Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hārivarṇaṃ bhavati // (1) Par.?
asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt // (2) Par.?
tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati // (3) Par.?
harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai // (4) Par.?
aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai // (5) Par.?
pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat // (6) Par.?
sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai // (7) Par.?
eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate // (8) Par.?
sarvāṇi vai rūpāṇy udvaṃśīyam // (9) Par.?
gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram // (10) Par.?
ādir bṛhata ūrdhvam iva hi bṛhat // (11) Par.?
pariṣṭobho vairūpasya pariṣṭubhaṃ hi vairūpam // (12) Par.?
anutodo vairājasyānutunnaṃ hi vairājam // (13) Par.?
ardheḍā śakvarīṇām atisvāro revatīnām // (14) Par.?
ardheḍayā vai devā asurān avahatyātisvāreṇa svargaṃ lokam ārohan // (15) Par.?
tad ya evaṃ vedārdheḍayaiva bhrātṛvyam avahatyātisvāreṇa svargaṃ lokam ārohati // (16) Par.?
ardheḍayā vai pūrvaṃ yajñaṃ saṃsthāpayanty atisvāreṇottaram ārabhante // (17) Par.?
upainam uttaro yajño namati ya evaṃ veda // (18) Par.?
pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati // (19) Par.?
āṣṭādaṃṣṭre ṛddhikāmāya kuryāt // (20) Par.?
aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti // (21) Par.?
ṛṣer vā etat prāśodbhūtaṃ yad āṣṭādaṃṣṭre bhavata ṛddhyā eva // (22) Par.?
Duration=0.077604055404663 secs.