Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8888
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum / (1.1) Par.?
nīco 'pi yatprasādāt syāt sadācārapravartakaḥ // (1.2) Par.?
puṃso gṛhītadīkṣasya śrīkṛṣṇaṃ pūjayiṣyataḥ / (2.1) Par.?
ācāro likhyate kṛtyaṃ śrutismṛtyanusārataḥ // (2.2) Par.?
atha dīkṣitasya pūjāyā nityatā
labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām / (3.1) Par.?
sarvakarmaphalaṃ tasyāniṣṭaṃ yacchati devatā // (3.2) Par.?
atha sadācāraḥ
na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ / (4.1) Par.?
tasmād avaśyaṃ sarvatra sadācāro hy apekṣyate // (4.2) Par.?
viṣṇupurāṇe / (5.1) Par.?
varṇāśramācāravatā puruṣeṇa paraḥ pumān / (5.2) Par.?
viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam // (5.3) Par.?
atha sadācārasya nityatā
mārkaṇḍeyapurāṇe śrīmadālasālarkasaṃvāde / (6.1) Par.?
gṛhasthena sadā kāryam ācāraparipālanam / (6.2) Par.?
na hy ācāravihīnasya sukham atra paratra ca // (6.3) Par.?
yajñadānatapāṃsīha puruṣasya na bhūtaye / (7.1) Par.?
bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // (7.2) Par.?
bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde / (8.1) Par.?
ācārahīnaṃ na punanti vedāḥ yadyapy adhītāḥ saha ṣaḍbhir aṅgaiḥ / (8.2) Par.?
chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ // (8.3) Par.?
kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ / (9.1) Par.?
duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathāśubham / (9.2) Par.?
ācārarahito rājan neha nāmutra nindati // (9.3) Par.?
lekhyena smaraṇādīnāṃ nityatvenaiva setsyati / (10.1) Par.?
smaraṇādyātmakasyāpi sadācārasya nityatā // (10.2) Par.?
viṣṇupurāṇe tatraiva gṛhidharmaprasaṅge / (11.1) Par.?
sadācāravatā puṃsā jitau lokāv ubhāv api // (11.2) Par.?
sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ / (12.1) Par.?
teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate // (12.2) Par.?
kāśīkhaṇḍe skandāgastyasaṃvāde / (13.1) Par.?
anadhyayanaśīlaṃ ca sadācāravilaṅghinam / (13.2) Par.?
sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ // (13.3) Par.?
tato 'bhyaset prayatnena sadācāraṃ sadā dvijaḥ / (14.1) Par.?
tīrthāny apy abhilaṣyanti sadācārasamāgamam // (14.2) Par.?
bhaviṣyottare ca tatraiva / (15.1) Par.?
ācāraprabhavo dharmaḥ santaś cācāralakṣaṇāḥ / (15.2) Par.?
sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate // (15.3) Par.?
tasmāt kuryāt sadācāraṃ ya icched gatim ātmanaḥ / (16.1) Par.?
sarvalakṣaṇahīno 'pi samucācāravān nṛpa / (16.2) Par.?
śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt // (16.3) Par.?
kiṃca / (17.1) Par.?
ācāra eva dharmasya mūlaṃ rājan kulasya ca / (17.2) Par.?
ācārād vicyuto jantur na kulīno na dhārmikaḥ // (17.3) Par.?
kiṃca / (18.1) Par.?
ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ / (18.2) Par.?
ācārād vardhate hy āyur ācāro hanty alakṣaṇam // (18.3) Par.?
ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām / (19.1) Par.?
tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ // (19.2) Par.?
atha tatra nityakṛtyāni
brāhme muhūrta utthāya kṛṣṇa kṛṣṇeti kīrtayan / (20.1) Par.?
prakṣālya pāṇipādau ca dantadhāvanam ācaret // (20.2) Par.?
ācamya vasanaṃ rātres tyaktvānyat paridhāya ca / (21.1) Par.?
punar ācamane kuryāl lekhyena vidhināgrataḥ // (21.2) Par.?
athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau / (22.1) Par.?
stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet // (22.2) Par.?
atha prātaḥsmaraṇakīrtane
jayati jananivāso devakījanmavādo yaduvarapariṣat svair dorbhir asyann adharmam / (23.1) Par.?
sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam // (23.2) Par.?
smṛte sakalakalyāṇabhājanaṃ yatra jāyate / (24.1) Par.?
puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim // (24.2) Par.?
vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram / (25.1) Par.?
pavitram āmnāyagirām agamyaṃ brahma prapadye navanītacauram // (25.2) Par.?
daśamaskandhe / (26.1) Par.?
udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ / (26.2) Par.?
dadhnaś ca nirmanthanaśabdamiśrito nirasyate yena diśām amaṅgalam // (26.3) Par.?
paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ / (27.1) Par.?
catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye // (27.2) Par.?
prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham / (28.1) Par.?
grāhābhibhūtavaravārivāraṇamuktihetuṃ cakrāyudhaṃ taruṇavārijapatranetram // (28.2) Par.?
prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ / (29.1) Par.?
nārāyaṇasya narakārṇavatāraṇasya pārāyaṇapravaṇavipraparāyaṇasya // (29.2) Par.?
prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ prāk sarvajanmakṛtapāpabhayāvahatyai / (30.1) Par.?
yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ // (30.2) Par.?
ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ / (31.1) Par.?
lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ // (31.2) Par.?
tad etal likhitaṃ kutra kutracid vyavahārataḥ / (32.1) Par.?
kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet // (32.2) Par.?
itthaṃ vidadhyād bhagavatkīrtanasmaraṇādikam / (33.1) Par.?
sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam // (33.2) Par.?
tathā ca skānde skandaṃ prati śrīśivoktau / (34.1) Par.?
sakṛn nārāyaṇety uktvā pumān kalpaśatatrayam / (34.2) Par.?
gaṅgādisarvatīrtheṣu snāto bhavati putraka // (34.3) Par.?
anyatra ca / (35.1) Par.?
śayanād utthito yas tu kīrtayen madhusūdanam / (35.2) Par.?
kīrtanāt tasya pāpasya nāśam āyāty aśeṣataḥ // (35.3) Par.?
māhātmyaṃ kīrtanasyāgre lekhyaṃ mukhyaprasaṅgataḥ / (36.1) Par.?
smaraṇasya tu māhātmyam adhunā likhyate kiyat // (36.2) Par.?
tatrādau tasya nityatā
pādme bṛhatsahasranāmni stotre / (37.1) Par.?
smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit / (37.2) Par.?
sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ // (37.3) Par.?
skānde kārttikaprasaṅge śrīmadagastyoktau / (38.1) Par.?
sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ / (38.2) Par.?
yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate // (38.3) Par.?
kāśīkhaṇḍe ca śrīdhruvacarite / (39.1) Par.?
iyam eva parā hānir upasargo 'yam eva ca / (39.2) Par.?
abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret // (39.3) Par.?
ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ / (40.1) Par.?
ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ // (40.2) Par.?
nityatve'py asya māhātmyaṃ vicitraphaladānataḥ / (41.1) Par.?
jñeyaṃ śāstroditaṃ darśapūrṇamāsādivad budhaiḥ // (41.2) Par.?
atha smaraṇamāhātmyam tatra sarvatīrthasnānādhikatvam
uktaṃ ca smārtair api / (42.1) Par.?
māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca / (42.2) Par.?
vāruṇaṃ mānasaṃ ceti snānaṃ saptavidhaṃ smṛtam // (42.3) Par.?
śaṃ na āpas tu vai māntraṃ mṛdālambhaṃ tu pārthivam / (43.1) Par.?
bhasmanā snānam āgneyaṃ snānaṃ gorajasānilam // (43.2) Par.?
ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate / (44.1) Par.?
bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ / (44.2) Par.?
dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam // (44.3) Par.?
kiṃca / (45.1) Par.?
asāmarthyena kāyasya kāladeśādyapekṣayā / (45.2) Par.?
tulyaphalāni sarvāṇi syur ity āha parāśaraḥ // (45.3) Par.?
snānānāṃ mānasaṃ snānaṃ manvādyaiḥ paramaṃ smṛtam / (46.1) Par.?
kṛtena yena mucyante gṛhasthā api vai dvijāḥ // (46.2) Par.?
paramaśodhaktavam
gāruḍe śrīnāradoktau viṣṇudharme ca pulastyoktau / (47.1) Par.?
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā / (47.2) Par.?
yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ // (47.3) Par.?
yadyapy upahataḥ pāpair manasāyantadustaraiḥ / (48.1) Par.?
tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ // (48.2) Par.?
śrīviṣṇupurāṇe / (49.1) Par.?
prāyaścittāny aśeṣāṇi tapaḥ karmātmakāni vai / (49.2) Par.?
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // (49.3) Par.?
kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate / (50.1) Par.?
prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // (50.2) Par.?
kiṃca / (51.1) Par.?
kalikalmaṣam atyugraṃ narakārtipradaṃ nṝṇām / (51.2) Par.?
prayāti vilayaṃ sadyaḥ sakṛd yatrānusaṃsmṛte // (51.3) Par.?
bṛhannāradīye śukrabalisaṃvāde / (52.1) Par.?
harir harati pāpāni duṣṭacittair api smṛtaḥ / (52.2) Par.?
anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ // (52.3) Par.?
tatraiva prāyaścittaprasaṅgānte / (53.1) Par.?
mahāpātakayukto vā yukto vā sarvapātakaiḥ / (53.2) Par.?
sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ // (53.3) Par.?
brahmavaivarte / (54.1) Par.?
karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ / (54.2) Par.?
so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghripaṅkajam // (54.3) Par.?
ata evoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa / (55.1) Par.?
yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā / (55.2) Par.?
svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam // (55.3) Par.?
ṣaṣṭhaskandhe śrīśukena / (56.1) Par.?
sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha / (56.2) Par.?
na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ // (56.3) Par.?
sarvāpadvimocakatvam
śrīviṣṇupurāṇe śrīprahlādoktau / (57.1) Par.?
dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat / (57.2) Par.?
mahāvipatpātavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ // (57.3) Par.?
vāmanapurāṇe ca / (58.1) Par.?
viṣṭayo vyatipātāś ca ye'nye durnītisambhavāḥ / (58.2) Par.?
te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ // (58.3) Par.?
pādme māghamāhātmye devadyutistutau / (59.1) Par.?
yasya smaraṇamātreṇa na moho na ca durgatiḥ / (59.2) Par.?
na rogo na ca duḥkhāni tam anantaṃ namāmy aham // (59.3) Par.?
durvāsanonmūlanatvam
dvādaśaskandhe / (60.1) Par.?
yathā hemni sthito vahnir durvarṇaṃ hanti dhātujam / (60.2) Par.?
evam ātmagato viṣṇur yoginām aśubhāśayam // (60.3) Par.?
sarvamaṅgalakāritvam
pāṇḍavagītāyām / (61.1) Par.?
lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ / (61.2) Par.?
yeṣām indīvaraśyāmo hṛdayasthajanārdanaḥ // (61.3) Par.?
sarvasatkarmaphaladatvam skānde kārttikaprasaṅge 'gastyoktau / (62.1) Par.?
deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva / (62.2) Par.?
iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca // (62.3) Par.?
karmasādguṇyakāritvam
bṛhannāradīye / (63.1) Par.?
nyūnātiriktatā siddhā kalau vedoktakarmaṇām / (63.2) Par.?
harisaṃsmaraṇam evātra sampūrṇaphaladāyakam // (63.3) Par.?
smṛtau ca / (64.1) Par.?
pramādāt kurvatāṃ karma pracyavetādhvareṣu yat / (64.2) Par.?
smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ // (64.3) Par.?
sarvakarmādhikatvam
bṛhannāradīye kaliprasaṅge / (65.1) Par.?
tulāpuruṣadānānāṃ rājasūyāśvamedhayoḥ / (65.2) Par.?
phalaṃ viṣṇoḥ smṛtisamaṃ na jātu dvijasattama // (65.3) Par.?
dvādaśaskandhe / (66.1) Par.?
vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ / (66.2) Par.?
nātyantaśuddhiṃ labhate 'ntarātmā yathā hṛdisthe bhagavaty anante // (66.3) Par.?
viṣṇupurāṇe hiraṇyakaśipuṃ prati śrīprahlādoktau / (67.1) Par.?
bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati / (67.2) Par.?
yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta // (67.3) Par.?
tatraivānyatra / (68.1) Par.?
viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ / (68.2) Par.?
muktiṃ prayāti svargāptis tasya vighno 'numīyate // (68.3) Par.?
bṛhannāradīye / (69.1) Par.?
varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam / (69.2) Par.?
saṃkalpitārthapradam ādidevaṃ smṛtvā vrajen muktipadaṃ manuṣyaḥ // (69.3) Par.?
skānde / (70.1) Par.?
yasya smaraṇamātreṇa janmasaṃsārabandhanāt / (70.2) Par.?
vimucyate namas tasmai viṣṇave prabhaviṣṇave // (70.3) Par.?
tatraiva kārttikaprasaṅge śrīparāśaroktau / (71.1) Par.?
tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ / (71.2) Par.?
bhaktyā tu parayā nūnaṃ yadaiva smarate harim // (71.3) Par.?
bhagavatprasādanam
bṛhannāradīye / (72.1) Par.?
yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ / (72.2) Par.?
api pātakayuktasya prasannaḥ syān na saṃśayaḥ // (72.3) Par.?
śrīvaikuṇṭhalokaprāpakatvam
vāmanapurāṇe / (73.1) Par.?
anādyanantam ajarāmaraṃ hariṃ ye saṃsmaranty aharahar niyataṃ narā bhuvi / (73.2) Par.?
tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca // (73.3) Par.?
pādme devadūtavikuṇḍalasaṃvāde yamasya dūtānuśāsane / (74.1) Par.?
smaranti ye sakṛd bhūtāḥ prasaṅgenāpi keśavam / (74.2) Par.?
te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam // (74.3) Par.?
brahmapurāṇe viṣṇurahasye / (75.1) Par.?
śāṭhyenāpi narā nityaṃ ye smaranti janārdanam / (75.2) Par.?
te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam // (75.3) Par.?
viṣṇudharmottare / (76.1) Par.?
nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet / (76.2) Par.?
tatpadaṃ samavāpnoti yatra gatvā na śocati // (76.3) Par.?
sārūpyaprāpaṇam
kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau / (77.1) Par.?
ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa / (77.2) Par.?
saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām // (77.3) Par.?
śrībhagavadgītāsu / (78.1) Par.?
antakāle ca mām eva smaran muktvā kalevaram / (78.2) Par.?
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ // (78.3) Par.?
daśamaskandhe pṛthukopākhyāne / (79.1) Par.?
smarataḥ pādakamalam ātmānam api yacchati / (79.2) Par.?
kiṃnv arthakāmān bhajato nātyabhīṣṭān jagadguruḥ // (79.3) Par.?
vaiṣṇave / (80.1) Par.?
vāsudeve mano yasya japahomārcanādiṣu / (80.2) Par.?
tasyāntarāyo maitreya devendratvādi satphalam // (80.3) Par.?
gāruḍe / (81.1) Par.?
mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ / (81.2) Par.?
jīvitasya phalaṃ svādu niyataṃ smaraṇaṃ hareḥ // (81.3) Par.?
dvitīyaskandhe / (82.1) Par.?
etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā / (82.2) Par.?
janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ // (82.3) Par.?
ata eva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe / (83.1) Par.?
taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ / (83.2) Par.?
smṛtir yathā na viramed api saṃsaratām iha // (83.3) Par.?
śrīnāradenāpi / (84.1) Par.?
dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ / (84.2) Par.?
saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt // (84.3) Par.?
kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā / (85.1) Par.?
yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ // (85.2) Par.?
tataḥ pādodakaṃ kiṃcit prāk pītvā tulasīdalaiḥ / (86.1) Par.?
gṛhītenācaret tena svamūrdhany abhiṣecanam // (86.2) Par.?
athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ / (87.1) Par.?
kiṃcid vijñāpayan sarvasvakṛtyāny arpayen namet // (87.2) Par.?
atha prātaḥ praṇāmaḥ
vāmanapurāṇe / (88.1) Par.?
sarvamaṅgalamaṅgalyaṃ vareṇyaṃ varadaṃ śivam / (88.2) Par.?
nārāyaṇaṃ namaskṛtya sarvakarmāṇi kārayet // (88.3) Par.?
atha vijñāpanam
viṣṇudharmottare / (89.1) Par.?
yadutsavādikaṃ karma tat tvayā prerito hare / (89.2) Par.?
kariṣyāmi tvayā jñeyam iti vijñāpanaṃ mama // (89.3) Par.?
prātaḥ prabodhito viṣṇo hṛṣīkeśena yat tvayā / (90.1) Par.?
yad yat kārayasīśāna tat karomi tavājñayā // (90.2) Par.?
trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva / (91.1) Par.?
prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvartayiṣye // (91.2) Par.?
saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman / (92.1) Par.?
spardhātiraskārakalipramādabhayāni mā mābhibhavantu bhūman // (92.2) Par.?
jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ / (93.1) Par.?
tvayā hṛṣīkeśa hṛdi sthitena yathā niyukto 'smi tathā karomi // (93.2) Par.?
atha praṇāmavākyāni
mahābhārate / (94.1) Par.?
namo brahmaṇyadevāya gobrāhmaṇahitāya ca / (94.2) Par.?
jagaddhitāya kṛṣṇāya govindāya namo namaḥ // (94.3) Par.?
garuḍapurāṇe / (95.1) Par.?
asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ / (95.2) Par.?
nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi // (95.3) Par.?
viṣṇupurāṇe / (96.1) Par.?
yajñibhir yajñapuruṣo vāsudevaś ca sātvataḥ / (96.2) Par.?
vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam // (96.3) Par.?
evaṃ vijñāpayan dhyāyan kīrtayaṃś ca yathāvidhi / (97.1) Par.?
praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ // (97.2) Par.?
śrīgopīcandanenordhvapuṇḍraṃ kṛtvā yathāvidhi / (98.1) Par.?
āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane // (98.2) Par.?
tathā ca nāradīyapañcarātre / (99.1) Par.?
nirgatyācamya vidhivat praviśya ca punaḥ sudhīḥ / (99.2) Par.?
āsane prāṅmukho bhūtvā vihite copaviśya vai // (99.3) Par.?
sampradāyānusāreṇa bhūtaśuddhiṃ vidhāya ca / (100.1) Par.?
prāṇāyāmāṃś ca vidhivat kṛṣṇaṃ dhyāyet yathoditam // (100.2) Par.?
tathā coktam / (101.1) Par.?
upapātakeṣu sarveṣu pātakeṣu mahatsu ca / (101.2) Par.?
praviśya rajanīpādaṃ viṣṇudhyānaṃ samācaret // (101.3) Par.?
vaihāyasapañcarātre ca / (102.1) Par.?
tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi / (102.2) Par.?
kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai // (102.3) Par.?
vibhajya pañcadhā rātriṃ śeṣe devārcanādikam / (103.1) Par.?
japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ // (103.2) Par.?
ata eva viṣṇusmṛtau / (104.1) Par.?
rātres tu paścime yāme muhūrto brāhmya ucyate // (104.2) Par.?
pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ / (105.1) Par.?
lekhyo 'dhunā tu dhyānasya sa saṅkṣepeṇa likhyate // (105.2) Par.?
tāpanīyaśrutiṣu / (106.1) Par.?
satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram / (106.2) Par.?
dvibhujaṃ jñānamudrāḍhyaṃ vanamālinam īśvaram // (106.3) Par.?
gopagopīgavāvītaṃ suradrumatalāśritam / (107.1) Par.?
dviyālaṃkaraṇopetaṃ ratnapaṅkajamadhyagam // (107.2) Par.?
kālindījalakallolasaṅgimārutasevitam / (108.1) Par.?
cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ // (108.2) Par.?
mṛtyuñjayasaṃhitānusāroditasāradātilake ca / (109.1) Par.?
smared vṛndāvane ramye mohayantam anāratam / (109.2) Par.?
govindaṃ puṇḍarīkākṣaṃ gopakanyāḥ sahasraśaḥ // (109.3) Par.?
ātmano vadanāmbhojapreritākṣimadhuvratāḥ / (110.1) Par.?
kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ // (110.2) Par.?
muktāhāralasatpīnottuṅgastanabharānatāḥ / (111.1) Par.?
srastadhammillavasanā madaskhalitabhāṣaṇāḥ // (111.2) Par.?
dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ / (112.1) Par.?
vilobhayantīr vividhair vibhramair bhāvagarbhitaiḥ // (112.2) Par.?
phullendīvarakāntim induvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkam udārakaustubhadharaṃ pītāmbaraṃ sundaram / (113.1) Par.?
gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje // (113.2) Par.?
śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param / (114.1) Par.?
agrato 'trāpi saṃlekhyaṃ yad iṣṭaṃ tatra tad bhajet // (114.2) Par.?
bṛhatśātātāpasmṛtau / (115.1) Par.?
pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati / (115.2) Par.?
prāṇāyāmaśatenaiva yat pāpaṃ naśyate nṝṇām // (115.3) Par.?
prāṇāyāmasahasreṇa yat pāpaṃ naśyate nṝṇām / (116.1) Par.?
kṣaṇamātreṇa tat pāpaṃ harer dhyānāt praṇaśyati // (116.2) Par.?
viṣṇudharme / (117.1) Par.?
sarvapāpaprasakto 'pi dhyāyan nimiṣam acyutam / (117.2) Par.?
bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ // (117.3) Par.?
viṣṇupurāṇe ca / (118.1) Par.?
dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu / (118.2) Par.?
prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam // (118.3) Par.?
kalidoṣaharatvam
bṛhannāradīye kaliprasaṅge / (119.1) Par.?
samastajagadādhāraṃ paramārthasvarūpiṇam / (119.2) Par.?
ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati // (119.3) Par.?
sarvadharmādhikāritvam
skānde kārttikamāhātmye agastyoktau / (120.1) Par.?
kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ / (120.2) Par.?
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ // (120.3) Par.?
mokṣapradatvam
bṛhannāradīye kaliprasaṅge / (121.1) Par.?
ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti / (121.2) Par.?
dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti // (121.3) Par.?
śrīvaikuṇṭhaprāpakatvam
skānde śrībrahmoktau / (122.1) Par.?
muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ / (122.2) Par.?
so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ // (122.3) Par.?
pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde / (123.1) Par.?
dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca / (123.2) Par.?
labhante te'cyutasthānaṃ śrutir eṣā purātanī // (123.3) Par.?
sārūpyaprāpaṇam
ekādaśaskandhe / (124.1) Par.?
vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ / (124.2) Par.?
dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim // (124.3) Par.?
svataḥ paramaphalatvam
caturthaskandhe śrīpṛthūktau / (125.1) Par.?
bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam / (125.2) Par.?
bhavatpadānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe // (125.3) Par.?
skandapurāṇe brahmoktau ca / (126.1) Par.?
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ / (126.2) Par.?
idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // (126.3) Par.?
ata evoktaṃ hayaśīrṣapañcarātre nārāyaṇavyūhastave / (127.1) Par.?
ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ / (127.2) Par.?
dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ // (127.3) Par.?
smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ / (128.1) Par.?
bhedaḥ kalpyeta sāmānyaviśeṣābhyāṃ tayoḥ kiyān // (128.2) Par.?
atha śrībhagavatprabodhanam
tato devālaye gatvā ghaṇṭādyudghoṣapūrvakam / (129.1) Par.?
prabodhya stutibhiḥ kṛṣṇaṃ nīrājyaṃ prārthayed idam // (129.2) Par.?
tṛtīyaskandhe / (130.1) Par.?
so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan / (130.2) Par.?
utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ // (130.3) Par.?
devaprapannārtihara prasādaṃ kuru keśava / (131.1) Par.?
avalokanadānena bhūyo māṃ pārayācyuta // (131.2) Par.?
devālayaṃ praviśyātha stotrāṇīṣṭāni kīrtayan / (132.1) Par.?
kṛṣṇasya tulasīvarjaṃ nirmālyam apasārayet // (132.2) Par.?
atha nirmālyottāraṇam
atrismṛtau / (133.1) Par.?
prātaḥkāle sadā kuryān nirmālyottāraṇaṃ budhaḥ / (133.2) Par.?
tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā / (133.3) Par.?
devatā ca sanirmālyā hanti puṇyaṃ purākṛtam // (133.4) Par.?
nārasiṃhe śrīyamoktau / (134.1) Par.?
devamālyāpanayanaṃ devāgāre samūhanam / (134.2) Par.?
snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam // (134.3) Par.?
nāradapañcarātre / (135.1) Par.?
yaḥ prātar utthāya vidhāya nityaṃ nirmālyam īśasya nirākaroti / (135.2) Par.?
na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram // (135.3) Par.?
aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet / (136.1) Par.?
prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ // (136.2) Par.?
atiśalyaṃ vijānīyāt tato vajraprahāravat / (137.1) Par.?
aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ // (137.2) Par.?
ghaṭikāyām atikrāntau kṣudraṃ pātakam āvahet / (138.1) Par.?
muhūrte samatikrānte pūrṇaṃ pātakam ucyate // (138.2) Par.?
atipātakam eva syāt ghaṭikānāṃ catuṣṭaye / (139.1) Par.?
muhūrtatritaye pūrṇe mahāpātakam ucyate // (139.2) Par.?
tataḥ paraṃ brahmavadho mahāpātakapañcakam / (140.1) Par.?
prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi // (140.2) Par.?
nirmālyasya vilambe tu prāyaścittam athocyate / (141.1) Par.?
atikrānte muhūrtārdhe sahasraṃ japam ācaret // (141.2) Par.?
pūrṇe muhūrte saṃjāte sahasraṃ sārdham ucyate / (142.1) Par.?
sahasradvitīyaṃ kuryāt ghaṭikānāṃ catuṣṭaye // (142.2) Par.?
muhūrtatritaye'tīte ayutaṃ japam ācaret / (143.1) Par.?
prahare pūrṇatāṃ yāte puraścaraṇam ucyate / (143.2) Par.?
prahare samatikrānte prāyaścittaṃ na vidyate // (143.3) Par.?
atha śrīmukhaprakṣālanam
śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe / (144.1) Par.?
gaṇḍūṣāṇi jalair dattvā dantakāṣṭhaṃ samarpayet // (144.2) Par.?
jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām / (145.1) Par.?
salilaṃ ca punar dadyād vāso 'pi mukhamārjanam // (145.2) Par.?
tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām / (146.1) Par.?
tanmāhātmyaṃ ca tanmukhyaprasaṅge lekhyam agrataḥ // (146.2) Par.?
atha dantakāṣṭhārpaṇamāhātmyam
viṣṇudharmottare / (147.1) Par.?
dantakāṣṭhapradānena dantasaubhāgyam ṛcchati / (147.2) Par.?
jihvollekhanikāṃ dattvā virogas tv abhijāyate // (147.3) Par.?
pādukāyāḥ pradānena gatim iṣṭām avāpnuyāt / (148.1) Par.?
mṛdbhāgadānād devasya bhūmim āpnoty anuttamām // (148.2) Par.?
atha maṅgalanīrājanam
paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ / (149.1) Par.?
prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagaddhitam // (149.2) Par.?
nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ / (150.1) Par.?
paramaśraddhayotthāya draṣṭavyaṃ ca sadā naraiḥ // (150.2) Par.?
strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam / (151.1) Par.?
samastadainyadāridryaduritādyupaśāntikṛt // (151.2) Par.?
atha prātaḥsnānārthodyamaḥ
tato 'ruṇodayasyānte snānārthaṃ niḥsared bahiḥ / (152.1) Par.?
kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram // (152.2) Par.?
tathā ca śukrasmṛtau / (153.1) Par.?
brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ / (153.2) Par.?
svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam // (153.3) Par.?
tato nirgatya nilayānnāmānīmāni kīrtayet / (154.1) Par.?
śrīvāsudevāniruddhapradyumnādhokṣajācyuta / (154.2) Par.?
śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te // (154.3) Par.?
gatvā tīrthādikaṃ tatra nikṣipya snānasādhanam / (155.1) Par.?
vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca / (155.2) Par.?
ācamya khāni saṃmārjya snānaṃ kuryāt yathocitam // (155.3) Par.?
atha maitryādikṛtyavidhiḥ
śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane / (156.1) Par.?
tataḥ kalye samutthāya kuryān mūtraṃ nareśvara / (156.2) Par.?
nairṛtyām iṣuvikṣepam atītyādhikaṃ gṛhāt // (156.3) Par.?
dūrādāvasathān mūtraṃ purīṣaṃ ca samutsṛjet / (157.1) Par.?
pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe // (157.2) Par.?
ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā / (158.1) Par.?
guruṃ dvijādīṃś ca budho na meheta kadācana // (158.2) Par.?
na kṛṣṭe śasyamadhye vā govraje janasaṃsadi / (159.1) Par.?
na vartmani na nadyāditīrtheṣu puruṣarṣabha // (159.2) Par.?
nāpsu naivāmbhasas tīre na śmaśāne samācaret / (160.1) Par.?
utsargaṃ vai purīṣasya mūtrasya ca visarjanam // (160.2) Par.?
udaṅmukho divotsargaṃ viparītamukho niśi / (161.1) Par.?
kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva // (161.2) Par.?
tṛṇair ācchādya vasudhāṃ vastraprāvṛtamastakaḥ / (162.1) Par.?
tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet // (162.2) Par.?
tathā kaurme vyāsagītāyām / (163.1) Par.?
nidhāya dakṣiṇe karṇe brahmasūtram udaṅmukhaḥ / (163.2) Par.?
antardhāpya mahīṃ kāṣṭhaiḥ patrair loṣṭrais tṛṇena vā // (163.3) Par.?
prāvṛtya tu śiraḥ kuryād viṇmūtrasya visarjanam / (164.1) Par.?
na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām / (164.2) Par.?
na devadevālayor nāpām api kadācana // (164.3) Par.?
nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi vā / (165.1) Par.?
pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca // (165.2) Par.?
kāśīkāṇḍe śrīskandāgastyasaṃvāde / (166.1) Par.?
tataś cāvaśyakaṃ kartuṃ nairṛtīṃ diśam āśrayet / (166.2) Par.?
grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam // (166.3) Par.?
karṇopavītyudagvaktro divase sandhyayor api / (167.1) Par.?
viṇmūtre visṛjen maunī niśāyāṃ dakṣiṇāmukhaḥ // (167.2) Par.?
nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam / (168.1) Par.?
vāmena pāṇinā śiśnaṃ dhṛtvottiṣṭhet prayatnavān // (168.2) Par.?
tatraivāgre / (169.1) Par.?
na mūtraṃ govraje kuryān na valmīke na bhasmani / (169.2) Par.?
na garteṣu sasattveṣu na tiṣṭhan na vrajann api // (169.3) Par.?
yathāsukhamukho rātrau divā chāyāndhakārayoḥ / (170.1) Par.?
bhītiṣu prāṇabādhāyāṃ kuryān malavisarjanam // (170.2) Par.?
viṣṇupurāṇe tatraiva / (171.1) Par.?
valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā / (171.2) Par.?
śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām // (171.3) Par.?
antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva / (172.1) Par.?
parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane // (172.2) Par.?
ekā liṅge gude tisro daśa vāmakare nṛpa / (173.1) Par.?
hastadvaye saptānyā mṛdaḥ śaucopapādikāḥ // (173.2) Par.?
yamasmṛtau / (174.1) Par.?
tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ // (174.2) Par.?
kiṃca / (175.1) Par.?
tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam // (175.2) Par.?
kāśīkhaṇḍe ca tatraiva / (176.1) Par.?
guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ / (176.2) Par.?
daśa vāmakare cāpi sapta pāṇidvaye mṛdaḥ // (176.3) Par.?
ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ / (177.1) Par.?
itthaṃ śaucaṃ gṛhī kuryād gandhalepakṣayāvadhi // (177.2) Par.?
kramād dviguṇam etat tu brahmacaryādiṣu triṣu / (178.1) Par.?
divā vihitaśaucāc ca rātrāv ardhaṃ samācaret // (178.2) Par.?
rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite / (179.1) Par.?
tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet / (179.2) Par.?
ārdradhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ // (179.3) Par.?
śaṅkhasmṛtau / (180.1) Par.?
mṛttikā tu samuddiṣṭā triparvī pūryate yayā // (180.2) Par.?
dakṣasmṛtau / (181.1) Par.?
ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā / (181.2) Par.?
dvitīyā ca tṛtīyā ca tadardhaṃ parikīrtitā // (181.3) Par.?
atha kevalamūtrotsarge
dakṣaḥ / (182.1) Par.?
ekā liṅge tu savye trir ubhayor mṛddvayaṃ smṛtam // (182.2) Par.?
brāhme / (183.1) Par.?
pādayor dve gṛhītvā ca suprakṣālitapāṇinā / (183.2) Par.?
ācamya tu tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam // (183.3) Par.?
viṣṇupurāṇe tatraiva / (184.1) Par.?
acchenāgandhaphenena jalenābudbudena ca / (184.2) Par.?
ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ // (184.3) Par.?
niṣpāditāṅghriśaucas tu pāpāv abhyukṣya vai punaḥ / (185.1) Par.?
triḥ pibet salilaṃ tena tathā dviḥ parimārjayet // (185.2) Par.?
śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca mṛdā labhet / (186.1) Par.?
bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet // (186.2) Par.?
atra ca viśeṣo dakṣeṇoktaḥ / (187.1) Par.?
prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam / (187.2) Par.?
saṃvṛttāṅguṣṭhamūlena dviḥ pramṛjyāt tato mukham // (187.3) Par.?
saṃhatya tisṛbhiḥ pūrvam āsyam evam upaspṛśet / (188.1) Par.?
aṅguṣṭhena pradeśinyā ghrāṇaṃ paścād anantaram // (188.2) Par.?
aṅguṣṭhānāmikābhyāṃ tu cakṣuḥśrotre punaḥ punaḥ / (189.1) Par.?
kaniṣṭhāṅguṣṭhayor nābhiṃ hṛdayaṃ tu talena vai / (189.2) Par.?
sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet // (189.3) Par.?
tathā kāśīkhaṇḍe tatraiva / (190.1) Par.?
prāgāsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi / (190.2) Par.?
upaspṛśed vihīnāyāṃ tuṣāṅgārāsthibhasmabhiḥ // (190.3) Par.?
anuṣṇābhir aphenābhir adbhir hṛdgābhir atvaraḥ / (191.1) Par.?
brāhmaṇo brahmatīrthena dṛṣṭipūtanābhir ācamet // (191.2) Par.?
kaṇṭhagābhir nṛpaḥ śudhyet tālugābhis tathorujaḥ / (192.1) Par.?
strīśūdrāvāsyasaṃsparśamātreṇāpi viśudhyataḥ // (192.2) Par.?
yājñavalkyasmṛtau / (193.1) Par.?
pādakṣālanaśeṣeṇa nācāmet vāriṇā dvijaḥ / (193.2) Par.?
yady ācamet srāvayitvā bhūmau baudhāyano 'bravīt // (193.3) Par.?
bharadvājasmṛtau / (194.1) Par.?
pāṇinā dakṣiṇenaiva saṃhatāṅgulinācamet / (194.2) Par.?
muktāṅguṣṭhakaniṣṭhena nakaspṛṣṭā apas tyajet // (194.3) Par.?
kaurme ca vyāsagītāyām / (195.1) Par.?
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe / (195.2) Par.?
auṣṭhau vilomakau spṛṣṭvā vāso viparidhāya ca // (195.3) Par.?
retomūtrapurīṣāṇām utsarge'nṛtabhāṣaṇe / (196.1) Par.?
ṣṭhīvitvādhyayanārambhe kāśaśvāsāgame tathā // (196.2) Par.?
catvaraṃ vā śmaśānaṃ vā samabhyasya dvijottamaḥ / (197.1) Par.?
sandhyor ubhayos tadvad ācānto 'py ācamet punaḥ // (197.2) Par.?
kiṃca / (198.1) Par.?
śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho 'pi vā / (198.2) Par.?
akṛtvā pādayoḥ śaucam ācānto 'py aśucir bhavet // (198.3) Par.?
sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ / (199.1) Par.?
na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ // (199.2) Par.?
naikahastārpiuttajalair vinā sūtreṇa vā punaḥ / (200.1) Par.?
na pādukāsanastho vā bahir jānur athāpi vā // (200.2) Par.?
atha vaiṣṇavācamanam
triḥpāne keśavaṃ nārāyaṇaṃ mādhavam apy atha / (201.1) Par.?
prakṣālane dvayoḥ pāṇyor govindaṃ viṣṇum apy ubhau // (201.2) Par.?
madhusūdanam ekaṃ ca mārjane'nyaṃ trivikramam // (202.1) Par.?
unmārjane'py adharayor vāmanaśrīdharāv ubhau // (203.1) Par.?
prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ / (204.1) Par.?
padmanābhaṃ prokṣaṇe tu mūrdhno dāmodaraṃ tataḥ // (204.2) Par.?
vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau / (205.1) Par.?
nāsayor netrayugale'niruddhaṃ puruṣottamam / (205.2) Par.?
adhokṣajaṃ nṛsiṃhaṃ ca karṇayor nābhito 'cyutam // (205.3) Par.?
janārdanaṃ ca hṛdaye upendraṃ mastake tataḥ / (206.1) Par.?
dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi / (206.2) Par.?
namo 'nantaṃ ca caturthyantam ācāmet kramato japan // (206.3) Par.?
aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk / (207.1) Par.?
kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya vai // (207.2) Par.?
atha dantadhāvanavidhiḥ
tatra kātyāyanaḥ / (208.1) Par.?
utthāya netraṃ prakṣālya śucir bhūtvā samāhitaḥ / (208.2) Par.?
parijapya ca mantreṇa bhakṣayed dantadhāvanam // (208.3) Par.?
mantraś cāyam / (209.1) Par.?
āyur balaṃ yaśo varcaḥ prajā paśuvasūni ca / (209.2) Par.?
brahma prajñāṃ ca medhāṃ ca tvaṃ no dhehi vanaspate // (209.3) Par.?
tasya nityatā
kāśīkhaṇḍe / (210.1) Par.?
atho mukhaviśuddhyarthaṃ gṛhṇīyād dantadhāvanam / (210.2) Par.?
ācānto 'py aśucir yasmād akṛtvā dantadhāvanam // (210.3) Par.?
vārāhe ca / (211.1) Par.?
dantakāṣṭham akhāditvā yas tu mām upasarpati / (211.2) Par.?
sarvakālakṛtaṃ karma tena caikena naśyati // (211.3) Par.?
atha dantakāṣṭhaniṣiddhadināni
manuḥ / (212.1) Par.?
caturdaśyaṣṭamīdarśapaurṇamāsyarkasaṅkramaḥ / (212.2) Par.?
eṣu strītailamāṃsāni dantakāṣṭhāni varjayet // (212.3) Par.?
saṃvartakaḥ / (213.1) Par.?
ādye tithau navamyāṃ ca kṣaye candramasas tathā / (213.2) Par.?
ādityavāre śaure ca varjayed dantadhāvanam // (213.3) Par.?
kātyāyanaḥ / (214.1) Par.?
pratipaddarśaṣaṣṭhīṣu navamyāṃ ca viśeṣataḥ / (214.2) Par.?
dantānāṃ kāṣṭhasaṃyogo dahaty ā saptamaṃ kulam // (214.3) Par.?
vṛddhavaśiṣṭhaḥ / (215.1) Par.?
upavāse tathā śrāddhena khāded dantadhāvanam / (215.2) Par.?
dantānāṃ kāṣṭhasaṃyogo hanti saptakulāni vai // (215.3) Par.?
anyatra ca / (216.1) Par.?
pratipaddaraṣaṣṭhīṣu navamyekādaśīravau / (216.2) Par.?
dantānāṃ kāṣṭhasaṃyogo hanti puṇyaṃ purākṛtam // (216.3) Par.?
atha tatra pratinidhiḥ
dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu / (217.1) Par.?
niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat // (217.2) Par.?
tathā ca vyāsaḥ / (218.1) Par.?
pratipaddarśaṣaṣṭhīṣu navamyāṃ dantadhāvanam / (218.2) Par.?
parṇair anyatra kāṣṭhaiś ca jīvollekhaḥ sadaiva hi // (218.3) Par.?
paiṭhīnasiḥ / (219.1) Par.?
alābhe ca niṣedhe vā kāṣṭhānāṃ dantadhāvanam / (219.2) Par.?
parṇādinā viśuddhena jihvollekhaḥ sadaiva hi // (219.3) Par.?
atha tatraivāpavādaḥ
kāṣṭhaiḥ pratipadādau yan niṣiddhaṃ dantadhāvanam / (220.1) Par.?
tṛṇaparṇais tu tat kuryād amām ekādaśīṃ vinā // (220.2) Par.?
ata eva vyāsasya vacanāntaram / (221.1) Par.?
alābhe dantakāṣṭhānāṃ niṣiddhāyāṃ tathā tithau / (221.2) Par.?
apāṃ dvādaśagaṇḍūṣair vidadhyād dantadhāvanam // (221.3) Par.?
kāśīkhaṇḍe tatraiva / (222.1) Par.?
mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ / (222.2) Par.?
tataḥ kuryāt prayatnena śuddhyarthaṃ dantadhāvanam // (222.3) Par.?
upavāse'pi no duṣyed dantadhāvanam añjanam / (223.1) Par.?
gandhālaṅkārasadvastrapuṣpamālānulepanam // (223.2) Par.?
atha dantakāṣṭhāni
smṛtau / (224.1) Par.?
sarvakaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ / (224.2) Par.?
kaṭutiktakaṣāyāś ca balārogyasukhapradāḥ // (224.3) Par.?
kiṃca / (225.1) Par.?
palāśānāṃ dantakāṣṭhaṃ pāduke caiva varjayet / (225.2) Par.?
varjayec ca prayatnena vaṭaṃ vāśvattham eva ca // (225.3) Par.?
kaurme śrīvyāsagītāyām / (226.1) Par.?
madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam / (226.2) Par.?
satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet // (226.3) Par.?
kṣīrivṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham / (227.1) Par.?
apāmārgaṃ ca bilvaṃ vā karavīraṃ viśeṣataḥ // (227.2) Par.?
varjayitvā ninitāni gṛhītvaikaṃ yathoditam / (228.1) Par.?
parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit // (228.2) Par.?
na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet / (229.1) Par.?
prakṣālya bhuktvā taj jahyāt śucau deśe samāhitaḥ // (229.2) Par.?
kāśīkhaṇḍe ca tatraiva / (230.1) Par.?
kaniṣṭhāgraparīṇāhaṃ satvacaṃ nirvraṇaṃ ṛjum / (230.2) Par.?
dvādaśāṅgulamānaṃ ca sārdraṃ syād dantadhāvanam / (230.3) Par.?
jihvollekhanikām vāpi kuryāc cāpākṛtiṃ śubhām // (230.4) Par.?
rāmārcanacandrikāyām ca / (231.1) Par.?
dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ / (231.2) Par.?
bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte // (231.3) Par.?
atha keśaprasādhanādiḥ
tataś cācamya vidhivat kṛtvā keśaprasādhanam / (232.1) Par.?
smṛtvā praṇavagāyatryau nibadhnīyācchikhāṃ dvijaḥ // (232.2) Par.?
tathā coktaṃ / (233.1) Par.?
na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam / (233.2) Par.?
smṛtvoṅkāraṃ ca gāyatrīṃ nibadhnīyācchikhāntataḥ // (233.3) Par.?
atha snānam
viṣṇupurāṇe tatraiva / (234.1) Par.?
nadīnadataḍāgeṣu devakhātajaleṣu ca / (234.2) Par.?
nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca // (234.3) Par.?
kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi / (235.1) Par.?
snāyītoddhṛtatoyena athavā bhuvy asambhave // (235.2) Par.?
atha snānanityatā
tatra kātyāyanaḥ / (236.1) Par.?
yathāhani tathā prātar nityaṃ snāyād anāturaḥ / (236.2) Par.?
atyantamalinaḥ kāyo navacchidrasamanvitaḥ / (236.3) Par.?
sravat eva divārātrau prātaḥsnānaṃ viśodhanam // (236.4) Par.?
dakṣaḥ / (237.1) Par.?
prātar madhyāhnayoḥ snānaṃ vānaprasthagṛhasthayoḥ / (237.2) Par.?
yates trisavanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ // (237.3) Par.?
sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā // (238.1) Par.?
kiṃca / (239.1) Par.?
aśiraskaṃ bhavet snānam aśaktau karmiṇāṃ sadā / (239.2) Par.?
ārdreṇa vāsasā vāpi pāṇinā vāpi mārjanam // (239.3) Par.?
śaṅkhaś ca / (240.1) Par.?
asnātas tu pumān nārho japādihavanādiṣu // (240.2) Par.?
kaurme vyāsagītāyām / (241.1) Par.?
prātaḥsnānaṃ vinā puṃsāṃ pāpitvaṃ karmasu smṛtam / (241.2) Par.?
home jape viśeṣeṇa tasmāt snānaṃ samācaret // (241.3) Par.?
kāśīkhaṇḍe / (242.1) Par.?
prasvedalālasādyāklinno nidrādhīno yato naraḥ / (242.2) Par.?
prātaḥsnānāt tato 'rhaḥ syān mantrastotrajapādiṣu // (242.3) Par.?
pādme ca devahūtivikuṇḍalasaṃvāde / (243.1) Par.?
snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ / (243.2) Par.?
asnāyino 'śuces tasya vimukhāḥ pitṛdevatāḥ // (243.3) Par.?
snānahīno naraḥ pāpaḥ snānahīno naro 'śuciḥ / (244.1) Par.?
asnāyī narakaṃ bhuṅkte puṃskīṭādiṣu jāyate // (244.2) Par.?
atha snānamāhātmyam
mahābhārate udyogaparvaṇi śrīviduroktau / (245.1) Par.?
guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ / (245.2) Par.?
sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ // (245.3) Par.?
pādme ca tatraiva / (246.1) Par.?
yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati / (246.2) Par.?
nityasnānena pūyante api pāpakṛto narāḥ // (246.3) Par.?
prātaḥsnānaṃ hared vaiśya bāhyābhyantarajaṃ malam / (247.1) Par.?
prātaḥsnānena niṣpāpo naro na nirayaṃ vrajet // (247.2) Par.?
ye punaḥ srotasi snānam ācarantīha parvaṇi / (248.1) Par.?
tenaiva narakaṃ yānti na jāyante kuyoniṣu // (248.2) Par.?
duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā / (249.1) Par.?
prātaḥsnānena śuddhānāṃ puruṣāṇāṃ viśāṃ vara // (249.2) Par.?
atrismṛtau / (250.1) Par.?
snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā / (250.2) Par.?
saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ // (250.3) Par.?
mahāpāpāny alakṣmīṃ ca duritaṃ durvicintitam / (251.1) Par.?
śokaduḥkhādi harate prātaḥsnānaṃ viśeṣataḥ // (251.2) Par.?
kaurme tatraiva / (252.1) Par.?
prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hi tat / (252.2) Par.?
prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ // (252.3) Par.?
kāśīkhaṇḍe ca / (253.1) Par.?
prātaḥsnānāt yataḥ śudhyet kāyo 'yaṃ malinaḥ sadā / (253.2) Par.?
chidrito navabhiś chidraiḥ sravaty eva divāniśam // (253.3) Par.?
utsāhamedhāsaubhāgyarūpasampatpravartakam / (254.1) Par.?
manaḥprasannatāhetuḥ prātaḥsnānaṃ praśasyate // (254.2) Par.?
prātaḥ prātas tu yat snānaṃ saṃjāte cāruṇodaye / (255.1) Par.?
prājāpatyasamaṃ prāhus tan mahāghavighātakṛt // (255.2) Par.?
prātaḥsnānaṃ haret pāpam alakṣmīṃ glānim eva ca / (256.1) Par.?
aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati // (256.2) Par.?
nopasarpanti vai duṣṭāḥ prātaḥsnāyijanaṃ kvacit / (257.1) Par.?
dṛṣṭādṛṣṭaphalaṃ tasmāt prātaḥsnānaṃ samācaret // (257.2) Par.?
snānamātraṃ tathā prātaḥsnānaṃ cātra niyojitam / (258.1) Par.?
yadyapy anyo 'nyamilite pṛthag jñeye tathāpy amū // (258.2) Par.?
atha snānavidhiḥ
atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā / (259.1) Par.?
mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ // (259.2) Par.?
adhautena tu vastreṇa nityanaimittikīṃ kriyām / (260.1) Par.?
kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet // (260.2) Par.?
dhautāṅghripāṇir ācāntaḥ kṛtvā saṅkalpam ādarāt / (261.1) Par.?
gaṅgādismaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet // (261.2) Par.?
sāgarasvananirghoṣadaṇḍahastāsurāntaka / (262.1) Par.?
jagatsraṣṭar jaganmardin namāmi tvāṃ sureśvara // (262.2) Par.?
imaṃ mantraṃ samuccārya tīrthasnānaṃ samācaret / (263.1) Par.?
anyathā tatphalasyārdhaṃ tīrtheśo harati svayam // (263.2) Par.?
natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām / (264.1) Par.?
devadeva jagannātha śaṅkhacakragadādhara / (264.2) Par.?
dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe // (264.3) Par.?
vidhivan mṛdam ādāya tīrthatoye praviśya ca / (265.1) Par.?
pravāhābhimukho nadyāṃ syād anyatrārkasammukhaḥ // (265.2) Par.?
digbandhaṃ vidhinācarya tīrthāni parikalpya ca / (266.1) Par.?
āvāhayed bhagavatīṃ gaṅgām ādityamaṇḍalāt // (266.2) Par.?
darbhapāṇiḥ kṛtaprāṇāyāmaḥ kṛṣṇapadāmbujam / (267.1) Par.?
dhyātvā tannāma saṃkīrtya nimajjet puṇyavāriṇi // (267.2) Par.?
ācamya mūlamantraṃ ca saprāṇāyāmakaṃ japan / (268.1) Par.?
kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret // (268.2) Par.?
kṛtvāghamarṣaṇāntaṃ ca nāmabhiḥ keśavādibhiḥ / (269.1) Par.?
tatra dvādaśadhā toye nimajjya snānam ācaret // (269.2) Par.?
tatra viśeṣaḥ
śrīnāradapañcarātre / (270.1) Par.?
prasiddheṣu ca tīrtheṣu yady anyasyābhidhāṃ smaret / (270.2) Par.?
snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet // (270.3) Par.?
pādme vaiśākhyamāhātmye śrīnāradāmbarīṣasaṃvāde / (271.1) Par.?
evam uccārya tattīrthe pādau prakṣālya vāgyataḥ / (271.2) Par.?
smaran nārāyaṇaṃ devaṃ snānaṃ kuryād vidhānataḥ // (271.3) Par.?
tīrthaṃ prakalpayed dhīmān mūlamantram imaṃ paṭhan / (272.1) Par.?
auṃ namo nārāyaṇāya mūlamantra udāhṛtaḥ // (272.2) Par.?
darbhapāṇis tu vidhivad ācāntaḥ praṇato bhuvi / (273.1) Par.?
caturhastasamāyuktaṃ caturasraṃ samantataḥ // (273.2) Par.?
prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ / (274.1) Par.?
viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā / (274.2) Par.?
trāhi nas tvenasas tasmād ā janmamaraṇāntikāt // (274.3) Par.?
saptavārābhijaptena karasampuṭayojite / (275.1) Par.?
mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā / (275.2) Par.?
snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ // (275.3) Par.?
aśvakrānte rathakrānte viṣṇukrānte vasundhare / (276.1) Par.?
mṛttike hara me pāpaṃ yan mayā duṣkṛtaṃ kṛtam // (276.2) Par.?
uddhṛtāsi varāheṇa viṣṇunā śatabāhunā / (277.1) Par.?
namas te sarvalokānāṃ prabhavāraṇi suvrate // (277.2) Par.?
guroḥ saṃnihitasyātha pitroś ca caraṇodakaiḥ / (278.1) Par.?
viprāṇāṃ ca padāmbhodhiḥ kuryān mūrdhany abhiṣecanam // (278.2) Par.?
tathā ca pādme / (279.1) Par.?
guroḥ pādodakaṃ putra tīrthakoṭiphalapradam // (279.2) Par.?
kiṃca / (280.1) Par.?
viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ / (280.2) Par.?
tasya bhāgīrathīsnānam ahany ahani jāyate // (280.3) Par.?
tathā gautamīyatantre / (281.1) Par.?
pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare / (281.2) Par.?
sasāgarāṇi tīrthāni pāde viprasya dakṣiṇe // (281.3) Par.?
śaṅkhe vasanti sarvāṇi tīrthāni ca viśeṣataḥ / (282.1) Par.?
śaṅkhena mūlamantreṇābhiṣekaṃ punar ācaret // (282.2) Par.?
tathaiva tulasīmiśraśālagrāmaśilāmbhasā / (283.1) Par.?
abhiṣekaṃ vidadhyāc ca pītvā tat kiṃcid agrataḥ // (283.2) Par.?
tad uktaṃ gautamīyatantre / (284.1) Par.?
śālagrāmaśilātoyaṃ tulasīgandhamiśritam / (284.2) Par.?
kṛtvā śaṅkhe bhrāmayaṃs triḥ prakṣipen nijamūrdhani // (284.3) Par.?
śālagrāmaśilātoyam apītvā yas tu mastake / (285.1) Par.?
prakṣepaṇaṃ prakurvīta brahmahā sa nigadyate // (285.2) Par.?
viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet / (286.1) Par.?
viruddham ācaran mohād brahmahā sa nigadyate // (286.2) Par.?
śrīcaraṇāmṛtadhāraṇamantraḥ
akālamṛtyuharaṇaṃ sarvavyādhivināśanam / (287.1) Par.?
viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham // (287.2) Par.?
lekhyo 'grye kṛṣṇapādābjatīrthadhāraṇapānayoḥ / (288.1) Par.?
mahimātra tu tattīrthenābhiṣekasya likhyate // (288.2) Par.?
atha śrīcaraṇodakābhiṣekamāhātmyam
padmapurāṇe / (289.1) Par.?
sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ / (289.2) Par.?
śālagrāmaśilātoyair yo 'bhiṣekaṃ samācaret // (289.3) Par.?
gaṅgā godāvarī revā nadyo muktipradās tu yāḥ / (290.1) Par.?
nivasanti satīrthās tāḥ śālagrāmaśilājale // (290.2) Par.?
koṭitīrthasahasrais tu sevitaiḥ kiṃ prayojanam / (291.1) Par.?
tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam // (291.2) Par.?
tatraiva śrīgautamāmbarīṣasaṃvāde / (292.1) Par.?
yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai / (292.2) Par.?
ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā // (292.3) Par.?
rājante tāni tāvac ca tīrthāni bhuvanatraye / (293.1) Par.?
yāvan na prāpyate toyaṃ śālagrāmābhiṣekajam // (293.2) Par.?
skānde kārttikamāhātmye / (294.1) Par.?
gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine / (294.2) Par.?
śālagrāmaśilātoyair yo 'bhiṣiñcati mānavaḥ // (294.3) Par.?
tatraivānyatra ca / (295.1) Par.?
yāni kāni ca tīrthāni brahmādyā devatās tathā / (295.2) Par.?
viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm // (295.3) Par.?
śālagrāmodbhavo devo devo dvāravatībhavaḥ / (296.1) Par.?
ubhayoḥ snānatoyena brahmahatyā nivartate // (296.2) Par.?
kiṃca / (297.1) Par.?
sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ / (297.2) Par.?
viṣṇupādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ // (297.3) Par.?
śrīnṛsiṃhapurāṇe / (298.1) Par.?
gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni / (298.2) Par.?
kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ // (298.3) Par.?
smṛtau ca / (299.1) Par.?
trirātriphaladā nadyo yāḥ kāścid asamudragāḥ / (299.2) Par.?
samudragāś ca pakṣasya māsasya saritāṃ patiḥ // (299.3) Par.?
ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī / (300.1) Par.?
pādodakaṃ bhagavato dvādaśābdaphalapradam // (300.2) Par.?
tannityatā
garuḍapurāṇe / (301.1) Par.?
jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam / (301.2) Par.?
nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ // (301.3) Par.?
tato jalāñjalīn kṣiptvā mūrdhni trīn kumbhamudrayā / (302.1) Par.?
mūlenāthāviśeṣeṇa kuryād devāditarpaṇam // (302.2) Par.?
atha sāmānyato devāditarpaṇam
tac ca vaidikeṣu prasiddham eva / (303.1) Par.?
brahmādayo ye devās tān devān tarpayāmi / (303.2) Par.?
bhūrdevāṃs tarpayāmi / (303.3) Par.?
bhuvar devāṃs tarpayāmi / (303.4) Par.?
svardevāṃs tarpayāmi / (303.5) Par.?
bhūr bhuvaḥ svar devāṃs tarpayāmi // (303.6) Par.?
ācāmyāṅgāni saṃmārjya snānavastrāṇyavāsasā / (304.1) Par.?
paridhāyāṃśuke śukle niviśyācamanaṃ caret // (304.2) Par.?
vidhivat tilakaṃ kṛtvā punaś cācamya vaiṣṇavaḥ / (305.1) Par.?
vidhāya vaidikīṃ sandhyām athopāsīta tāntrikīm // (305.2) Par.?
atha vaidikī sandhyā
kaurme tatraiva / (306.1) Par.?
prākkuleṣu tataḥ sthitvā darbheṣu susamāhitaḥ / (306.2) Par.?
prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ // (306.3) Par.?
manusmṛtau / (307.1) Par.?
brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ / (307.2) Par.?
yata upāsate devīṃ gāyatrīṃ vedamātaram // (307.3) Par.?
yā ca sandhyā jagatsūtir māyātītā hi niṣkalā / (308.1) Par.?
aiśvarī kevalā śaktis tattvatrayasamudbhavā // (308.2) Par.?
dhyātvārkamaṇḍalagatāṃ sāvitrīṃ tāṃ japed budhaḥ / (309.1) Par.?
prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret // (309.2) Par.?
kiṃca / (310.1) Par.?
sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām / (310.2) Par.?
sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ // (310.3) Par.?
kiṃca / (311.1) Par.?
sandhyāhīno 'śucir nityam anarhaḥ sarvakarmasu / (311.2) Par.?
yad anyat kurute kiṃcin na tasya phalam āpnuyāt // (311.3) Par.?
yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ / (312.1) Par.?
vihāya sandhyāpraṇatiṃ sa yāti narakāyutam // (312.2) Par.?
ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ / (313.1) Par.?
upāsya vidhivat sandhyāṃ prāptāḥ pūrve parāṃ gatim // (313.2) Par.?
atha tāntrikī sandhyā
tataḥ sampūjya salile nijāṃ śrīmantradevatām / (314.1) Par.?
tarpayed vidhinā tasya tathaivāvaraṇāni ca // (314.2) Par.?
tathā ca bodhāyanasmṛtau / (315.1) Par.?
haviṣāgnau jale puṣpair dhyānena hṛdaye harim / (315.2) Par.?
arcanti sūrayo nityaṃ japena ravimaṇḍale // (315.3) Par.?
pādme ca tatraiva / (316.1) Par.?
sūrye cābhyarhaṇaṃ śreṣṭhaṃ salile salilādibhiḥ // (316.2) Par.?
atha tadvidhiḥ
mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje / (317.1) Par.?
śrīkṛṣṇaṃ tarpayāmīti triḥ samyak tarpayet kṛtī // (317.2) Par.?
dhyānoddiṣṭasvarūpāya sūryamaṇḍalavartine / (318.1) Par.?
kṛṣṇāya kāmagāyatryā dadyād arghyam anantaram // (318.2) Par.?
atha kāmagāyatrī
śrīsanatkumārakalpe / (319.1) Par.?
ādau manmatham uddhṛtya kāmadevapadaṃ vadet / (319.2) Par.?
āyānte vidmahe puṣpabāṇāyeti padaṃ vadet / (319.3) Par.?
dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt // (319.4) Par.?
athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet / (320.1) Par.?
kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate // (320.2) Par.?
vidhis tāntrikasandhyāyā jale'rcāyāś ca kaścana / (321.1) Par.?
yo 'nyo manyeta so 'py atra tadviśeṣāya likhyate // (321.2) Par.?
atha matāntaratāntrikasandhyāvidhiḥ
ādau dakṣiṇahastena gṛhṇīyād vāri vaiṣṇavaḥ / (322.1) Par.?
tato hṛdayamantreṇa vāmapāṇitale'rpayet // (322.2) Par.?
tadaṅgulīviniryātāmbhaḥkaṇair dakṣapāṇinā / (323.1) Par.?
mastake netramantreṇa kuryāt samprokṣaṇaṃ tataḥ // (323.2) Par.?
śiṣṭaṃ tac cāstramantreṇādāyāmbho dakṣapāṇinā / (324.1) Par.?
adhaḥ kṣipet punaś caivam iti vāracatuṣṭayam // (324.2) Par.?
punar hṛdayamantreṇādāyāmbho dakṣapāṇinā / (325.1) Par.?
nāsāpuṭena vāmenāghrāyānyena visarjayet // (325.2) Par.?
athāmbho 'ñjalim ādāya sūryamaṇḍalavartine / (326.1) Par.?
arghyaṃ gopālagāyatryā kṛṣṇāya trir nivedayet // (326.2) Par.?
brūyād gopījanaṃ ṅe'ntaṃ vidmahe ity ataḥ param / (327.1) Par.?
punar gopījanaṃ tadvad dhīmahīti tataḥ param / (327.2) Par.?
tan naḥ kṛṣṇa iti prānte prapūrvaṃ codayād iti // (327.3) Par.?
mūrdhni nyaset tadaṅgāni lalāṭe netrayor dvayoḥ / (328.1) Par.?
bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt // (328.2) Par.?
tāni coktāni / (329.1) Par.?
pañcabhiś ca tribhiś caiva pañcabhiś ca tribhiḥ punaḥ / (329.2) Par.?
caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ // (329.3) Par.?
rāsakrīḍārataṃ kṛṣṇaṃ dhyātvā cādityamaṇḍale / (330.1) Par.?
tatsammukhotkṣiptabhujo gāyatrīṃ tāṃ japet kṣaṇam // (330.2) Par.?
atha tatra jale śrībhagavatpūjāvidhiḥ
aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare / (331.1) Par.?
saṃcintya pīṭhamantreṇa tarpayec ca sakṛt sakṛt // (331.2) Par.?
tasmiṃś ca kṛṣṇam āvāhya sakalīkṛtya mānasān / (332.1) Par.?
pañcopacārāt dattvāpsu dhenumudrāṃ pradarśayet // (332.2) Par.?
tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca / (333.1) Par.?
aṣṭottaraśataṃ kṛṣṇottamāṅge tarpayet kṛtī // (333.2) Par.?
tataś ca mūlamantreṇa vārān vai pañcaviṃśatim / (334.1) Par.?
abhijaptenodakenācamanaṃ vidhinā caret // (334.2) Par.?
atha viśeṣato devāditarpaṇam
pādme / (335.1) Par.?
brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn / (335.2) Par.?
devā yakṣās tathā nāgā gandharvāpsarasāṃ gaṇāḥ // (335.3) Par.?
krūrāḥ sarpāḥ suparṇāś ca taravo jambhakādayaḥ / (336.1) Par.?
vidyādharā jaladharās tathaivākāśagāminaḥ // (336.2) Par.?
nirādhārāś ca ye jīvāḥ pāpadharmaratāś ca ye / (337.1) Par.?
teṣām āpyāyanāyaitad dīyate salilaṃ mayā // (337.2) Par.?
kṛtopavīto devebhyo nivītī ca bhavet tataḥ / (338.1) Par.?
manuṣyāṃs tarpayed bhaktyā ṛṣiputrān ṛṣīṃs tathā // (338.2) Par.?
sanakaś ca sanandaś ca tṛtīyaś ca sanātanaḥ / (339.1) Par.?
kapilaś cāsuriś caiva voḍhuḥ pañcaśikhas tathā / (339.2) Par.?
sarve te tṛptim āyāntu maddattenāmbunā sadā // (339.3) Par.?
marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum / (340.1) Par.?
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca / (340.2) Par.?
devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ // (340.3) Par.?
apasavyaṃ tataḥ kṛtvāsavyaṃ jānu ca bhūtale / (341.1) Par.?
agniṣvāttās tathā saumyā barhiṣmantas tathoṣmapāḥ // (341.2) Par.?
kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ / (342.1) Par.?
tarpayet pitṛbhaktyā ca satilodakacandanaiḥ // (342.2) Par.?
yamāya dharmarājāya mṛtyave cāntakāya ca / (343.1) Par.?
vaivasvatāya kālāya sarvabhūtākṣayāya ca // (343.2) Par.?
auḍumbarāya dadhnāya nīlāya parameṣṭhine / (344.1) Par.?
vṛkodarāya citrāya citraguptāya vai namaḥ // (344.2) Par.?
darbhapāṇiḥ suprayataḥ pitṝn svān tarpayet tataḥ // (345.1) Par.?
pitrādīn nāmagotreṇa tathā mātāmahān api / (346.1) Par.?
saṃtarpya vidhinā sarvān imaṃ mantram udīrayet // (346.2) Par.?
ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ / (347.1) Par.?
te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ // (347.2) Par.?
sandhyopāsanataḥ pūrvaṃ kecid devāditarpaṇam / (348.1) Par.?
manyante sakṛd evedaṃ purāṇoktānusārataḥ // (348.2) Par.?
tathā ca pādme snāne mṛdgrahaṇānantaram / (349.1) Par.?
evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ / (349.2) Par.?
utthāya vāsasī śukle śuddhe tu paridhāya vai / (349.3) Par.?
tatas tu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai // (349.4) Par.?
ata eva śrīrāmārcanacandrikāyām / (350.1) Par.?
niṣpīḍayitvā vastraṃ tu paścāt sandhyāṃ samācaret / (350.2) Par.?
anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet // (350.3) Par.?
kiṃca / (351.1) Par.?
vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ / (351.2) Par.?
vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni // (351.3) Par.?
kāśīkāṇḍe / (352.1) Par.?
api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ / (352.2) Par.?
āpātam ācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk // (352.3) Par.?
naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ / (353.1) Par.?
śataśo 'pi tathā snātā na śuddhā bhāvadūṣitāḥ // (353.2) Par.?
pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde / (354.1) Par.?
puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa / (354.2) Par.?
ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat // (354.3) Par.?
prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle / (355.1) Par.?
praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat // (355.2) Par.?
ata eva bhaviṣyottare / (356.1) Par.?
yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam / (356.2) Par.?
vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt // (356.3) Par.?
aśraddadhānaḥ pāpātmā nāstiko 'cchinnasaṃśayaḥ / (357.1) Par.?
hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ // (357.2) Par.?
iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ // (358.1) Par.?
Duration=2.2929549217224 secs.