Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekāṣṭakāyāṃ dīkṣeran // (1) Par.?
eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante // (2) Par.?
tasya sā niryā yad apo 'nabhinandanto 'bhyavayanti // (3) Par.?
vicchinnaṃ vā ete saṃvvatsarasyābhidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavete // (4) Par.?
ārtaṃ vā ete saṃvvatsarasyābhidīkṣante ye 'ntanāmānāv ṛtū abhidīkṣante // (5) Par.?
tasmād ekāṣṭakāyāṃ na dīkṣyam // (6) Par.?
phālgune dīkṣeran // (7) Par.?
mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante // (8) Par.?
tasya sā niryā yat saṃmeghe viṣuvān sampadyate // (9) Par.?
citrāpūrṇamāse dīkṣeran // (10) Par.?
cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti // (11) Par.?
caturahe purastāt paurṇamāsyā dīkṣeran // (12) Par.?
teṣām ekāṣṭakāyāṃ krayaḥ sampadyate tenaikāṣṭakāṃ na saṃvaṭkurvanti // (13) Par.?
teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti // (14) Par.?
Duration=0.07687783241272 secs.