UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
uktha
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13096
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hārivarṇaṃ bhavati // (1)
Par.?
asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt // (2)
Par.?
tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati // (3)
Par.?
harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai // (4)
Par.?
aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai // (5)
Par.?
pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat // (6)
Par.?
sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai // (7)
Par.?
eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate // (8)
Par.?
sarvāṇi vai rūpāṇy udvaṃśīyam // (9)
Par.?
gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram // (10)
Par.?
ādir bṛhata ūrdhvam iva hi bṛhat // (11)
Par.?
pariṣṭobho vairūpasya pariṣṭubhaṃ hi vairūpam // (12)
Par.?
anutodo vairājasyānutunnaṃ hi vairājam // (13)
Par.?
ardheḍā śakvarīṇām atisvāro revatīnām // (14)
Par.?
ardheḍayā vai devā asurān avahatyātisvāreṇa svargaṃ lokam ārohan // (15)
Par.?
tad ya evaṃ vedārdheḍayaiva bhrātṛvyam avahatyātisvāreṇa svargaṃ lokam ārohati // (16)
Par.?
ardheḍayā vai pūrvaṃ yajñaṃ saṃsthāpayanty atisvāreṇottaram ārabhante // (17)
Par.?
upainam uttaro yajño namati ya evaṃ veda // (18)
Par.?
pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati // (19) Par.?
āṣṭādaṃṣṭre ṛddhikāmāya kuryāt // (20)
Par.?
aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti // (21)
Par.?
ṛṣer vā etat prāśodbhūtaṃ yad āṣṭādaṃṣṭre bhavata ṛddhyā eva // (22)
Par.?
Duration=0.077604055404663 secs.