UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
uktha
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13101
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate // (1)
Par.?
tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe // (2)
Par.?
gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate // (3) Par.?
paśavo vā uṣṇik paśūn evāvarunddhe // (4)
Par.?
gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate // (5)
Par.?
puruṣo vai kakup puruṣān evāvarunddhe // (6)
Par.?
virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate // (7)
Par.?
annaṃ virāḍ annādyam evāvarunddhe // (8)
Par.?
akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate // (9)
Par.?
jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhyam evāvarunddhe // (10)
Par.?
Duration=0.053061008453369 secs.