Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud
Show parallels Show headlines
Use dependency labeler
Chapter id: 13032
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upāsmai gāyata nara iti grāmakāmāya pratipadaṃ kuryāt // (1) Par.?
naro vai devānāṃ grāmo grāmam evāsmā upākaḥ // (2) Par.?
upa vā annam annam evāsmā upākaḥ // (3) Par.?
upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt // (4) Par.?
upa vai prajā tāṃ jātam ity evājījanat // (5) Par.?
sa naḥ pavasva śaṃ gava iti pratipadaṃ kuryāt // (6) Par.?
yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti // (7) Par.?
śaṃ janāyeti dvipade śam arvata ity ekaśaphāya // (8) Par.?
viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca // (9) Par.?
pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti // (10) Par.?
pavasva vāco 'griya ity agram evainaṃ pariṇayati // (11) Par.?
śrīr vai vāco 'graṃ śriyam evāsmin dadhāti // (12) Par.?
ete asṛgram indava iti bahubhyaḥ pratipadaṃ kuryāt // (13) Par.?
eta iti sarvān evainān ṛddhyai bhūtyā abhivadati // (14) Par.?
eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ // (15) Par.?
yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm // (16) Par.?
sarvām u vṛddhim ārdhnuvan sthiteva hy eṣā vyāhṛtiḥ // (17) Par.?
yad asṛgram iti tasmān manuṣyāḥ śvaḥ śvaḥ sṛjyante // (18) Par.?
yad indava itīndava iva hi pitaraḥ // (19) Par.?
mana iva // (20) Par.?
yāṃ tāḥ prajāḥ sṛṣṭā ṛddhim ārdhnuvaṃs tām ṛdhnuvanti yeṣām evaṃ vidvān etāṃ pratipadaṃ karoti // (21) Par.?
chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha // (22) Par.?
vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti // (23) Par.?
davidyutatyā ruceti vrātāya pratipadaṃ kuryāt // (24) Par.?
davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati // (25) Par.?
vṛddhā vā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandāṃsīndriyeṇaivainān vīryeṇa samardhayati // (26) Par.?
Duration=0.060064792633057 secs.