UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
dīkṣā
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12985
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ekāṣṭakāyāṃ dīkṣeran // (1)
Par.?
eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante // (2)
Par.?
tasya sā niryā yad apo 'nabhinandanto 'bhyavayanti // (3)
Par.?
vicchinnaṃ vā ete saṃvvatsarasyābhidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavete // (4) Par.?
ārtaṃ vā ete saṃvvatsarasyābhidīkṣante ye 'ntanāmānāv ṛtū abhidīkṣante // (5)
Par.?
tasmād ekāṣṭakāyāṃ na dīkṣyam // (6)
Par.?
phālgune dīkṣeran // (7)
Par.?
mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante // (8)
Par.?
tasya sā niryā yat saṃmeghe viṣuvān sampadyate // (9)
Par.?
citrāpūrṇamāse dīkṣeran // (10)
Par.?
cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti // (11)
Par.?
caturahe purastāt paurṇamāsyā dīkṣeran // (12)
Par.?
teṣām ekāṣṭakāyāṃ krayaḥ sampadyate tenaikāṣṭakāṃ na saṃvaṭkurvanti // (13)
Par.?
teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti // (14)
Par.?
Duration=0.080280065536499 secs.