (148.1) Par.?
devāgāre na niṣṭhīvet kṣutaṃ cātra vivarjayet / (148.2) Par.?
na sopānatkacaraṇaḥ praviśed antaraṃ kvacit // (148.3) Par.?
ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api / (149.1) Par.?
jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum // (149.2) Par.?
sammohanatantre ca / (150.1) Par.?
gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ / (150.2) Par.?
gopayec ca nijaṃ mantraṃ gopayen nijamālikām // (150.3) Par.?
caturyukśatasaṅkhyeṣu prāg guroḥ samayeṣu ca / (151.1) Par.?
śiṣyeṇāṅgīkṛteṣv eva dīkṣā kaiścana manyate // (151.2) Par.?
tathā ca viṣṇuyāmale / (152.1) Par.?
guruḥ parīkṣayecchiṣyaṃ saṃvatsaram atandritaḥ / (152.2) Par.?
niyamān vihitān varjyān śrāvayec ca catuḥśatam // (152.3) Par.?
brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam / (153.1) Par.?
nīrājanaṃ ca vādyena prātaḥsnānaṃ vidhānataḥ // (153.2) Par.?
viśuddhāhatayugvastradhāraṇaṃ devatārcanam / (154.1) Par.?
gopīcandanamṛtsnāyāḥ sarvadā corddhvapuṇḍrakam // (154.2) Par.?
pañcāyudhānāṃ vidhṛtiś caraṇāmṛtasevanam / (155.1) Par.?
tulasīmaṇimālādibhūṣādhāraṇam anvaham // (155.2) Par.?
śālagrāmaśilāpūjā pratimāsu ca bhaktitaḥ / (156.1) Par.?
nirmālyatulasībhakṣas tulasyavacayo vidheḥ // (156.2) Par.?
vidhinā tāntrikī sandhyā śikhābandho hi karmaṇi / (157.1) Par.?
viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā / (157.2) Par.?
mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ // (157.3) Par.?
viṣṇubhaktyavirodhena nityanaimittikī kriyā / (158.1) Par.?
bhūtaśuddhyādikaraṇaṃ nyāsāḥ sarve yathāvidhi // (158.2) Par.?
navīnaphalapuṣpāder bhaktitaḥ saṃnivedanam / (159.1) Par.?
tulasīpūjanaṃ nityaṃ śrībhāgavatapūjanam // (159.2) Par.?
trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham / (160.1) Par.?
viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam // (160.2) Par.?
sarveṣāṃ puṇyakāryāṇāṃ svāmidṛṣṭyā pravartanam / (161.1) Par.?
gurvājñāgrahaṇaṃ tatra viśvāso guruṇodite // (161.2) Par.?
yathāsvamudrāracanaṃ gītanṛtyādi bhaktitaḥ / (162.1) Par.?
śaṅkhādidhvanimāṅgalyalīlādyabhinayo hareḥ / (162.2) Par.?
nityahomavidhānaṃ ca balidānaṃ yathāvidhi // (162.3) Par.?
sādhūnāṃ svāgataṃ pūjā śeṣanaivedyabhojanam / (163.1) Par.?
tāmbūlaśeṣagrahaṇaṃ vaiṣṇavaiḥ saha saṅgamaḥ // (163.2) Par.?
viśiṣṭadharmajijñāsā daśamyādidinatraye / (164.1) Par.?
vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai // (164.2) Par.?
parvayātrādikaraṇaṃ vāsarāṣṭakasadvidhiḥ / (165.1) Par.?
viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ // (165.2) Par.?
sarveṣāṃ vaiṣṇavānāṃ ca vratānāṃ paripālanam / (166.1) Par.?
gurāv īśvarabhāvaś ca tulasīsaṅgrahaḥ sadā // (166.2) Par.?
śayanādyupacāraś ca rāmādīnāṃ ca cintanam // (167.1) Par.?
sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā / (168.1) Par.?
tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam // (168.2) Par.?
gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ / (169.1) Par.?
śaktau snānakriyāhānir devatārcanalopanam // (169.2) Par.?
devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam / (170.1) Par.?
guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā // (170.2) Par.?
amantratilakācāmo nīlīvastravidhāraṇam / (171.1) Par.?
abhaktaiḥ saha maitryādi asacchāstraparigrahaḥ / (171.2) Par.?
tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam // (171.3) Par.?
mādakauṣadhasevā ca masurādyannabhojanam / (172.1) Par.?
śākaṃ tumbī kalañjādi tathābhaktānnasaṅgrahaḥ / (172.2) Par.?
avaiṣṇavavratārambhas tathā japyam avaiṣṇavam // (172.3) Par.?
abhicārādikaraṇaṃ śaktyā gauṇopacārakam / (173.1) Par.?
śokādipāravaśyaṃ ca digviddhaikādaśīvratam // (173.2) Par.?
śuklākṛṣṇāvibhedaś cāsadvyāpāro vrate tathā / (174.1) Par.?
śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine // (174.2) Par.?
dvādaśyāṃ ca divāsvāpas tulasyāvacayas tathā / (175.1) Par.?
tatra viṣṇor divāsnānaṃ śrāddhaṃ haryaniveditaiḥ // (175.2) Par.?
vṛddhāv atulasīśrāddhaṃ tathā śrāddham avaiṣṇavam / (176.1) Par.?
caraṇāmṛtapāne'pi śuddhyarthācamanakriyā // (176.2) Par.?
kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam / (177.1) Par.?
pūjākāle'sadālāpaḥ karavīrādipūjanam // (177.2) Par.?
āyasaṃ dhūpapātrādi tiryakpuṇḍraṃ pramādataḥ / (178.1) Par.?
pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ // (178.2) Par.?
ekahastapraṇāmādi akāle svāmidarśanam / (179.1) Par.?
paryuṣitādiduṣṭānām annādīnāṃ nivedanam // (179.2) Par.?
saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam / (180.1) Par.?
sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ // (180.2) Par.?
prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā / (181.1) Par.?
catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ // (181.2) Par.?
aṅgīkāre kṛte bāḍhaṃ tannīrājanapūrvakam / (182.1) Par.?
devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet // (182.2) Par.?
tataś cotthāya pūrṇātmā daṇḍavat praṇamed gurum / (183.1) Par.?
tatpādapaṅkajaṃ śiṣyaḥ pratiṣṭhāpya svamūrdhani // (183.2) Par.?
atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā / (184.1) Par.?
sāṣṭaṃ sahasraṃ tanmantraṃ svaśaktyakṣataye japet // (184.2) Par.?
śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ / (185.1) Par.?
dattvābhyarcya guruṃ natvā viprān sampūjya bhojayet // (185.2) Par.?
śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ / (186.1) Par.?
tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ // (186.2) Par.?
iti dīkṣāvidhānena yo mantraṃ labhate guroḥ / (187.1) Par.?
sa bhāgyavān cirañjīvī kṛtakṛtyaś ca jāyate // (187.2) Par.?
tathā ca saṃmohanatantre śrīśivomāsaṃvāde / (188.1) Par.?
evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ / (188.2) Par.?
ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale / (188.3) Par.?
yasyācaraṇamātreṇa sākṣāt kṛṣṇaḥ prasīdati // (188.4) Par.?
prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ / (189.1) Par.?
dīkṣāyā likhyate divyo vidhiḥ paurāṇiko 'dhunā // (189.2) Par.?
atha varāhapurāṇoktadīkṣāvidhiḥ
idānīṃ śṛṇu me devi pañcapātakanāśanam / (190.1) Par.?
yajanaṃ devadevasya viṣṇoḥ putravasupradam // (190.2) Par.?
iha janmani dāridryavyādhikuṣṭhādipīḍitaḥ / (191.1) Par.?
alakṣmīvān aputras tu yo bhavet puruṣo bhuvi / (191.2) Par.?
tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham // (191.3) Par.?
dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam / (192.1) Par.?
nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ // (192.2) Par.?
pūjitaṃ navanābhe tu ṣoḍaśābjadale tathā / (193.1) Par.?
ācāryadarśitaṃ devaṃ mantramūrtim ayonijam // (193.2) Par.?
kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ / (194.1) Par.?
sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ // (194.2) Par.?
saṅkrāntau ca mahābhāge candrasūryagrahe'pi vā / (195.1) Par.?
yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe / (195.2) Par.?
tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ // (195.3) Par.?
sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ // (196.1) Par.?
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parīkṣaṇam / (197.1) Par.?
saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ // (197.2) Par.?
upasannāṃs tato jñātvā hṛdayenāvadhārayet / (198.1) Par.?
te'pi bhaktimato jñātvā ātmanaḥ parameśvaram / (198.2) Par.?
saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām // (198.3) Par.?
saṃvatsaraṃ tataḥ pūrṇe guruṃ caiva prasādayet // (199.1) Par.?
bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam / (200.1) Par.?
icchāmas tv aihikīṃ lakṣmīṃ viśeṣeṇa tapodhana // (200.2) Par.?
evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ / (201.1) Par.?
abhyarcya tadanujñāto daśamyāṃ kārttikasya tu // (201.2) Par.?
kṣīravṛkṣasamudbhūtaṃ mantritaṃ parameṣṭhinā / (202.1) Par.?
bhakṣayitvā śayītorvyāṃ devadevasya sannidhau // (202.2) Par.?
svapnān dṛṣṭvā guror agre śrāvayeta vicakṣaṇaḥ / (203.1) Par.?
tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ / (203.2) Par.?
ekādaśyām upoṣyātha snātvā devālayaṃ vrajet // (203.3) Par.?
guruś ca maṇḍalaṃ bhūmau kalpitāyāṃ tu vartayet / (204.1) Par.?
lakṣaṇair vividhair bhūmiṃ lakṣayitvā vidhānataḥ // (204.2) Par.?
ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi vā / (205.1) Par.?
aṣṭapatram atho vāpi likhitvā darśayed budhaḥ // (205.2) Par.?
netrabandhaṃ prakurvīta sitavastreṇa yatnataḥ / (206.1) Par.?
varṇānukramataḥ śiṣyān puṣpahastān praveśayet // (206.2) Par.?
navanābhaṃ yadā kuryān maṇḍalaṃ varṇakair budhaḥ / (207.1) Par.?
tadānīṃ pūrvato devam indram aindryāṃ tu pūjayet // (207.2) Par.?
lokapālam athāgneyyām agniṃ sampūjayed dvijaḥ / (208.1) Par.?
yamaṃ tad anu yāmyāyāṃ nairṛtyāṃ nirṛtiṃ nyaset / (208.2) Par.?
vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet // (208.3) Par.?
dhanadaṃ cottare nyasya rudram aiśānagocare / (209.1) Par.?
sampūjyaivaṃ vidhānena dikpatreṣu viśeṣataḥ / (209.2) Par.?
adhaḥpatre tathā viṣṇum arcayet parameśvaram // (209.3) Par.?
pūrvapatre balaṃ pūjya pradyumnaṃ dakṣiṇe tathā / (210.1) Par.?
aniruddhaṃ tathā pūjya paścime cottare tathā / (210.2) Par.?
pūjayed vāsudevaṃ tu sarvapātakaśāntidam // (210.3) Par.?
aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca / (211.1) Par.?
saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca // (211.2) Par.?
nairṛtyāṃ muṣalaṃ pūjyaṃ dakṣiṇe garuḍaṃ tathā / (212.1) Par.?
vāmato vinyasel lakṣmīṃ devadevasya buddhimān // (212.2) Par.?
dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset / (213.1) Par.?
śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet // (213.2) Par.?
evaṃ pūjya yathānyāyaṃ devadevaṃ janārdanam / (214.1) Par.?
diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ / (214.2) Par.?
vaiṣṇavaṃ kalasaṃ caiva navamaṃ tatra kalpayet // (214.3) Par.?
snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu / (215.1) Par.?
śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu // (215.2) Par.?
jayapratāpakāmāṃs tu āgneyenābhiṣecayet / (216.1) Par.?
mṛtyuñjayavidhānena yāmyena snāpanaṃ tathā // (216.2) Par.?
duṣṭapradhvaṃsāyālaṃ nairṛtena vidhīyate / (217.1) Par.?
śāntaye vāruṇyenātha pāpanāśāya vāyavam // (217.2) Par.?
dravyasampattikāmasya kaubereṇa vidhīyate / (218.1) Par.?
raudreṇa jñānahetus tu lokapālaghaṭās tv ime // (218.2) Par.?
ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ / (219.1) Par.?
bhaved avyāhatajñānaḥ śrīmāṃś ca puruṣaḥ sadā // (219.2) Par.?
kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ / (220.1) Par.?
jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ // (220.2) Par.?
athavā dikṣu sarvāsu yathāsaṅkhyena lokapān / (221.1) Par.?
pūjayet svasvanāmnā tu ṣaḍbhinnena vidhānataḥ // (221.2) Par.?
evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ / (222.1) Par.?
paścāt parīkṣitān śiṣyān baddhanetrān praveśayet // (222.2) Par.?
āgneyadhāraṇādagdhān vāyunā vidhūtāṃs tataḥ / (223.1) Par.?
somenāpy āyitān paścācchrāvayen niyamān budhaḥ // (223.2) Par.?
na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca / (224.1) Par.?
rudram ādiyam agniṃ ca lokapālān grahāṃs tathā / (224.2) Par.?
vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam // (224.3) Par.?
evaṃ tu samayān śrāvya paścāddhomaṃ tu kārayet / (225.1) Par.?
tattvāni śiṣyadeheṣu vinyasya ca viśodhayet // (225.2) Par.?
oṃ namo bhagavate viṣṇave sarvarūpiṇe huṃ svāhā // (226.1) Par.?
ṣoḍaśākṣaramantreṇa homayej jvalitānalaḥ / (227.1) Par.?
garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet // (227.2) Par.?
tribhis tribhir āhutibhir devadevasya sannidhau / (228.1) Par.?
tato 'panīya dṛgbandhaṃ puraḥ śiṣyaṃ niveśya ca / (228.2) Par.?
prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet // (228.3) Par.?
homānte dīkṣitaḥ paścād dāpayed gurudakṣiṇām / (229.1) Par.?
hastyaśvaratnakaṭakaṃ hemagrāmādikaṃ nṛpaḥ // (229.2) Par.?
dāpayed gurave prājño madhyamo madhyamāṃ tathā / (230.1) Par.?
dāpayed itaro yugmaṃ sahiraṇyaṃ yathāvidhi // (230.2) Par.?
evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare / (231.1) Par.?
tad aśakyaṃ tu gaditum api varṣaśatair api // (231.2) Par.?
dīkṣitātmā guror bhūtvā vārāhaṃ śṛṇuyād yadi / (232.1) Par.?
tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ // (232.2) Par.?
japtāḥ syuḥ puṣkare tīrthe prayāge sindhusāgare / (233.1) Par.?
devahūte kurukṣetre vārāṇasyāṃ viśeṣataḥ // (233.2) Par.?
graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet / (234.1) Par.?
tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca // (234.2) Par.?
devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca / (235.1) Par.?
kadā me bhārate varṣe janma syād bhūtadhāriṇi // (235.2) Par.?
dīkṣitāś ca bhaviṣyāmo vārāhaṃ śṛṇumaḥ kadā / (236.1) Par.?
vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana / (236.2) Par.?
paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet // (236.3) Par.?
evaṃ jalpanti vibudhā manasā cintayanti ca / (237.1) Par.?
vārāhayāgaṃ kārttikyāṃ kadā drakṣyāmahe dhare // (237.2) Par.?
eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi / (238.1) Par.?
devagandharvayakṣāṇāṃ sarvathā durlabho hy asau // (238.2) Par.?
evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam / (239.1) Par.?
yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ // (239.2) Par.?
atha saṅkṣiptadīkṣā
saṃkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate / (240.1) Par.?
mukhyakalpe hy aśaktasya janasya syāddhitāya ca // (240.2) Par.?
sumuhūrte'tha samprāpte sarvatobhadramaṇḍale / (241.1) Par.?
nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset // (241.2) Par.?
vastrāvṛtaṃ payaḥpūrṇaṃ pañcapallavasaṃyutam / (242.1) Par.?
sarvauṣadhipañcaratnamṛtsnāsaptakagarbhitam // (242.2) Par.?
mṛttikāś ca saptoktāḥ / (243.1) Par.?
aśvasthānād gajasthānād valmīkāc ca catuṣpathāt / (243.2) Par.?
rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ // (243.3) Par.?
kṛṣṇam abhyarcya taṃ kumbhaṃ kuśakūrcena deśikaḥ / (244.1) Par.?
deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet // (244.2) Par.?
tadadbhiḥ pūrvavacchiṣyam abhiṣicya diśen manum / (245.1) Par.?
śiṣyo 'rcayed guruṃ bhaktyā yathāśakti dvijān api // (245.2) Par.?
athopadeśas tattvasāgare / (246.1) Par.?
atrāpy aśaktaḥ kaścic ced abjam abhyarcya sākṣatam / (246.2) Par.?
tadambhasābhiṣicyāṣṭa vārān mūlena ke karam // (246.3) Par.?
nidhāyāmuṃ japet karṇe upadeśeṣv ayaṃ vidhiḥ / (247.1) Par.?
candrasūryagrahe tīrthe siddhakṣetre śivālaye / (247.2) Par.?
mantramātraprakathanam upadeśaḥ sa ucyate // (247.3) Par.?
tatra tatraiva viśeṣaḥ śrīnāradapañcarātre / (248.1) Par.?
vittalobhād vimuktasya svalpavittasya dehinaḥ / (248.2) Par.?
saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ // (248.3) Par.?
agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā / (249.1) Par.?
dravyahīnasya kurvīta vacasānugrahaṃ guruḥ // (249.2) Par.?
yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ / (250.1) Par.?
jitendriyaḥ śucir dakṣaḥ sarvāṅgāvayavānvitaḥ // (250.2) Par.?
karmaṇā manasā vācā bhīte cābhayadaḥ sadā / (251.1) Par.?
samabuddhipadaṃ prāptas tatrāpi bhagavanmayaḥ // (251.2) Par.?
pañcakālaparaś caiva pañcarātrārthavit tathā / (252.1) Par.?
viṣṇutattvaṃ parijñāya ekaṃ cānekabhedagam / (252.2) Par.?
vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān // (252.3) Par.?
atha mantradānamāhātmyam
skānde brahmanāradasaṃvāde / (253.1) Par.?
iha kīrtiṃ vadānyatvaṃ prajāvṛddhiṃ dhanaṃ sukham / (253.2) Par.?
vidyādānena labhate sāttviko nātra saṃśayaḥ // (253.3) Par.?
yathā surāṇāṃ sarveṣāṃ paramaḥ parameśvaraḥ / (254.1) Par.?
tathaiva sarvadānānāṃ vidyādānaṃ paraṃ smṛtam // (254.2) Par.?
yāvac ca pātakaṃ tena kṛtaṃ janmaśatair api / (255.1) Par.?
tat sarvaṃ nāśam āpnoti vidyādānena dehinām // (255.2) Par.?
vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati / (256.1) Par.?
yena dattena cāpnoti śivaṃ paramakāraṇam // (256.2) Par.?
iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ // (257.1) Par.?
Duration=1.559406042099 secs.