UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12978
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati // (1)
Par.?
audumbarī bhavaty ūrg udumbara ūrjam evāvarunddhe // (2)
Par.?
prādeśamātrī bhavaty asya lokasyānuddhānāya // (3)
Par.?
chandobhir ārohati svargam eva tal lokam ārohati // (4)
Par.?
chandobhir upāvarohaty asmiṃlloke pratitiṣṭhati // (5)
Par.?
sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti // (6)
Par.?
ekasyāṃ stotrīyāyām astutāyāṃ pādāv upāharati // (7)
Par.?
saha nidhanena pratiṣṭhām upayanty eṣveva lokeṣu pratitiṣṭhante // (8)
Par.?
preṅkhām āruhya hotā śaṃsati mahasa eva tad rūpaṃ kriyate // (9)
Par.?
yadā vai prajā maha āviśati preṅkhās tarhy ārohanti // (10)
Par.?
phalakam āruhyādhvaryuḥ pratigṛṇāti // (11)
Par.?
kūrcān itare 'dhyāsata ūrdhvā eva tad utkrāmanto yanti // (12)
Par.?
abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti // (13)
Par.?
śūdrāryau carmaṇi vyāyacchete tayor āryaṃ varṇam ujjāpayanti // (14)
Par.?
devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda // (15) Par.?
yadāryaṃ varṇam ujjāpayanty ātmānam eva tad ujjāpayanti // (16)
Par.?
parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate // (17)
Par.?
sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti // (18)
Par.?
bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti // (19)
Par.?
sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti // (20)
Par.?
saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti // (21)
Par.?
Duration=0.19903182983398 secs.