UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13469
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati // (1)
Par.?
śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti // (2)
Par.?
stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai // (3)
Par.?
harivatyo bhavanti chandomānām ayātayāmatāyai // (4)
Par.?
navarcā bhavanti // (5)
Par.?
pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai // (6) Par.?
vāṇavān bhavaty anto vai vāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai // (7)
Par.?
trayas tṛcā bhavanti prāṇāpānānāṃ santatyai // (8)
Par.?
catuścatvāriṃśa eva stomo bhavatyojasyeva tadvīrye pratitiṣṭhatyojovīryaṃ triṣṭup // (9)
Par.?
Duration=0.029443979263306 secs.