UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9755
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrāyanta iva sūryam iti sūryavatyo bhavanti // (1)
Par.?
ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai // (2)
Par.?
yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti // (3)
Par.?
śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati // (4)
Par.?
samantaṃ bhavati // (5)
Par.?
samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta // (6)
Par.?
āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ // (7) Par.?
Duration=0.13769102096558 secs.