UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13394
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tava śriyo varṣyasyeva vidyuta ity āgneyam ājyaṃ bhavati // (1)
Par.?
śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati // (2)
Par.?
agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante // (3) Par.?
purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati // (4)
Par.?
uttiṣṭhann ojasā sahety aindram // (5)
Par.?
pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti // (6)
Par.?
indrāgnī yuvām ima iti rāthantaram aindrāgnam // (7)
Par.?
rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ // (8)
Par.?
Duration=0.017115116119385 secs.