Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): yajus verses

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12906
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi // (1) Par.?
indavindrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi // (2) Par.?
stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam // (3) Par.?
iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi // (4) Par.?
ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām // (5) Par.?
somehānu mehi soma saha sadasa indriyeṇa // (6) Par.?
subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru // (7) Par.?
apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā // (8) Par.?
hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi // (9) Par.?
devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi // (10) Par.?
apsu dhautasya te deva soma nṛbhiḥ sutasya // (11) Par.?
madhumantaṃ bhakṣaṃ karomi // (12) Par.?
śam adbhya oṣadhībhyaḥ // (13) Par.?
kāma kāmaṃ ma āvartaya // (14) Par.?
ūrg asy ūrjam mayi dhehi // (15) Par.?
prāṇa somapīthe me jāgṛhi // (16) Par.?
dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ surabhi no mukhā karat pra na āyūṃṣi tāriṣat // (17) Par.?
Duration=0.027220010757446 secs.