Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati // (1) Par.?
audumbarī bhavaty ūrg udumbara ūrjam evāvarunddhe // (2) Par.?
prādeśamātrī bhavaty asya lokasyānuddhānāya // (3) Par.?
chandobhir ārohati svargam eva tal lokam ārohati // (4) Par.?
chandobhir upāvarohaty asmiṃlloke pratitiṣṭhati // (5) Par.?
sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti // (6) Par.?
ekasyāṃ stotrīyāyām astutāyāṃ pādāv upāharati // (7) Par.?
saha nidhanena pratiṣṭhām upayanty eṣveva lokeṣu pratitiṣṭhante // (8) Par.?
preṅkhām āruhya hotā śaṃsati mahasa eva tad rūpaṃ kriyate // (9) Par.?
yadā vai prajā maha āviśati preṅkhās tarhy ārohanti // (10) Par.?
phalakam āruhyādhvaryuḥ pratigṛṇāti // (11) Par.?
kūrcān itare 'dhyāsata ūrdhvā eva tad utkrāmanto yanti // (12) Par.?
abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti // (13) Par.?
śūdrāryau carmaṇi vyāyacchete tayor āryaṃ varṇam ujjāpayanti // (14) Par.?
devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda // (15) Par.?
yadāryaṃ varṇam ujjāpayanty ātmānam eva tad ujjāpayanti // (16) Par.?
parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate // (17) Par.?
sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti // (18) Par.?
bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti // (19) Par.?
sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti // (20) Par.?
saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti // (21) Par.?
Duration=0.19903182983398 secs.