Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): viṣṭuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṃkaroti sa daśabhiḥ sa ekayā sa tisṛbhiḥ // (1) Par.?
ājyānāṃ prathamā pṛṣṭhānāṃ dvitīyokthānāṃ tṛtīyā // (2) Par.?
yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu // (3) Par.?
paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute // (4) Par.?
Duration=0.016341924667358 secs.