UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12986
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā vā ete saṃvvatsaraṃ pyāyayanti ya utsṛjanti // (1)
Par.?
yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ // (2)
Par.?
prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati // (3)
Par.?
tad āhur utsṛjyā3ṃ notsṛjyā3m iti // (4) Par.?
yady utsṛjeyur ukthāny utsṛjeyus tad evotsṛṣṭaṃ tad anutsṛṣṭam // (5)
Par.?
atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsṛṣṭam abhyutṣuṇvanti // (6)
Par.?
chidro vā eteṣāṃ saṃvvatsara ity āhur ye stomam utsṛjantīti // (7)
Par.?
paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ // (8)
Par.?
śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate // (9)
Par.?
tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādhyandinaṃ savanaṃ saṃtiṣṭhate // (10)
Par.?
paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhate // (11)
Par.?
pṛṣadājyena pracarya patnīs saṃyājayanti // (12)
Par.?
Duration=0.13700413703918 secs.