Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): utsarga, leaving out days of a sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12986
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā vā ete saṃvvatsaraṃ pyāyayanti ya utsṛjanti // (1) Par.?
yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ // (2) Par.?
prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati // (3) Par.?
tad āhur utsṛjyā3ṃ notsṛjyā3m iti // (4) Par.?
yady utsṛjeyur ukthāny utsṛjeyus tad evotsṛṣṭaṃ tad anutsṛṣṭam // (5) Par.?
atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsṛṣṭam abhyutṣuṇvanti // (6) Par.?
chidro vā eteṣāṃ saṃvvatsara ity āhur ye stomam utsṛjantīti // (7) Par.?
paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ // (8) Par.?
śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate // (9) Par.?
tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādhyandinaṃ savanaṃ saṃtiṣṭhate // (10) Par.?
paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhate // (11) Par.?
pṛṣadājyena pracarya patnīs saṃyājayanti // (12) Par.?
Duration=0.13700413703918 secs.