Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): yajus verses

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12910
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya // (1) Par.?
ṛtasya sadane sīdāmi // (2) Par.?
ṛtapātram asi // (3) Par.?
vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya // (4) Par.?
maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata // (5) Par.?
idam aham amuṃ yajamānaṃ paśuṣv adhyūhāmi paśuṣu ca māṃ brahmavarcase ca // (6) Par.?
vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu // (7) Par.?
pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata // (8) Par.?
pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya // (9) Par.?
Duration=0.090997219085693 secs.