Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): yajus verses

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12911
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya // (1) Par.?
devo devam etu somaḥ somam etv ṛtasya pathā // (2) Par.?
vihāya dauṣkṛtyam // (3) Par.?
badvā nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam // (4) Par.?
pitaro bhūḥ pitaro bhūḥ pitaro bhūḥ // (5) Par.?
nṛmaṇa ūrdhvabharasaṃ tvordhvabharā dṛśeyam // (6) Par.?
mṛdā śithirā devānāṃ tīrthaṃ vedir asi mā mā hiṃsīḥ // (7) Par.?
viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi // (8) Par.?
iṣa ūrja āyuṣe varcase ca // (9) Par.?
Duration=0.072228908538818 secs.