UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13349
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra ta āśvinīḥ pavamāna dhenava iti caturthasyāhnaḥ pratipad bhavati // (1)
Par.?
āpte trirātre gāyatryā rūpeṇa prayanti prati vai gāyatryā rūpam // (2)
Par.?
jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti // (3) Par.?
yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt // (4)
Par.?
pavamāno ajījanad ity anurūpo bhavati // (5)
Par.?
janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati // (6)
Par.?
pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda // (7)
Par.?
stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai // (8)
Par.?
ṣaḍṛcau bhavata ṛtūnāṃ dhṛtyai // (9)
Par.?
tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanty ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati // (10)
Par.?
Duration=0.045495986938477 secs.