UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12972
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāmadevyaṃ mahāvrataṃ kāryam // (1)
Par.?
trivṛcchiro bhavati // (2)
Par.?
trivṛddhyeva śiro loma tvag asthi // (3)
Par.?
pāṅkta itara ātmā loma tvaṅ māṃsam asthi majjā // (4)
Par.?
sakṛddhiṃkṛtena śirasā parācā stuvate // (5)
Par.?
tasmācchiro 'ṅgāni medyanti nānumedyati na kṛśyantyanukṛśyati // (6)
Par.?
punar abhyāvartam itareṇātmanā stuvate tasmād itara ātmā medyati ca kṛśyati ca // (7)
Par.?
arkavatīṣu gāyatrīṣu śiro bhavati // (8)
Par.?
annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti // (9)
Par.?
pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti // (10)
Par.?
tāv āhuḥ samau kāryau pañcadaśau vā saptadaśau vā savīvadhatvāya // (11)
Par.?
tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati // (12)
Par.?
dakṣiṇato bṛhat kāryaṃ dakṣiṇo vā ardha ātmano vīryavattaraḥ // (13)
Par.?
atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ // (14)
Par.?
dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ // (15)
Par.?
ekaviṃśaṃ pucchaṃ bhavati // (16)
Par.?
ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati // (17) Par.?
yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham // (18)
Par.?
atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai // (19)
Par.?
Duration=0.032604932785034 secs.