Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, midday sacrifice, mādhyandina, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13042
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam // (1) Par.?
tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta // (2) Par.?
tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda // (3) Par.?
prajānāṃ ca vā eṣā sṛṣṭiḥ pāpavasīyasaś ca vidhṛtir yad āmahīyavam // (4) Par.?
vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda // (5) Par.?
devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati // (6) Par.?
tad devā yaśo vyabhajanta tasyāgnī rauravaṃ prābṛhata // (7) Par.?
tad vai sa paśuvīryaṃ prābṛhata paśavo vai rauravam // (8) Par.?
paśumān bhavati ya evaṃ veda // (9) Par.?
agnir vai rūras tasyaitad rauravam // (10) Par.?
asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam // (11) Par.?
athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam // (12) Par.?
vajraṃ bhrātṛvyāya praharati ya evaṃ veda // (13) Par.?
indro vai yudhājit tasyaitad yaudhājayam // (14) Par.?
yudhā maryā ajaiṣmeti tasmād yaudhājayam // (15) Par.?
atha vāyur auśanaṃ prābṛhata // (16) Par.?
tad vai sa prāṇavīryaṃ prābṛhata prāṇā vā auśanam // (17) Par.?
sarvam āyur eti ya evaṃ veda // (18) Par.?
vāyur vā uśanās tasyaitad auśanam // (19) Par.?
uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni // (20) Par.?
kāmadughā enam upatiṣṭhante ya evaṃ veda // (21) Par.?
Duration=0.043997049331665 secs.