UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13320
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uccā te jātam andhasa iti gāyatrī bhavati // (1)
Par.?
udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati // (2)
Par.?
andhasvatī bhavaty ahar vā andho 'hna ārambhaḥ // (3)
Par.?
abhi somāsa āyava iti // (4)
Par.?
abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ // (5)
Par.?
tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante // (6)
Par.?
triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hyetad ahaḥ // (7) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (8)
Par.?
vaiṣṭambhaṃ bhavati // (9)
Par.?
ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam // (10)
Par.?
diśa iti nidhanam upayanti diśāṃ dhṛtyai // (11)
Par.?
paurūmadgaṃ bhavati // (12)
Par.?
ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ // (13)
Par.?
devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati // (14)
Par.?
gautamaṃ bhavati // (15)
Par.?
yad eva gautamasya brāhmaṇam // (16)
Par.?
ubhayataḥstobhaṃ tathā hy etasyāhno rūpam // (17)
Par.?
antarikṣaṃ bhavati // (18)
Par.?
antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai // (19)
Par.?
āṣkāraṇidhanaṃ kāṇvaṃ bhavati // (20)
Par.?
as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai // (21)
Par.?
aṅgirasāṃ saṃkrośo bhavati // (22)
Par.?
etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ // (23)
Par.?
Duration=0.1674690246582 secs.