UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12907
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛtasya dvārau stho mā mā saṃtāptam // (1)
Par.?
namaḥ sakhibhyaḥ pūrvasadbhyo namo 'parasadbhyaḥ // (2)
Par.?
śyeno nṛcakṣā agneṣṭvā cakṣuṣāvapaśyāmi // (3)
Par.?
indavindrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi // (4)
Par.?
ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ // (5)
Par.?
soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ // (6)
Par.?
soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa // (7)
Par.?
āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgathe // (8)
Par.?
avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi // (9)
Par.?
dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya // (10)
Par.?
vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu // (11)
Par.?
vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam // (12)
Par.?
indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi // (13)
Par.?
sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu // (14)
Par.?
svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam // (15)
Par.?
indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi // (16)
Par.?
āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi // (17)
Par.?
yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye // (18)
Par.?
yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu // (19) Par.?
Duration=0.033997058868408 secs.