UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12974
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ilāndam agniṣṭomasāma kāryam // (1)
Par.?
etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti // (2)
Par.?
samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati // (3)
Par.?
tasmād etāsu kāryaṃ samṛddhyai // (4)
Par.?
vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti // (5)
Par.?
yajñāyajñīyam agniṣṭomasāma kāryam // (6) Par.?
yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti // (7)
Par.?
vāravantīyam agniṣṭomasāma kāryam // (8)
Par.?
agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam // (9)
Par.?
tasmād varaṇo bhiṣajya etena hi devā ātmānam atrāyanta // (10)
Par.?
tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti // (11)
Par.?
paśavo vai vāravantīyaṃ śāntiḥ paśavaḥ śāntād eva tat saṃvvatsarād uttiṣṭhanti // (12)
Par.?
Duration=0.061828136444092 secs.