UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13121
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt // (1)
Par.?
pūrvo vācaṃ pūrvaś chandāṃsi pūrvo devatā vṛṅkte // (2)
Par.?
vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃ vṛṅkte // (3)
Par.?
atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte // (4)
Par.?
susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti // (5)
Par.?
saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti // (6) Par.?
chandāṃsi vā abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye // (7)
Par.?
yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante // (8)
Par.?
tauraśravase kārye // (9)
Par.?
turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte // (10)
Par.?
pūrve 'bhiṣuṇuyuḥ // (11)
Par.?
yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante // (12)
Par.?
vihavyaṃ śasyam // (13)
Par.?
jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte // (14)
Par.?
yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte // (15)
Par.?
atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti // (16)
Par.?
sajanīyaṃ śasyam agastyasya kayāśubhīyaṃ śasyam // (17)
Par.?
asyā amuṣyā adyaśvān mithunād ahorātrābhyām evainān nirbhajati // (18)
Par.?
Duration=0.1153519153595 secs.