Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud, twelve-day Soma rite

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13469
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati // (1) Par.?
śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti // (2) Par.?
stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai // (3) Par.?
harivatyo bhavanti chandomānām ayātayāmatāyai // (4) Par.?
navarcā bhavanti // (5) Par.?
pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai // (6) Par.?
vāṇavān bhavaty anto vai vāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai // (7) Par.?
trayas tṛcā bhavanti prāṇāpānānāṃ santatyai // (8) Par.?
catuścatvāriṃśa eva stomo bhavatyojasyeva tadvīrye pratitiṣṭhatyojovīryaṃ triṣṭup // (9) Par.?
Duration=0.029443979263306 secs.