Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt // (1) Par.?
kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai // (2) Par.?
vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt // (3) Par.?
vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai // (4) Par.?
ātharvaṇaṃ lokakāmāya brahmasāma kuryāt // (5) Par.?
atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai // (6) Par.?
abhīvartaṃ bhrātṛvyavate brahmasāma kuryāt // (7) Par.?
abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai // (8) Par.?
śrāyantīyaṃ yajñavibhraṣṭāya brahmasāma kuryāt // (9) Par.?
prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva // (10) Par.?
yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti // (11) Par.?
Duration=0.10015606880188 secs.