Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud, twelve-day Soma rite

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13349
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra ta āśvinīḥ pavamāna dhenava iti caturthasyāhnaḥ pratipad bhavati // (1) Par.?
āpte trirātre gāyatryā rūpeṇa prayanti prati vai gāyatryā rūpam // (2) Par.?
jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti // (3) Par.?
yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt // (4) Par.?
pavamāno ajījanad ity anurūpo bhavati // (5) Par.?
janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati // (6) Par.?
pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda // (7) Par.?
stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai // (8) Par.?
ṣaḍṛcau bhavata ṛtūnāṃ dhṛtyai // (9) Par.?
tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanty ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati // (10) Par.?
Duration=0.045495986938477 secs.