Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12983
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti // (1) Par.?
gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti // (2) Par.?
abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam // (3) Par.?
plavo 'nvahaṃ bhavati // (4) Par.?
samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai // (5) Par.?
ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti // (6) Par.?
okonidhanaṃ ṣaḍahamukhe bhavati // (7) Par.?
parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai // (8) Par.?
yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati // (9) Par.?
Duration=0.27964687347412 secs.