Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīcaitanyaprabhuṃ vande bālo 'pi yadanugrahāt / (1.1) Par.?
taren nānāmatagrāhavyāptaṃ pūjākramārṇavam / (1.2) Par.?
sanātanaḥ / (1.3) Par.?
śrīcaitanyāya namaḥ / (1.4) Par.?
bālo 'jñaḥ / (1.5) Par.?
pakṣe śiśuḥ / (1.6) Par.?
nānāvidhamatāny eva grāhas tair vyāptam / (1.7) Par.?
pūjāyāḥ kramo vidhiḥ / (1.8) Par.?
vidhyanukramo vā sa evārṇavas tam // (1.9) Par.?
śrīmadgopāladevasyāṣṭādaśākṣarayantrataḥ / (2.1) Par.?
likhyate'rcāvidhir gūḍhaḥ kramadīpikayekṣitaḥ / (2.2) Par.?
sanātanaḥ / (2.3) Par.?
aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate / (2.4) Par.?
yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam / (2.5) Par.?
gūḍho 'pi kramadīpikayā śrīkeśavācāryaviracitayā īkṣitaḥ darśitaḥ san / (2.6) Par.?
ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ / (2.7) Par.?
āgamoktena mārgeṇa bhagavān brāhmaṇair api / (2.8) Par.?
sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ // (2.9) Par.?
tathā ca viṣṇuyāmale / (3.1) Par.?
kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ / (3.2) Par.?
dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ // (3.3) Par.?
aśuddhāḥ śūdrākalpā hi brāhmaṇāḥ kalisambhavāḥ / (4.1) Par.?
teṣām āgamamārgeṇa śuddhir na śrautavartmanā // (4.2) Par.?
sanātanaḥ / (5.1) Par.?
teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ / (5.2) Par.?
tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti / (5.3) Par.?
tatra śrīdharasvāmipādāḥ / (5.4) Par.?
nānātantravidhāneneti kalau tantramārgasya prādhānyaṃ darśayati iti / (5.5) Par.?
atha dvārapūjā
śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ / (5.6) Par.?
gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam // (5.7) Par.?
sanātanaḥ / (6.1) Par.?
tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ / (6.2) Par.?
anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ / (6.3) Par.?
evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ / (6.4) Par.?
dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān / (6.5) Par.?
tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet // (6.6) Par.?
prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau / (7.1) Par.?
dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime // (7.2) Par.?
jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare / (8.1) Par.?
dvandvaśastv evam abhyarcya dehalyāṃ vāstupuruṣam // (8.2) Par.?
sanātanaḥ / (9.1) Par.?
evaṃ sāmānyena sarveṣām eva pūjāvidhir likhitaḥ / (9.2) Par.?
idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām / (9.3) Par.?
tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet / (9.4) Par.?
anantaraṃ tasya dvārasyāgre garuḍaṃ / (9.5) Par.?
yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam / (9.6) Par.?
tathaiva sadācārāt / (9.7) Par.?
kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ / (9.8) Par.?
dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet / (9.9) Par.?
tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet // (9.10) Par.?
sanātanaḥ / (10.1) Par.?
dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye / (10.2) Par.?
gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte / (10.3) Par.?
vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet // (10.4) Par.?
sanātanaḥ / (11.1) Par.?
āgneye koṇe gaṇeśam arcayet / (11.2) Par.?
tathā coktaṃ kramadīpikāyām / (11.3) Par.?
parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ / (11.4) Par.?
dvārāgrābalipīṭhe 'rcyāḥ pakṣīndraś ca tadagrataḥ / (11.5) Par.?
caṇḍapracaṇḍau prāg dhātṛvidhātārau ca dakṣiṇe / (11.6) Par.?
jayaḥ savijayaḥ paścād balaḥ prabala uttare / (11.7) Par.?
ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet / (11.8) Par.?
pūjyo vāstupumāṃs tatra tatra dvāḥpīṭhamadhyataḥ / (11.9) Par.?
dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī / (11.10) Par.?
koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet / (11.11) Par.?
dvāḥśākhām āśrayan vāmāṃ saṃkocyāṅgāni dehalīm / (11.12) Par.?
aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam // (11.13) Par.?
sanātanaḥ / (12.1) Par.?
vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ / (12.2) Par.?
dakṣiṇaṃ padaṃ prāk ādau nyasyan / (12.3) Par.?
dakṣiṇapādanyāsakrameṇety arthaḥ / (12.4) Par.?
veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt / (12.5) Par.?
praviśet tanmadhyaṃ śanaiḥ pūjako gacchet / (12.6) Par.?
tathā ca sāradātilake kiṃcit / (12.7) Par.?
spṛśan vāmaśākhāṃ dehalīṃ laṅghayan guruḥ / (12.8) Par.?
aṅgaṃ saṃkocayann antaḥ praviśed dakṣiṇāṅghriṇā // (12.9) Par.?
sanātanaḥ / (13.1) Par.?
gurur iti dīkṣāvidhānoktaḥ / (13.2) Par.?
atha gṛhapraveśamāhātmyam
tanmāhātmyaṃ ca haribhaktisudhodaye / (13.3) Par.?
praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān / (13.4) Par.?
na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ // (13.5) Par.?
atha gṛhāntaḥpūjā
nairṛte vāstupuruṣaṃ brahmāṇam api pūjayet / (14.1) Par.?
āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt // (14.2) Par.?
tatpūjāmantraś coktaḥ / (15.1) Par.?
praṇavādicaturthyantaṃ devanāma namo'ntakam / (15.2) Par.?
pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi // (15.3) Par.?
atha kṛṣṇāgratas tiṣṭhan kṛtvā digbandhanaṃ kṣipet / (16.1) Par.?
puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ // (16.2) Par.?
atha pūjārthāsanam
tataś cāsanamantreṇābhimantryābhyarcya cāsanam / (17.1) Par.?
tasminn upaviśet padmāsanena svastikena vā // (17.2) Par.?
tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet / (18.1) Par.?
udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ // (18.2) Par.?
tatra ca ekādaśaskandhe / (19.1) Par.?
āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ // (19.2) Par.?
athāsanamantraḥ
āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ / (20.1) Par.?
kūrmo devatā āsanābhimantreṇa viniyogaḥ // (20.2) Par.?
pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā / (21.1) Par.?
tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam // (21.2) Par.?
athāsanavidhiḥ
nāradapañcarātre / (22.1) Par.?
vaṃśāśmadārudharaṇītṛṇapallavanirmitam / (22.2) Par.?
varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam / (22.3) Par.?
kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate // (22.4) Par.?
anyatra ca / (23.1) Par.?
kṛṣṇājinaṃ vyāghracarma kauśeyaṃ vetranirmitam / (23.2) Par.?
vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu // (23.3) Par.?
atha viśeṣata āsanadoṣavidhiḥ
nāradapañcarātre / (24.1) Par.?
vaṃśād āhur daridratvaṃ pāṣāṇe vyādhisambhavam / (24.2) Par.?
dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane // (24.3) Par.?
tṛṇāsane yaśohāniṃ pallave cittavibhramam / (25.1) Par.?
darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam // (25.2) Par.?
kiṃca śrībhagavadgītāsu / (26.1) Par.?
śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ / (26.2) Par.?
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram // (26.3) Par.?
yathoktam upaviśyātha sampradāyānusārataḥ / (27.1) Par.?
śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān // (27.2) Par.?
atha pātrāsādanam
svasya vāmāgrataḥ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ / (28.1) Par.?
tatraivārghyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ // (28.2) Par.?
tulasīgandhapuṣpādibhājanāni ca dakṣiṇe / (29.1) Par.?
vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā // (29.2) Par.?
dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ / (30.1) Par.?
sambhārānaparān nyaset svadṛṣṭiviṣaye pade / (30.2) Par.?
karaprakṣālanārthaṃ ca pātram ekaṃ svapṛṣṭhataḥ // (30.3) Par.?
atha pātrāṇi tanmāhātmyaṃ ca
devīpurāṇe / (31.1) Par.?
nānāvicitrarūpāṇi puṇḍarīkākṛtīni ca / (31.2) Par.?
śaṅkhanīlotpalābhāni pātrāṇi parikalpayet // (31.3) Par.?
ratnādiracitāny eva kāñcīmūlayutāni ca / (32.1) Par.?
yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet // (32.2) Par.?
kiṃca / (33.1) Par.?
haṃsapātreṇa sarvāṇi cepsitāni labhen mune / (33.2) Par.?
arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet / (33.3) Par.?
tāmrapātreṇa saubhāgyaṃ dharmaṃ mṛṇmayasambhavam // (33.4) Par.?
vārāhe / (34.1) Par.?
sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam / (34.2) Par.?
tān sarvān samparityajya tāmraṃ tu mama rocate // (34.3) Par.?
pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam / (35.1) Par.?
viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam // (35.2) Par.?
dīkṣitānāṃ viśuddhānāṃ mama karmaparāyaṇaḥ / (36.1) Par.?
sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam // (36.2) Par.?
kecic ca tāmrapātreṣu gavyāder yogadoṣataḥ / (37.1) Par.?
tāmrātiriktam icchanti madhuparkasya bhājanam // (37.2) Par.?
tathaiva śaṅkham evārghyapātram icchanti kecana / (38.1) Par.?
śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam / (38.2) Par.?
arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ // (38.3) Par.?
atha maṅgalaghaṭasthāpanam
maṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam / (39.1) Par.?
phalādisahitaṃ divyaṃ nyased bhagavato 'grataḥ // (39.2) Par.?
tathā ca skānde / (40.1) Par.?
kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam / (40.2) Par.?
nyased arcanakāle tu kṛṣṇasyātīva vallabham // (40.3) Par.?
kiṃca / (41.1) Par.?
sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset / (41.2) Par.?
kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ // (41.3) Par.?
athārghyādipātrāṇi
prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān / (42.1) Par.?
kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ / (42.2) Par.?
kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi // (42.3) Par.?
yata uktaṃ bhaviṣye / (43.1) Par.?
āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā / (43.2) Par.?
yavāḥ siddhārthakāś caivam arghyo 'ṣṭāṅgaḥ prakīrtitaḥ // (43.3) Par.?
pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca / (44.1) Par.?
nikṣiped viṣṇupatrīṃ cety evaṃ dravyacatuṣṭayam // (44.2) Par.?
tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ / (45.1) Par.?
jātīphalaṃ lavaṅgaṃ ca kakkolam api nikṣipet // (45.2) Par.?
madhuparkīyapātre ca gavyaṃ dadhi payo ghṛtam / (46.1) Par.?
madhukhaṇḍam apīty evaṃ nikṣiped dravyapañcakam // (46.2) Par.?
kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ // (47.1) Par.?
yata uktaṃ śrīviṣṇudharme / (48.1) Par.?
ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate // (48.2) Par.?
ādivārāhe ca / (49.1) Par.?
dadhisarpir madhusamaṃ pātre audumbare mama / (49.2) Par.?
madhunas tu alābhe tu guḍena saha miśrayet // (49.3) Par.?
ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet / (50.1) Par.?
tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet // (50.2) Par.?
teṣām abhāve puṣpādi tattadbhāvanayā kṣipet / (51.1) Par.?
nāradas tv āha vimalenodakenaiva pūryate // (51.2) Par.?
mūlena pātreṇaikena aṣṭakṛtvo 'bhimantrayet / (52.1) Par.?
kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā // (52.2) Par.?
pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ / (53.1) Par.?
paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām // (53.2) Par.?
atha maṅgalaśāntiḥ
oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrā / (54.1) Par.?
sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ // (54.2) Par.?
svasti na indro vṛddhaśravāḥ / (55.1) Par.?
svasti naḥ pūṣā viśvadevāḥ / (55.2) Par.?
svasti nas tārkṣo 'riṣṭanemiḥ / (55.3) Par.?
svasti no bṛhaspatir dadhātu // (55.4) Par.?
paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu / (56.1) Par.?
atha vighnanivāraṇam
apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ / (56.2) Par.?
ye bhūtā vighnakartāras te naśyantu śivājñayā // (56.3) Par.?
ity udīryāstramantreṇa vāmapādasya pārṣṇinā / (57.1) Par.?
ghātais tribhir budho vighnān bhaumān sarvān nivārayet // (57.2) Par.?
āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi / (58.1) Par.?
nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ // (58.2) Par.?
śrīgurvādinatiḥ
tataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum / (59.1) Par.?
parameṣṭhiguruṃ ceti named guruparamparām // (59.2) Par.?
gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ / (60.1) Par.?
kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam // (60.2) Par.?
tataś cāstreṇa saṃśodhya karau kurvīta tena hi / (61.1) Par.?
tālatrayaṃ diśāṃ bandham agniprākāram eva ca // (61.2) Par.?
atha bhūtaśuddhiḥ
śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam / (62.1) Par.?
avyayabrahmasamparkād bhūtaśuddhir iyaṃ matā // (62.2) Par.?
bhūtaśuddhiṃ vinā kartur japahomādikāḥ kriyāḥ / (63.1) Par.?
bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ // (63.2) Par.?
tatprakāraś ca
karakacchapikāṃ kṛtvātmānaṃ buddhyā hṛdabjataḥ / (64.1) Par.?
śiraḥsahasrapatrābje paramātmani yojayet / (64.2) Par.?
pṛthivyādīni tattvāni tasmin līnāni bhāvayet // (64.3) Par.?
vāmahastaṃ tathottānam adho dakṣiṇabandhitam / (65.1) Par.?
karakacchapikā mudrā bhūtaśuddhau prakīrtitā // (65.2) Par.?
dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ / (66.1) Par.?
utpādya draḍhayitvā supratiṣṭhāṃ vidhinācaret // (66.2) Par.?
ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām / (67.1) Par.?
vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet // (67.2) Par.?
tathā ca trailokyasaṃmohanatantre / (68.1) Par.?
nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ / (68.2) Par.?
vahninā hṛdayasthena dahet tac ca kalevaram // (68.3) Par.?
sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum / (69.1) Par.?
sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam // (69.2) Par.?
tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ / (70.1) Par.?
ābhir varṇamayībhiś ca pañcabhūtātmakaṃ vapuḥ / (70.2) Par.?
pūrvavad bhāvayed devīm // (70.3) Par.?
kiṃcāgre / (71.1) Par.?
tatas tasmāt samākṛṣya praṇavena tu mantravit / (71.2) Par.?
tat tejo hṛdaye nyasya cintayed viṣṇum avyayam // (71.3) Par.?
kiṃ vā cintanamātreṇa bhūtaśuddhiṃ vidhāya tām / (72.1) Par.?
prāṇāyāmāṃs tataḥ kuryāt sampradāyānusarataḥ // (72.2) Par.?
atha prāṇāyāmaḥ
recaḥ ṣoḍaśamātrābhiḥ pūro dvātriṃśatā bhavet / (73.1) Par.?
catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ // (73.2) Par.?
virecya pavanaṃ pūrvaṃ saṃkocya gudamaṇḍalam / (74.1) Par.?
pūrayitvā vidhānena svaśaktyā kumbhake sthitaḥ // (74.2) Par.?
tatra praṇavam abhyasyan bījaṃ vā mantram ūrdhvagam / (75.1) Par.?
ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ // (75.2) Par.?
tad dhyānaṃ coktam / (76.1) Par.?
viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam / (76.2) Par.?
hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi // (76.3) Par.?
kvacic ca / (77.1) Par.?
rudras tu recake brahmā pūrake dhyeyadevatā / (77.2) Par.?
śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt // (77.3) Par.?
tathā hi / (78.1) Par.?
nābhisthāne pūrakeṇa cintayet kamalāsanam / (78.2) Par.?
brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham // (78.3) Par.?
nīlotpaladalaśyāmaṃ hṛdi madhye pratiṣṭhitam / (79.1) Par.?
caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet // (79.2) Par.?
recakenaiśvaraṃ dhyānaṃ lalāṭe sarvapāpaham / (80.1) Par.?
śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ // (80.2) Par.?
ekāntibhiś ca bhagavān sarvadevamayaḥ prabhuḥ / (81.1) Par.?
kṛṣṇaḥ priyajanopetaś cintanīyo hi sarvataḥ // (81.2) Par.?
atha prāṇāyāmamāhātmyam
pādme devahūtivikuṇḍalasaṃvāde / (82.1) Par.?
yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ / (82.2) Par.?
api duṣkṛtakarmāṇas tair eva hatakilbiṣāḥ // (82.3) Par.?
divase divase vaiśya prāṇāyāmās tu ṣoḍaśa / (83.1) Par.?
api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ // (83.2) Par.?
tapāṃsi yāni tapyante vratāni niyamāś ca ye / (84.1) Par.?
gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ // (84.2) Par.?
ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet / (85.1) Par.?
saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ // (85.2) Par.?
pātakaṃ tu mahad yac ca tathā kṣudropapātakam / (86.1) Par.?
prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ // (86.2) Par.?
nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ / (87.1) Par.?
ato yathāsampradāyaṃ nyāsān kuryād yathāvidhi // (87.2) Par.?
tatrādau mātṛkānyāsaḥ
ṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ / (88.1) Par.?
śirovaktrahṛdādau ca nyasya taddhyānam ācaret // (88.2) Par.?
tac coktam / (89.1) Par.?
pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm / (89.2) Par.?
mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye // (89.3) Par.?
akārādīn kṣakārāntān varṇānādau tu kevalān / (90.1) Par.?
lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam // (90.2) Par.?
tac ca vivicyoktam / (91.1) Par.?
lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ / (91.2) Par.?
oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca // (91.3) Par.?
pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake / (92.1) Par.?
kakudyase ca hṛtpūrvaṃ pāṇipādayuge tataḥ / (92.2) Par.?
jaṭharānanayor nyasen mātṛkārṇān yathākramam // (92.3) Par.?
sānusvārān visargāḍhyān sānusvāravisargakān / (93.1) Par.?
nyased bhūyo 'pi tān vidvān evaṃ vāracatuṣṭayam // (93.2) Par.?
atha mātṛkānyāsaḥ
kaṇṭhahṛnnābhiguhyeṣu pāyubhrūmadhyayos tathā / (94.1) Par.?
sthite ṣoḍaśapatrābje krameṇa dvādaśacchade // (94.2) Par.?
daśapatre ca ṣaṭpatre catuṣpattre dvipatrake / (95.1) Par.?
nyased ekaikapatrānte sabindvekaikam akṣaram // (95.2) Par.?
atha keśavādinyāsaḥ
smṛtvā ṛṣyādikāṃ varṇān mūrtibhiḥ keśavādibhiḥ / (96.1) Par.?
kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt // (96.2) Par.?
nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ / (97.1) Par.?
saptadhātūn prāṇajīvau krodham apy ātmane'ntakān // (97.2) Par.?
tatra dhyānam
udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam / (98.1) Par.?
nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim // (98.2) Par.?
atha śrīmūrtayaḥ
prathamaṃ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ / (99.1) Par.?
govindaś ca tathā viṣṇur madhusūdana eva ca // (99.2) Par.?
trivikramo vāmano 'tha śrīdharaś ca tataḥ param / (100.1) Par.?
ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā // (100.2) Par.?
vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ / (101.1) Par.?
cakrī gadī tathā śārṅgī khaḍgī śaṅkhī halī tathā // (101.2) Par.?
musalī ca tathā śūlī pāśī caivāṅkuśī tathā / (102.1) Par.?
mukundo nandajaś caiva tathā nandī naras tathā // (102.2) Par.?
narakajiddhariḥ kṛṣṇaḥ satyaḥ sātvata eva ca / (103.1) Par.?
tataḥ śauris tathā śūras tataḥ paścāj janārdanaḥ // (103.2) Par.?
bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ / (104.1) Par.?
balo balānujo bālo vṛṣaghno vṛṣa eva ca // (104.2) Par.?
haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ // (105.1) Par.?
atha śaktayaḥ
kīrtiḥ kāntis tuṣṭipuṣṭī dhṛtiḥ śāntiḥ kriyā dayā / (106.1) Par.?
medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī // (106.2) Par.?
prītī ratir jayā durgā prabhā satyā ca caṇḍikā / (107.1) Par.?
vāṇī vilāsinī caiva vijayā virajā tathā // (107.2) Par.?
viśvā ca vinadā caiva sunandā ca smṛtis tathā / (108.1) Par.?
ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā // (108.2) Par.?
ramomā kledinī klinnā vasudā vasudhā parā / (109.1) Par.?
parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā // (109.2) Par.?
amoghā vidyutety ekapañcāśat śaktayo matāḥ / (110.1) Par.?
dadāty ayaṃ keśavādinyāso 'trākhilasampadam // (110.2) Par.?
amutrācyutasārūpyaṃ nayati nyāsamātrataḥ // (111.1) Par.?
tad uktaṃ / (112.1) Par.?
dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ / (112.2) Par.?
medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ // (112.3) Par.?
anyatra ca / (113.1) Par.?
keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ / (113.2) Par.?
acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ // (113.3) Par.?
yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram / (114.1) Par.?
bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt // (114.2) Par.?
tathā coktam / (115.1) Par.?
amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ / (115.2) Par.?
samupetya ramāṃ prathīyasīṃ punar ante haritāṃ vrajaty asau // (115.3) Par.?
atha tattvanyāsaḥ
makārādikakārāntavarṇair yuktaṃ sabindukaiḥ / (116.1) Par.?
namaḥ parāyeti pūrvam ātmane nama ity anu // (116.2) Par.?
nāma jīvāditattvānāṃ nyaset tattatpade kramāt / (117.1) Par.?
nyāsenānena loko hi bhavet pūjādhikāravān // (117.2) Par.?
tatrādau sakale nyasej jīvaprāṇau kalevare / (118.1) Par.?
hṛdaye matyahaṅkāramanāṃsīti trayaṃ tataḥ // (118.2) Par.?
śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake / (119.1) Par.?
mukhe hṛdi ca guhye ca pādayoś ca yathākramam // (119.2) Par.?
śrotraṃ tvacaṃ dṛśaṃ jihvāṃ ghrāṇaṃ svasvapade tataḥ / (120.1) Par.?
vākpāṇipāyūpasthāni svasvapade tathā // (120.2) Par.?
ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani / (121.1) Par.?
vadane hṛdaye liṅge pādayoś ca yathākramam // (121.2) Par.?
hṛdi hṛtpuṇḍarīkaṃ ca dviṣaṭdvyaṣṭadaśādikam / (122.1) Par.?
kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam / (122.2) Par.?
varṇaiḥ saha sarephaiś ca kramān nyaset sabindukaiḥ // (122.3) Par.?
vāsudevaṃ ṣakāreṇa parameṣṭhiyutaṃ ca ke / (123.1) Par.?
yakāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam // (123.2) Par.?
hṛdi nyasel lakāreṇa pradyumnaṃ viśvasaṃyutam / (124.1) Par.?
aniruddhaṃ nivṛttyāḍhyaṃ vakāreṇa ca guhyake / (124.2) Par.?
nārāyaṇaṃ ca sarvāḍhyaṃ lakāreṇaiva pādayoḥ // (124.3) Par.?
nṛsiṃhaṃ kopasaṃyuktaṃ tadbījenākhilātmani / (125.1) Par.?
tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ // (125.2) Par.?
tathā coktam / (126.1) Par.?
atattvavyāptyarūpasya tatprāpter hetunā punaḥ / (126.2) Par.?
tattvanyāsam iti prāhur nyāsatattvavido budhāḥ // (126.3) Par.?
yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam / (127.1) Par.?
tadātmanānupraviśya bhagavān iha tiṣṭhati / (127.2) Par.?
yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam // (127.3) Par.?
atha punaḥ prāṇāyāṃaviśeṣaḥ
prāṇāyāmāṃs tataḥ kuryān mūlamantraṃ japan kramāt / (128.1) Par.?
vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ // (128.2) Par.?
athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa / (129.1) Par.?
dvātriṃśac ca catuḥṣaṣṭhiṃ kāmabījaṃ japan kramāt // (129.2) Par.?
tathā ca kramadīpikāyām / (130.1) Par.?
recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ / (130.2) Par.?
dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam // (130.3) Par.?
sanātanaḥ / (131.1) Par.?
tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti / (131.2) Par.?
dakṣayā dakṣiṇanāḍyā dakṣiṇaḥ vidvān janaḥ / (131.3) Par.?
madhyanāḍyā suṣumṇayā dhārayet / (131.4) Par.?
evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt / (131.5) Par.?
recakādiṣu triṣu krameṇāvadhikālam āha kalāḥ ṣoḍaśa / (131.6) Par.?
dantā dvātriṃśat / (131.7) Par.?
vidyāś catuḥṣaṣṭis tattatsaṃkhyakamātrātmakam ity arthaḥ / (131.8) Par.?
mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ / (131.9) Par.?
vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā / (131.10) Par.?
tatrāpy aṅguliniyamo 'py uktaḥ / (131.11) Par.?
kaniṣṭhānāmikāṅguṣṭhair yan nāsāpuṭadhāraṇam / (131.12) Par.?
prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā / (131.13) Par.?
tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā / (131.14) Par.?
atra ca prāṇāyāmeṣv iti bhedaḥ / (131.15) Par.?
tatra kālaḥ saṅkhyādikaṃ ca
tatraiva / (131.16) Par.?
purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ / (131.17) Par.?
ṣoḍaśa ya iha samācared dineśaḥ paripūyate sa khalu māsato 'ṃhasaḥ // (131.18) Par.?
sanātanaḥ / (132.1) Par.?
japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ / (132.2) Par.?
tat trayaṃ prāṇāyāmatrayam iti saṅkhyā / (132.3) Par.?
yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam / (132.4) Par.?
paraṃ ca sarvaṃ purvaṃ likhitam eva / (132.5) Par.?
atha pīṭhanyāsaḥ
tato nijatanūm eva pūjāpīṭhaṃ prakalpayet / (132.6) Par.?
pīṭhasyādhāraśaktyādīn nyaset svāṅgeṣu tāravat // (132.7) Par.?
ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu / (133.1) Par.?
pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram // (133.2) Par.?
śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi / (134.1) Par.?
nyaset pradakṣiṇatvena dharmajñāne tato 'ṃsayoḥ // (134.2) Par.?
ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane / (135.1) Par.?
trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ // (135.2) Par.?
hṛdabje'nantapadmaṃ ca sūryenduśikhinān tathā / (136.1) Par.?
maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ // (136.2) Par.?
sattvarajastamaś cātmāntarātmānau ca tatra hi / (137.1) Par.?
paramātmānam apy ātmādyādyavarṇaiḥ sabindukaiḥ // (137.2) Par.?
jñānātmānaṃ ca bhuvaneśvarībījena saṃyutam / (138.1) Par.?
tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt // (138.2) Par.?
tāś coktāḥ / (139.1) Par.?
vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ / (139.2) Par.?
prahvī satyā tatheśānānugrahā navam smṛtā // (139.3) Par.?
nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam / (140.1) Par.?
ṛṣyādikaṃ smared asyāṣṭādaśārṇamanos tataḥ // (140.2) Par.?
jñeyāś caikāntibhiḥ kṣīrasamudrādicatuṣṭayam / (141.1) Par.?
kramācchrīmathurāvṛndāvanaṃ tatkuñjanīpakāḥ // (141.2) Par.?
tato pīṭhanyāsaḥ
tathā ca brahmasaṃhitāyām ādipuruṣarahasyastotre / (142.1) Par.?
sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ / (142.2) Par.?
bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye // (142.3) Par.?
kramadīpikāyāṃ / (143.1) Par.?
evaṃ hṛdayaṃ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā / (143.2) Par.?
ṅe'ntāḥ savāsudevāḥ sarvātmayutaṃ ca saṃyogaṃ // (143.3) Par.?
yogāvadhaś ca padmaṃ pīṭhāt ṅeyuto natiś cānte / (144.1) Par.?
pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu // (144.2) Par.?
sanātanaḥ / (145.1) Par.?
tāraḥ praṇavaḥ / (145.2) Par.?
tato hṛdayaṃ nama iti padam / (145.3) Par.?
tataś ca bhagavān iti viṣṇur iti ca / (145.4) Par.?
sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti / (145.5) Par.?
ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ / (145.6) Par.?
tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam / (145.7) Par.?
tataś ca yogasyāvadhau ante padmaṃ yogapadmam iti / (145.8) Par.?
tadante ṅeyuktaś caturthyantaḥ pīṭhātmā / (145.9) Par.?
tadante ca natiḥ namaḥśabdaḥ / (145.10) Par.?
evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham / (145.11) Par.?
tathā ca śāradātilake / (145.12) Par.?
namo bhagavate brūyād viṣṇave ca padaṃ vadet / (145.13) Par.?
sarvabhūtātmane vāsudevāyeti vadet tataḥ / (145.14) Par.?
sarvātmasaṃyogapadād yogapadmapadaṃ punaḥ / (145.15) Par.?
pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ / (145.16) Par.?
sanatkumārakalpe ca / (145.17) Par.?
oṃ namaḥ padam ābhāṣya tathā bhagavate padam / (145.18) Par.?
vāsudevāya ity uktvā sarvātmeti padaṃ tathā // (145.19) Par.?
saṃyogayogety uktvā ca tathā pīṭhātmane padam / (146.1) Par.?
vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ // (146.2) Par.?
atha ṛṣyādismaraṇam
oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ // (147.1) Par.?
tathā ca saṃmohanatantre śivomāsaṃvāde / (148.1) Par.?
ṛṣir nārada ity ukto gāyatrīchanda ucyate / (148.2) Par.?
gopaveśadharaḥ kṛṣṇo devatā parikīrtitaḥ // (148.3) Par.?
bījaṃ manmathasaṃjñaṃ tu priyā śaktir havir bhujaḥ / (149.1) Par.?
tvam eva parameśāni asyādhiṣṭhātṛdevatā / (149.2) Par.?
caturvargaphalāvāptyai viniyogaḥ prakīrtitaḥ // (149.3) Par.?
athāṅganyāsaḥ
catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet / (150.1) Par.?
dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai // (150.2) Par.?
nyasyec ca vyāpakatvena tāny aṅgāni karadvaye / (151.1) Par.?
tāny aṅgulīṣu pañcātha kecid varṇān svarān api // (151.2) Par.?
te coktāḥ / (152.1) Par.?
drāvaṇakṣobhaṇākarṣavaśīkṛtsrāvaṇās tathā / (152.2) Par.?
śoṣaṇo mohanaḥ sandīpanas tāpanamādanau // (152.3) Par.?
kiṃca / (153.1) Par.?
namo'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām / (153.2) Par.?
vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam // (153.3) Par.?
nyasyanti punar aṅguṣṭhau tarjanyau madhyame tathā / (154.1) Par.?
anāmike kaniṣṭhe ca kramād aṅgaiś ca pañcabhiḥ // (154.2) Par.?
punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca / (155.1) Par.?
nyasyanti yugapat sarvāṇy aṅgais taiḥ pañcabhiḥ kramāt // (155.2) Par.?
nyasyanti ca ṣaḍaṅgāni hṛdayādīni tanmanoḥ / (156.1) Par.?
hṛdayādiṣu caiteṣāṃ pañcaikaṃ dikṣu ca kramāt // (156.2) Par.?
ṣaḍaṅgāni coktāni sammohanatantre sanatkumārakalpe / (157.1) Par.?
varṇenaikena hṛdayaṃ tribhir eva śiro matam / (157.2) Par.?
caturbhiś ca śikhā proktā tathaiva kavacaṃ matam / (157.3) Par.?
netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam // (157.4) Par.?
tataś cāpādam ā keśān nyased dorbhyām imaṃ manum / (158.1) Par.?
vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt // (158.2) Par.?
athākṣaranyāsaḥ
tato 'ṣṭādaśavarṇāṃś ca mantrasyāsya yathākramam / (159.1) Par.?
dante lalāṭe bhrūmadhye karṇayor netrayor dvayoḥ // (159.2) Par.?
nāsayor vadane kaṇṭhe hṛdi nābhau kaṭidvaye / (160.1) Par.?
guhye jānudvaye caikaṃ nyased ekaṃ ca pādayoḥ // (160.2) Par.?
santo nyasyanti tārādinamo 'nantāṃs tān sabindukān / (161.1) Par.?
śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare // (161.2) Par.?
atha padanyāsaḥ
tāraṃ śirasi vinyasya pañca mantrapadāni ca / (162.1) Par.?
nyasen netradvaye vaktre hṛdguhyāṅghriṣu ca kramāt // (162.2) Par.?
dehe ca vyāpakatvena nyaset tāny akhile punaḥ / (163.1) Par.?
kecit tāni namo'ntāni nyasyanty ādyākṣaraiḥ saha // (163.2) Par.?
svāhāntāni tathā trīṇi saṃmiśrāṇy uttarottaraiḥ / (164.1) Par.?
guhyād galān mastakāc ca vyāpayya caraṇāvadhi // (164.2) Par.?
nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ / (165.1) Par.?
svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ // (165.2) Par.?
atha ṛṣyādinyāsaḥ
ṛṣyādīn saptabhāgāṃś ca nyased asya manoḥ kramāt / (166.1) Par.?
mūrdhāsyahṛtsu kucayoḥ punar hṛdi punar hṛdi // (166.2) Par.?
atha mudrāpañcakam
veṇvākhyāṃ vanamālākhyāṃ mudrāṃ saṃdarśayet tataḥ / (167.1) Par.?
śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām // (167.2) Par.?
itthaṃ nyastaśarīraḥ san kṛtvā digbandhanaṃ punaḥ / (168.1) Par.?
karakacchapikāṃ kṛtvā dhyāyecchrīnandanandanam // (168.2) Par.?
atha śrīnandandanabhagavaddhyānavidhiḥ
atha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ / (169.1) Par.?
praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam // (169.2) Par.?
athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet / (170.1) Par.?
kīdṛśaṃ drumaiḥ śiśiritaṃ śītalīkṛtam / (170.2) Par.?
kīdṛśaiḥ prakaṭam udbhaṭaṃ saurabhaṃ yasya tac ca / (170.3) Par.?
tad udgalitamādhvīkaṃ ca pracyutamadhu / (170.4) Par.?
utphullaṃ ca vikasitaṃ / (170.5) Par.?
sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca / (170.6) Par.?
tayoḥ prakaraḥ samūhaḥ / (170.7) Par.?
tena namrāḥ śākhā yeṣāṃ taiḥ / (170.8) Par.?
mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam / (170.9) Par.?
prakaṭasaurabhākulitamattabhṛṅgollasad iti pāṭhas tu sugama eva / (170.10) Par.?
punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ / (170.11) Par.?
śivaṃ maṅgalarūpaṃ nirbādhatvāt paramakalyāṇakaratvāc ca / (170.12) Par.?
vikāsisumanorasāsvādanamañjulaiḥ saṃcaracchilīmukhamukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ / (170.13) Par.?
kapotaśukaśārikāparabhṛtādibhiḥ patribhir virāṇitam itas tato bhujagaśatrunṛtyākulam // (170.14) Par.?
kalindaduhituś calallaharivipruṣāṃ vāhibhir vinidrasarasīruhodararajaścayoddhūsaraiḥ / (171.1) Par.?
pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ // (171.2) Par.?
pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam / (172.1) Par.?
sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet // (172.2) Par.?
suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ / (173.1) Par.?
pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ // (173.2) Par.?
tadratnakuṭṭimaniviṣṭamahiṣṭhayogapīṭhe 'ṣṭapatram araṇaṃ kamalaṃ vicintya / (174.1) Par.?
udyadvirocanasarocir amuṣya madhye saṃcintayet sukhaniviṣṭam atho mukundam // (174.2) Par.?
sūtrāmaratnadalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam / (175.1) Par.?
susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam // (175.2) Par.?
rolambalālitasuradrumasūnakalpitottaṃsam utkacanavotpalakarṇapūram / (176.1) Par.?
lolālakasphuritabhālatalapradīptagorocanātilakam uccalacillimālam // (176.2) Par.?
āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram / (177.1) Par.?
ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuram unnatacārunāsam // (177.2) Par.?
sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam / (178.1) Par.?
vanyapravālakusumapracayāvakptagraiveyakojjvalamanoharakambukaṣṭham // (178.2) Par.?
mattabhramadbhramarajuṣṭavilambamānasaṃtānakaprasavadāmapariṣkṛtāṃsam / (179.1) Par.?
hārāvalībhagaṇarājitapīvarorovyomasthalīlalitakaustubhabhānumantam // (179.2) Par.?
śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum / (180.1) Par.?
ābandhurodaram udāragabhīranābhiṃ bhṛṅgāṅganānikaravañjularomarājim // (180.2) Par.?
nānāmaṇipraghaṭitāṅgadakaṅkaṇormigraiveyasārasananūpuratundabandham / (181.1) Par.?
divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam // (181.2) Par.?
cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim / (182.1) Par.?
māṇikyadarāṇalasannakharājirājadratnāṅgulicchadanasundarapādapadmam // (182.2) Par.?
matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam / (183.1) Par.?
lāvaṇyasārasamudāyavinirmitāṅgasaundaryanirjitamanobhavadehakāntim // (183.2) Par.?
āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ / (184.1) Par.?
śaśvadddravīkṛtavikṛṣṭasamastajantusaṃtānasaṃtatim anantasukhāmburāśim // (184.2) Par.?
gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ / (185.1) Par.?
dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhir ālambvāladhilatābhivītam // (185.2) Par.?
saprasravastanavicūṣaṇapūrṇaniścalāsyāvaṭakṣaritapheniladugdhamugdhaiḥ / (186.1) Par.?
veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca // (186.2) Par.?
pratyagraśṛṅgamṛdumastakasamprahārasaṃrambhavalganavilolakhurāgrapātaiḥ / (187.1) Par.?
āmedurair bahulasāsnagalair udagrapucchaiś ca vatsataravatsatarīnikāyaiḥ // (187.2) Par.?
hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ / (188.1) Par.?
uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ // (188.2) Par.?
gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ / (189.1) Par.?
mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ // (189.2) Par.?
jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṭitair aṭadbhiḥ / (190.1) Par.?
mugdhais tarakṣunakhakalpitakaṇṭhabhūṣair avyaktamañjuvacanaiḥ pṛthukaiḥ parītam // (190.2) Par.?
atha sulalitagopasundarīṇāṃ pṛthunivivīṣanitambamantharāṇām / (191.1) Par.?
gurukucabharabhaṅgurāvalagnatrivalivijṛmbhitaromarājibhājām // (191.2) Par.?
tadatimadhuracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripāṇām / (192.1) Par.?
mukulavisararamyarūḍharomodgamasamalaṃkṛtagānavallarīṇām // (192.2) Par.?
tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ / (193.1) Par.?
taralatarataraṅgabhaṅgavipruṭprakarasamaśramabindusaṃtatānām // (193.2) Par.?
tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā / (194.1) Par.?
dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām // (194.2) Par.?
tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām / (195.1) Par.?
praṇayasalilapūravāhinīnām alasavilolavilocanāmbujābhyām // (195.2) Par.?
visraṃsatkavarīkalāpavigalatphullaprasūnasravanmādhvīlampaṭacañcarīkaghaṭayā saṃsevitānāṃ muhuḥ / (196.1) Par.?
māronmādamadaskhalanmṛdugirām ālolakāñcyucchvasannīvīviślathamānacīnahicayāntāvirnitambatviṣām // (196.2) Par.?
skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām / (197.1) Par.?
caladadharadalānāṃ kuṭnalapakṣmalākṣidvayasarasiruhāṇām ullasatkuṇḍalānām / (197.2) Par.?
skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām / (197.3) Par.?
kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām // (197.4) Par.?
drāghiṣṭhaśvasanasamīraṇābhitāpapramlānībhavadaruṇoṣṭhapallavānām / (198.1) Par.?
nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt // (198.2) Par.?
drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām / (199.1) Par.?
tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam / (199.2) Par.?
tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm // (199.3) Par.?
vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ / (200.1) Par.?
tāṃ bibhrāṇam prakaṭayantam / (200.2) Par.?
śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam / (200.3) Par.?
kīdṛśīm tāsāṃ yan mugdhaṃ manoharam ānanapaṅkajaṃ / (200.4) Par.?
tasmāt pravigalito mādhvīrasasya makarandasya āsvādanaśīlām / (200.5) Par.?
ata eva manohāriṇīṃ / (200.6) Par.?
gopagopīpaśūnāṃ bahiḥ smared agrato 'sya gīrvāṇaghaṭām / (200.7) Par.?
vittārthinīṃ viriñcitrinayanaśatamanyupūrvikāṃ stotraparām // (200.8) Par.?
idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ / (201.1) Par.?
asya kṛṣṇasya agrataḥ sammukhe / (201.2) Par.?
taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam / (201.3) Par.?
yogīndrān atha pṛṣṭhe mumukṣamāṇān samādhinā sanakādyān // (201.4) Par.?
dakṣiṇe cāsya muninikaraṃ smaret / (202.1) Par.?
dṛḍhā dharme vāñchā yasya tam / (202.2) Par.?
savye sakāntān atha yakṣasiddhagandharvavidyādharacāraṇāṃś ca / (202.3) Par.?
sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ // (202.4) Par.?
sakāntān patnīsahitān yakṣādīṃś ca smaret / (203.1) Par.?
kathambhūtān nartanādyaiḥ kāmārthino nijanijābhīṣṭaprārthakān / (203.2) Par.?
mukhyāḥ śreṣṭhāḥ urvaśyādyā apsarasaś ca smaret / (203.3) Par.?
śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam / (203.4) Par.?
tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam // (203.5) Par.?
tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ / (204.1) Par.?
ujjhitataro nitarāṃ parityakto 'nyasmin bhaktivyatirikte samaste saṅga āsaktir yena tam / (204.2) Par.?
nānāvidhaśrutigaṇānvitasaptarāgagrāmatrayīgatamanoharamūrchanābhiḥ / (204.3) Par.?
saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram // (204.4) Par.?
ata eva amuṃ śrīkṛṣṇaṃ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam / (205.1) Par.?
kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ / (205.2) Par.?
kimbhūtābhiḥ uditābhiḥ svayam eva prākaṭyaṃ prāptābhiḥ / (205.3) Par.?
mahatyoditābhir iti vā sambandhaḥ / (205.4) Par.?
ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet / (205.5) Par.?
śrīgautamīyatantre / (205.6) Par.?
atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam / (205.7) Par.?
pītāmbaradharaṃ kṛṣṇaṃ puṇḍarīkanibhekṣaṇam // (205.8) Par.?
raktanetrādharaṃ raktapāṇapādanakhaṃ śubham / (206.1) Par.?
kaustubhodbhāsitoraskaṃ nānāratnavibhūṣitam // (206.2) Par.?
taddhāmavilasanmuktābaddhahāropaśobhitam / (207.1) Par.?
nānāratnaprabhodbhāsimukuṭaṃ divyatejasam // (207.2) Par.?
harakeyūrakaṭakakuṇḍalaiḥ parimaṇḍitam / (208.1) Par.?
śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam // (208.2) Par.?
nānāratnavicitraiś ca kaṭisūtrāṅgulīyakaiḥ / (209.1) Par.?
barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam // (209.2) Par.?
kadambakusumodbaddhavanamālāvibhūṣitam / (210.1) Par.?
sacandratārakānandivimalāmbarasannibham // (210.2) Par.?
veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam / (211.1) Par.?
gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim // (211.2) Par.?
svargād iva paribhraṣṭakanyakāśataveṣṭitam / (212.1) Par.?
sarvalakṣaṇasampannaṃ saundaryeṇābhiśobhitam // (212.2) Par.?
śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam / (213.1) Par.?
muktābaddheti vā pāṭhaḥ / (213.2) Par.?
kaṭisūtreṇāṅgulīyakaiś cālaṃkṛtam / (213.3) Par.?
sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam / (213.4) Par.?
atra candrasthāne kaustubhaḥ / (213.5) Par.?
tārāsthāne kadambamālā / (213.6) Par.?
ambarasthāne śrīmadvakṣaḥsthalam ūhyam / (213.7) Par.?
svargād iva paribhraṣṭānāṃ paramasundarīṇām ity arthaḥ / (213.8) Par.?
tādṛśīnāṃ kanyānāṃ śrīgopakumārīṇāṃ śatena veṣṭitam / (213.9) Par.?
śataśabdo 'trāsaṅkhyatve / (213.10) Par.?
mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api / (213.11) Par.?
lelihyamānaṃ vatsaiś ca dhenubhiś ca samantataḥ // (213.12) Par.?
siddhagandharvayakṣaiś ca apsarobhir vihaṅgamaiḥ / (214.1) Par.?
surāsuramanuṣyaiś ca sthāvaraiḥ pannagair api // (214.2) Par.?
mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ / (215.1) Par.?
nāradena vaśiṣṭhena viśvāmitreṇa dhīmatā // (215.2) Par.?
parāśareṇa vyāsena bhṛguṇāṅgirasā tathā / (216.1) Par.?
dakṣeṇa śaunakātribhyāṃ siddhena kapilena ca // (216.2) Par.?
sanakādyair munīndraiś ca brahmalokagatair api / (217.1) Par.?
anyair api ca saṃyuktaṃ kṛṣṇaṃ dhyāyed aharniśam // (217.2) Par.?
saṅkṣepeṇa śrīsanatkumārakalpe'pi / (218.1) Par.?
avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ / (218.2) Par.?
śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ // (218.3) Par.?
asau anirvacanīyamāhātmyaḥ śrīdevakīnandano devo naḥ asmān avyāt rakṣatu / (219.1) Par.?
kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ / (219.2) Par.?
athāntaryāgaḥ
dhyātvaivaṃ bhagavantaṃ taṃ saṃprārthya ca yathāsukham / (219.3) Par.?
ādau sampūjayet sarvair upacāraiś ca mānasaiḥ // (219.4) Par.?
lekhyā ye bahirarcāyām upacārā vibhāgaśaḥ / (220.1) Par.?
te sarve'py antararcāyāṃ kalpanīyā yathāruci // (220.2) Par.?
atha prārthanāvidhiḥ
śrīnāradapañcarātre / (221.1) Par.?
svāgataṃ devadeveśa sannidhau bhava keśava / (221.2) Par.?
gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvinām // (221.3) Par.?
athopacārair bāhyaiś ca svātmany eva sthitaṃ prabhum / (222.1) Par.?
pūjayan sthāpayed ādau śaṅkhaṃ satsampradāyataḥ // (222.2) Par.?
atha śaṅkhapratiṣṭhā
svasya vāmāgrato bhūmāv ullikhya tryasramaṇḍalam / (223.1) Par.?
tatāstrakṣālitaṃ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ // (223.2) Par.?
śaṅkhe hṛdayamantreṇa gandhapuṣpākṣatān kṣipet / (224.1) Par.?
vyutkrāntair mātṛkārṇais taṃ śiro'ntaiḥ kena pūrayet // (224.2) Par.?
sabindunā makāreṇa tadādhāre'gnimaṇḍalam / (225.1) Par.?
sampūjayed akāreṇa śaṅkhe cādityamaṇḍalam // (225.2) Par.?
ukāreṇa jale somamaṇḍalaṃ ca tathārcayet / (226.1) Par.?
tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam // (226.2) Par.?
kṛṣṇaṃ cāvāhya hṛtpadmād gālinīṃ śikhayekṣayet / (227.1) Par.?
netramantreṇa vīkṣyāntaḥ kavacenāvaguṇṭhayet // (227.2) Par.?
kuryān nyāsaṃ jale mūlamantrāṅgānāṃ tato diśaḥ / (228.1) Par.?
baddhvāstreṇāmṛtīkuryād atha taddhenumudrayā // (228.2) Par.?
tac cakramudrayā rakṣya salilaṃ matsyamudrayā / (229.1) Par.?
ācchādya saṃspṛśan śaṅkhaṃ japen mūlaṃ tato 'ṣṭaśaḥ // (229.2) Par.?
taj jalaṃ prokṣaṇīpātre kiṃcit kṣiptvā trir ukṣayet / (230.1) Par.?
taccheṣeṇārcanadravyajātāni svatanūm api // (230.2) Par.?
kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram / (231.1) Par.?
tarjanīmadhyamānāmāḥ saṃhatā bhugnasajjitāḥ / (231.2) Par.?
mudraiṣā gālinī proktā śaṅkhasyopari cālitā // (231.3) Par.?
tato 'pāsyāvaśiṣṭāntaḥ śaṅkhaṃ vardhanikāmbunā / (232.1) Par.?
punar āpūrya kṛṣṇāgre nyased ācārataḥ satām // (232.2) Par.?
atha svadehe pīṭhapūjā
gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam / (233.1) Par.?
pīṭhanyāsānusāreṇa pīṭhaṃ cātmani pūjayet // (233.2) Par.?
atha devāṅgeṣu mantrāṅgādinyāsaḥ
tato japan kāmabījaṃ tristhānasthaṃ paraṃ mahaḥ / (234.1) Par.?
mūlamantrātmakaṃ bījenaikībhūtaṃ vicintayet // (234.2) Par.?
tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam / (235.1) Par.?
vicintya pañcāṅgādīni nyasyet tasmin yathātmani // (235.2) Par.?
kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ / (236.1) Par.?
tattannyāsān abhedāya manor bhagavatā saha // (236.2) Par.?
kecin nyasyanti tattvādīnn avyaktāni yathoditam / (237.1) Par.?
mantrārṇaiḥ svarahaṃsādyair bhūṣaṇeṣu prabhoḥ kramāt // (237.2) Par.?
atha bāhyopacārair antaḥpūjā
tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan / (238.1) Par.?
āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ // (238.2) Par.?
tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi / (239.1) Par.?
dakṣastanordhve śrīvatsaṃ savye tatraiva kaustubham // (239.2) Par.?
vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā / (240.1) Par.?
prāgvad dīpaśikhākāratilakāni dviṣaḍ likhet // (240.2) Par.?
yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam / (241.1) Par.?
dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet // (241.2) Par.?
gītādibhiś ca saṃtoṣya kṛṣṇam asmai tato 'khilam / (242.1) Par.?
aśakto bahir arcāyām arpayej japam ācaret // (242.2) Par.?
athāntaryāgamāhātmyam
vaiṣṇavatantre / (243.1) Par.?
aśvamedhasahasrāṇi vājapeyaśatāni ca / (243.2) Par.?
ekasya dhyānayogasya kalāṃ nārhanti ṣoḍaśīm // (243.3) Par.?
bṛhannāradīye śrīvāmanaprādurbhāve / (244.1) Par.?
yannāmoccāraṇād eva sarve naśyanty upadravāḥ / (244.2) Par.?
stotrair vā arhaṇābhir vā kimu dhyānena kathyate // (244.3) Par.?
nāradapañcarātre śrībhagavannāradasaṃvāde / (245.1) Par.?
ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ / (245.2) Par.?
sarvapāpaughaśamano bhāvābhāvakaro dvija / (245.3) Par.?
satatābhyāsayogena dehabandhād vimocayet // (245.4) Par.?
yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate / (246.1) Par.?
kramoditena vidhinā tasya tuṣyāmy ahaṃ mune // (246.2) Par.?
smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat / (247.1) Par.?
jñeyaṃ tadadhikaṃ cātrāntaryāgāṅgatayā tayoḥ // (247.2) Par.?
evaṃ yathāsampradāyaṃ śaktyā yāvanmanaḥsukham / (248.1) Par.?
antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ // (248.2) Par.?
tathā coktaṃ nāradena / (249.1) Par.?
dhyātvā ṣoḍaśasaṃkhyātair upacāraiś ca mānasaiḥ / (249.2) Par.?
samyag ārādhanaṃ kṛtvā bāhyapūjāṃ samācaret // (249.3) Par.?
atha bahiḥpūjā
anujñāṃ dehi bhagavan bahir yoge mama prabho / (250.1) Par.?
śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret // (250.2) Par.?
tatra tv anekaśaḥ santi pūjāsthānāni tatra ca / (251.1) Par.?
śrīmūrtayo bahuvidhāḥ śālagrāmaśilās tathā // (251.2) Par.?
atha pūjāsthānāni
saṃmohanatantre / (252.1) Par.?
śālagrāme manau yantre sthaṇḍile pratimādiṣu / (252.2) Par.?
hareḥ pūjā tu kartavyā kevale bhūtale na tu // (252.3) Par.?
ekādaśaskandhe śrīmaduddhavasaṃvāde / (253.1) Par.?
sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam / (253.2) Par.?
bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me // (253.3) Par.?
sūrye tu vidyayā trayyā haviṣāgnau yajeta mām / (254.1) Par.?
ātithyena tu viprāgrye goṣv aṅga yavasādinā // (254.2) Par.?
vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā / (255.1) Par.?
vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ // (255.2) Par.?
sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani / (256.1) Par.?
kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām // (256.2) Par.?
dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ / (257.1) Par.?
yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ // (257.2) Par.?
atha śrīmūrtayaḥ
tatraiva / (258.1) Par.?
śailī dārumayī lauhī lepyā lekhyā ca saikatī / (258.2) Par.?
manomayī maṇimayī pratimāṣṭavidhā matā // (258.3) Par.?
calācaleti dvividhā pratiṣṭhā jīvamandiram / (259.1) Par.?
udvāsāvāhane na staḥ sthirāyām uddhavārcane // (259.2) Par.?
asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam / (260.1) Par.?
snapanaṃ tv avilepyāyām anyatra parimārjanam // (260.2) Par.?
gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā / (261.1) Par.?
tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ // (261.2) Par.?
atha śrīmūrtilakṣaṇāni
śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde / (262.1) Par.?
ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat / (262.2) Par.?
caturmūrtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā / (262.3) Par.?
keśavādiprabhedena mūrtidvādaśakaṃ smṛtam // (262.4) Par.?
paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari / (263.1) Par.?
vāmopari gadā yasya cakraṃ cādho vyavasthitam / (263.2) Par.?
ādimūrtes tu bhedo 'yaṃ keśaveti prakīrtyate // (263.3) Par.?
adharottarabhāvena kṛtam etat tu yatra vai / (264.1) Par.?
nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā // (264.2) Par.?
savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari / (265.1) Par.?
dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam / (265.2) Par.?
ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate // (265.3) Par.?
dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā / (266.1) Par.?
vāmordhvasaṃsthitaṃ padmaṃ śaṅkhaṃ cādho vyavasthitam / (266.2) Par.?
saṅkarṣaṇasya bhedo 'yaṃ govindeti prakīrtyate // (266.3) Par.?
dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā / (267.1) Par.?
saṅkarṣaṇasya bhedo 'yaṃ viṣṇur ity abhiśabdyate // (267.2) Par.?
dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate / (268.1) Par.?
vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate / (268.2) Par.?
madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca // (268.3) Par.?
vāmordhvasaṃsthitaṃ cakram adhaḥ śaṅkhaṃ pradarśyate / (269.1) Par.?
brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam // (269.2) Par.?
dakṣiṇordhvaṃ sahasrāraṃ pāñcajanyam adhaḥsthitam / (270.1) Par.?
saptatālapramāṇena vāmanaṃ kārayet sadā // (270.2) Par.?
ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam / (271.1) Par.?
padmā padmakarā vāme pārśve yasya vyavasthitā // (271.2) Par.?
sthito vāpy upaviṣṭo vā sānurāgo vilāsavān / (272.1) Par.?
pradyumnasya hi bhedo 'yaṃ śrīdhareti prakīrtyate // (272.2) Par.?
dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā / (273.1) Par.?
vāmordhve nalinaṃ yasya adhaḥ śaṅkhaṃ virājate / (273.2) Par.?
hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ // (273.3) Par.?
dakṣiṇordhve puṇḍarīkaṃ pāñcajanyam adhas tathā / (274.1) Par.?
vāmordhve saṃsthitaṃ cakraṃ kaumudī tadadhaḥsthitā / (274.2) Par.?
padmanābheti sā mūrtiḥ sthāpitā mokṣadāyinī // (274.3) Par.?
dakṣiṇordhve pāñcajanyam adhastāt tu kuśeśayam / (275.1) Par.?
savordhve kaumudī caiva hetirājam adhaḥsthitam / (275.2) Par.?
aniruddhasya bhedo 'yaṃ dāmodara iti smṛtaḥ // (275.3) Par.?
eteṣāṃ tu striyau kārye padmavīṇādhare śubhe // (276.1) Par.?
iti krameṇa mārgādhimāsādhipāḥ keśavādayo dvādaśa / (277.1) Par.?
atha caturviṃśatimūrtayaḥ
siddhārthasaṃhitāyām / (277.2) Par.?
vāsudevo gadāśaṅkhacakrapadmadharo mataḥ / (277.3) Par.?
padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ // (277.4) Par.?
śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā / (278.1) Par.?
gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ // (278.2) Par.?
cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ / (279.1) Par.?
padmaṃ kaumodakīṃ śaṅkhaṃ cakraṃ dhatte'py adhokṣajaḥ // (279.2) Par.?
saṅkarṣaṇo gadāśaṅkhapadmacakradharaḥ smṛtaḥ / (280.1) Par.?
cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ // (280.2) Par.?
gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ / (281.1) Par.?
cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ // (281.2) Par.?
gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā / (282.1) Par.?
śaṅkhaṃ kaumodakīṃ cakram upendraḥ padmam udvahet // (282.2) Par.?
cakraśaṅkhagadāpadmadharaḥ pradyumna ucyate / (283.1) Par.?
padmaṃ kaumodakīṃ cakraṃ śaṅkhaṃ dhatte trivikramaḥ // (283.2) Par.?
śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā / (284.1) Par.?
padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ // (284.2) Par.?
cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ / (285.1) Par.?
padmaṃ sudarśanaṃ śaṅkhaṃ gadāṃ dhatte janārdanaḥ // (285.2) Par.?
aniruddhaś cakragadāśaṅkhapadmalasadbhujaḥ / (286.1) Par.?
hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet // (286.2) Par.?
padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā / (287.1) Par.?
padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā // (287.2) Par.?
śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ / (288.1) Par.?
śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ // (288.2) Par.?
etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt // (289.1) Par.?
matsyapurāṇe ca / (290.1) Par.?
etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā / (290.2) Par.?
vistareṇa na śaknoti bṛhaspatir api dvijāḥ // (290.3) Par.?
sevāniṣṭhā hareḥ śrīmadvaiṣṇavāḥ pāñcarātrikāḥ / (291.1) Par.?
prākaṭyād akhilāṅgānāṃ śrīmūrtiṃ bahu manyate // (291.2) Par.?
sevyā nijanijair eva mantraiḥ svasveṣṭamūrtayaḥ / (292.1) Par.?
śālagrāmātmake rūpe niyamo naiva vidyate // (292.2) Par.?
dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ / (293.1) Par.?
sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ // (293.2) Par.?
anyāś ca vividhā śrīmadavatārādimūrtayaḥ / (294.1) Par.?
prādurbhāvavidhāv agre lekhyās tattadviśeṣataḥ // (294.2) Par.?
nityakarmaprasaṅge'tra mūrtijanmapratiṣṭhayoḥ / (295.1) Par.?
vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ // (295.2) Par.?
atha śālagrāmaśilāḥ
gautamīyatantre / (296.1) Par.?
gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat / (296.2) Par.?
pāṣāṇaṃ tadbhavaṃ yat tat śālagrāmam iti smṛtam // (296.3) Par.?
skandapurāṇe / (297.1) Par.?
snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca / (297.2) Par.?
vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā // (297.3) Par.?
kapilā dardurā bhagnā bahucakraikacakrikā / (298.1) Par.?
bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ / (298.2) Par.?
baddhacakrāthavā kācid bhagnacakrā tv adhomukhī // (298.3) Par.?
atha tāsāṃ varṇādibhedena guṇadoṣau
tatraiva / (299.1) Par.?
snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca / (299.2) Par.?
pāṇḍarā pāpadahanī pītā putraphalapradā // (299.3) Par.?
nīlā saṃdiśate lakṣmīṃ raktā rogapradāyikā / (300.1) Par.?
rakṣā codvegadā nityaṃ vakrā dāridryadāyikā // (300.2) Par.?
sthūlā nihanti caivāyur niṣphalā tu alāñchitā / (301.1) Par.?
kapilā karburā bhagnā bahucakraikacakrikā // (301.2) Par.?
bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ // (302.1) Par.?
baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī / (303.1) Par.?
pūjayed yaḥ pramādena duḥkham eva labheta saḥ // (303.2) Par.?
agnipurāṇe ca / (304.1) Par.?
tathā vyālamukhī bhagnā viṣayā baddhacakrikā / (304.2) Par.?
vikārāvartanābhiś ca nārasiṃhī tathaiva ca // (304.3) Par.?
kapilā vibhramāvartā rekhāvartā ca yā śilā / (305.1) Par.?
duḥkhadā sā tu vijñeyā sukhadā na kadācana // (305.2) Par.?
snigdhā śyāmā tathā muktāmāyā vā samacakrikā / (306.1) Par.?
ghoṇimūrtir anantākhyā gambhīrā saṃpuṭā tathā // (306.2) Par.?
sūkṣmamūrtir amūrtiś ca sammukhā siddhidāyikā / (307.1) Par.?
dhātrīphalapramāṇā yā kareṇobhayasampuṭā / (307.2) Par.?
pūjanīyā prayatnena śilā caitādṛśī śubhā // (307.3) Par.?
iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet / (308.1) Par.?
pūjite phalam āpnoti ihaloke paratra ca // (308.2) Par.?
doṣāś caite sakāmārcanaviṣayāḥ
yata uktaṃ śrībhagavatā brāhme / (309.1) Par.?
khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam / (309.2) Par.?
śālagrāmasamudbhūtaṃ śailaṃ doṣāvahaṃ na hi // (309.3) Par.?
śrīrudreṇa ca skānde / (310.1) Par.?
khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣabhāk / (310.2) Par.?
iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet // (310.3) Par.?
tathā / (311.1) Par.?
cakraṃ vā kevalaṃ tatra padmena saha saṃyutam / (311.2) Par.?
kevalā vanamālā vā harir lakṣmyā saha sthitaḥ // (311.3) Par.?
mukhyāḥ snigdhādayas tatrāmukhyā raktādayo matāḥ / (312.1) Par.?
mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ // (312.2) Par.?
atha tāsām eva lakṣaṇaviśeṣeṇa saṃjñaviśeṣaḥ
brāhme śrībhagavadbrahmasaṃvāde / (313.1) Par.?
nivasāmi sadā brahman śālagrāmākhyaveśmani / (313.2) Par.?
tatraiva rathacakrāṅkabhedanāmāni me śṛṇu // (313.3) Par.?
dvāradeśe same cakre dṛśyate nāntarīyake / (314.1) Par.?
vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ // (314.2) Par.?
dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ / (315.1) Par.?
saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ // (315.2) Par.?
pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca / (316.1) Par.?
śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet // (316.2) Par.?
aniruddhas tu nīlābho vartulaś cātiśobhanaḥ / (317.1) Par.?
rekhātrayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam // (317.2) Par.?
saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ / (318.1) Par.?
śyāmaṃ nārāyaṇaṃ vidyān nābhicakraṃ tathonnatam // (318.2) Par.?
dīrgharekhāsamopetaṃ dakṣiṇe śuṣiraṃ pṛthu / (319.1) Par.?
ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca harirūpiṇam // (319.2) Par.?
kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ / (320.1) Par.?
parameṣṭhī lohitabhaḥ padmacakrasamanvitaḥ // (320.2) Par.?
bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam / (321.1) Par.?
kṛṣṇavarṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ / (321.2) Par.?
brahmacaryeṇa pūjyo 'sāv anyathā vighnado bhavet // (321.3) Par.?
kvacic ca / (322.1) Par.?
kapilo narasiṃho 'tha pṛthucakre ca śobhane / (322.2) Par.?
brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet // (322.3) Par.?
narasiṃhas tribinduḥ syāt kapilaḥ pañcabindukaḥ / (323.1) Par.?
brahmacaryeṇa pūjyaḥ syād anyathā sarvavighnadaḥ // (323.2) Par.?
sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam / (324.1) Par.?
dvāropari tathā rekhā padmākārā suśobhanā // (324.2) Par.?
sphuṭitaṃ viṣamaṃ cakraṃ nārasiṃhaṃ tu kāpilam / (325.1) Par.?
sampūjya muktim āpnoti saṃgrāme vijayī bhavet // (325.2) Par.?
pādme kārttikamāhātmye ca / (326.1) Par.?
yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam / (326.2) Par.?
rekhāś ca keśarākārā nārasiṃho mato hi saḥ // (326.3) Par.?
brāhme / (327.1) Par.?
vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte / (327.2) Par.?
indranīlanibhaṃ sthūlaṃ trirekhālāñchitaṃ śubham // (327.3) Par.?
pādme ca tatraiva / (328.1) Par.?
varāhākṛtir ābhugnaś cakrarekhāsv alaṃkṛtaḥ / (328.2) Par.?
vārāha iti sa prokto bhuktimuktiphalapradaḥ // (328.3) Par.?
brāhma eva / (329.1) Par.?
dīrghā kāñcanavarṇā yā bindutrayavibhūṣitā / (329.2) Par.?
matsyākhyā sā śilā jñeyā bhuktimuktiphalapradā // (329.3) Par.?
kvacic ca / (330.1) Par.?
matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet / (330.2) Par.?
bindutrayam āyuktaṃ kāṃsyavarṇaṃ viśobhanam // (330.3) Par.?
brāhma eva / (331.1) Par.?
kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ / (331.2) Par.?
haritaṃ varṇam ādhatte kaustubhena ca cihnitaḥ // (331.3) Par.?
pādme ca tatraiva / (332.1) Par.?
kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ // (332.2) Par.?
brāhma eva / (333.1) Par.?
hayagrīvo 'ṅkuśākāro rekhā cakrasamīpagāḥ / (333.2) Par.?
bahucakrasamāyuktaṃ pṛṣṭhe nīradanīlakam // (333.3) Par.?
kvacic ca / (334.1) Par.?
hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi / (334.2) Par.?
bahubindusamākīrṇe dṛśyante nīlarūpakāḥ // (334.3) Par.?
pādme ca tatraiva / (335.1) Par.?
hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet / (335.2) Par.?
tathāsau syāddhayagrīvaḥ pūjito jñānado bhavet // (335.3) Par.?
kiṃca / (336.1) Par.?
aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā / (336.2) Par.?
padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ // (336.3) Par.?
brāhme eva / (337.1) Par.?
vaikuṇṭham maṇivarṇābhaṃ cakram ekaṃ tathā dhvajam / (337.2) Par.?
dvāropari tathā rekhā padmākārā suśobhanā // (337.3) Par.?
śrīdharas tu tathā devaś cihnito vanamālayā / (338.1) Par.?
kadambakusumākāro rekhāpañcakabhūṣitaḥ // (338.2) Par.?
vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ / (339.1) Par.?
atasīkusumaprakhyo bindunā pariśobhitaḥ // (339.2) Par.?
anyatra ca / (340.1) Par.?
vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ / (340.2) Par.?
ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ // (340.3) Par.?
brāhme eva / (341.1) Par.?
sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ / (341.2) Par.?
vāmapārśve gadācakre rekhe caiva tu dakṣiṇe // (341.3) Par.?
pādme kārttikamāhātmye / (342.1) Par.?
cakrākāreṇa paṅktiḥ sā yatra rekhāmayī bhavet / (342.2) Par.?
sa sudarśana ity evaṃ khyātaḥ pūjāphalapradaḥ // (342.3) Par.?
brāhme / (343.1) Par.?
dāmodaras tathā sthūlo madhye cakraṃ pratiṣṭhitam / (343.2) Par.?
dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca // (343.3) Par.?
pādme ca tatraiva / (344.1) Par.?
uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam / (344.2) Par.?
cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ // (344.3) Par.?
anyatra ca / (345.1) Par.?
sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ / (345.2) Par.?
cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā // (345.3) Par.?
nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ / (346.1) Par.?
anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ // (346.2) Par.?
pādme ca tatraiva / (347.1) Par.?
anantacakro bahubhiś cihnair apy upalakṣitaḥ / (347.2) Par.?
anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ // (347.3) Par.?
dṛśyate śikhare liṅgaṃ śālagrāmasamudbhavam / (348.1) Par.?
yasya yogeśvaro nāma brahmahatyāṃ vyapohati // (348.2) Par.?
āraktaḥ padmanābhākhyaṃ paṅkajacchatrasaṃyutam / (349.1) Par.?
tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet // (349.2) Par.?
candrākṛtiṃ hiraṇyākhyaṃ raśmijālaṃ vinirdiśet / (350.1) Par.?
suvarṇarekhābahulaṃ sphaṭikadyutiśobhitam // (350.2) Par.?
kiṃca / (351.1) Par.?
ardhacandrākṛtir devo hṛṣīkeśa udāhṛtaḥ / (351.2) Par.?
tam arcya labhate svargaṃ viṣayāṃś ca samīhitān // (351.3) Par.?
vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ / (352.1) Par.?
lakṣmīnṛsiṃho vikhyāto bhuktimuktiphalapradaḥ // (352.2) Par.?
trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ / (353.1) Par.?
vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe // (353.2) Par.?
pradakṣiṇāvartakṛtavanamālāvibhūṣitā / (354.1) Par.?
yā śilā kṛṣṇasaṃjñā sā dhanadhānyasukhapradā // (354.2) Par.?
gautamīye / (355.1) Par.?
bahubhir janmabhiḥ puṇyair yadi kṛṣṇaśilāṃ labhet / (355.2) Par.?
goṣpadena tu cihnena janus tena samāpyate // (355.3) Par.?
catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ / (356.1) Par.?
dve cakre madhyadeśe tu sā śilā tu caturmukhā // (356.2) Par.?
kiṃca pādme tatraiva / (357.1) Par.?
vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai / (357.2) Par.?
śālagrāmaśilā yā sā viṣṇupañjarasaṃjñitā // (357.3) Par.?
nāgavat kuṇḍalībhūtarekhāpaṅktiḥ sa śeṣakaḥ / (358.1) Par.?
padmākāre ca paṅktī dve madhye lambā ca rekhikā / (358.2) Par.?
garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ // (358.3) Par.?
catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ / (359.1) Par.?
lakṣmīnārāyaṇaḥ śrīmān bhuktimuktiphalapradaḥ // (359.2) Par.?
etallakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ / (360.1) Par.?
yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ // (360.2) Par.?
tathā ca śrībhagavadbrahmasaṃvāde tatraiva / (361.1) Par.?
yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā / (361.2) Par.?
tasmāt tāṃ pūjayen nityaṃ dharmakāmārthasiddhaye // (361.3) Par.?
tatrāpy āmalakītulyā sūkṣmā cātīva yā bhavet / (362.1) Par.?
tasyām eva sadā brahman śriyā saha vasāmy aham // (362.2) Par.?
atha śrīśālagrāmaśilāmāhātmyam
śālagrāmaśilāsparśāt koṭijanmāghanāśanam / (363.1) Par.?
kiṃ punar yajanaṃ tatra harisānnidhyakārakam // (363.2) Par.?
pādme māghamāhātmye tatraiva / (364.1) Par.?
yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave / (364.2) Par.?
rājasūyasahasreṇa teneṣṭaṃ prativāsaram // (364.3) Par.?
yad āmananti vedāntā brahma nirguṇam acyutam / (365.1) Par.?
tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt // (365.2) Par.?
mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate / (366.1) Par.?
yathā tathā harir vyāpī śālagrāme prakāśate // (366.2) Par.?
api pāpasamācārāḥ karmaṇy anadhikāriṇaḥ / (367.1) Par.?
śālagrāmārcakā vaiśya naiva yānti yamālayam // (367.2) Par.?
na tathā ramate lakṣmyāṃ na tathā nijamandire / (368.1) Par.?
śālagrāmaśilācakre yathā sa ramate sadā // (368.2) Par.?
agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā / (369.1) Par.?
yenārcito hariś cakre śālagrāmaśilodbhave // (369.2) Par.?
kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ / (370.1) Par.?
so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt // (370.2) Par.?
yaḥ pūjayati govindaṃ śālagrāme sadā naraḥ / (371.1) Par.?
āhūtasamplavaṃ yāvat na sa pracyavate divaḥ // (371.2) Par.?
vinā tīrthair vinā dānair vinā yajñair vinā matim / (372.1) Par.?
muktiṃ yāti naro vaiśya śālagrāmaśilārcanāt // (372.2) Par.?
narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām / (373.1) Par.?
na yāti vaiśya pāpo 'pi śālagrāme'cyutārcakaḥ // (373.2) Par.?
dīkṣāvidhānamantrajñaś cakre yo balim āharet / (374.1) Par.?
sa yāti vaiṣṇavaṃ dhāma satyaṃ satyaṃ mayoditam // (374.2) Par.?
naivedyair vividhaiḥ puṣpair dhūpair dīpair vilepanaiḥ / (375.1) Par.?
gītavāditrastotrādyaiḥ śālagrāmaśilārcanam // (375.2) Par.?
kurute mānavo yas tu kalau bhaktiparāyaṇaḥ / (376.1) Par.?
kalpakoṭisahasrāṇi ramate sannidhau hareḥ // (376.2) Par.?
liṅgais tu koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ / (377.1) Par.?
śālagrāmaśilāyāṃ tu ekenāpīha tat phalam // (377.2) Par.?
śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ / (378.1) Par.?
tatra devāsurā yakṣā bhuvanāni caturdaśa // (378.2) Par.?
śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ / (379.1) Par.?
pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi // (379.2) Par.?
śālagrāmaśilā yatra tattīrthaṃ yojanatrayam / (380.1) Par.?
yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet // (380.2) Par.?
śālagrāmasamīpe tu krośamātraṃ samantataḥ / (381.1) Par.?
kīkaṭo 'pi mṛto yāti vaikuṇṭhabhavanaṃ nara // (381.2) Par.?
śālagrāmaśilācakraṃ yo dadyād dānam uttamam / (382.1) Par.?
bhūcakraṃ tena dattaṃ syāt saśailavanakānanam // (382.2) Par.?
skānde kārttikamāhātmye śrīśivaskandasaṃvāde / (383.1) Par.?
śālagrāmaśilāyāṃ tu trailokyaṃ sacarācaram / (383.2) Par.?
mayā saha mahāsena līnaṃ tiṣṭhati sarvadā // (383.3) Par.?
dṛṣā praṇamitā yena snāpitā pūjitā tathā / (384.1) Par.?
yajñakoṭisamaṃ puṇyaṃ gavāṃ koṭiphalaṃ labhet // (384.2) Par.?
kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ / (385.1) Par.?
śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet // (385.2) Par.?
śālagrāmaśilābimbaṃ hatyākoṭivināśanam / (386.1) Par.?
smṛtaṃ saṃkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam // (386.2) Par.?
śālagrāmaśilāṃ dṛṣṭvā yānti pāpāny anekaśaḥ / (387.1) Par.?
siṃhaṃ dṛṣṭvā yathā yānti vane mṛgagaṇā bhayāt // (387.2) Par.?
namaskaroti manujaḥ śālagrāmaśilārcane / (388.1) Par.?
pāpāni vilayaṃ yānti tamaḥ sūryodaye yathā // (388.2) Par.?
kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam / (389.1) Par.?
bhaktyā vā yadi vābhaktyā kṛtvā muktim avāpnuyāt // (389.2) Par.?
vaivasvataṃ bhayaṃ nāsti tathā maraṇajanmanoḥ / (390.1) Par.?
yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ // (390.2) Par.?
gītair vādyais tathā stotraiḥ śālagrāmaśilārcanam / (391.1) Par.?
kurute mānavo yas tu kalau bhaktiparāyaṇaḥ / (391.2) Par.?
kalpakoṭisahasrāṇi ramate viṣṇusadmani // (391.3) Par.?
śālagrāmanamaskāre'bhāvenāpi naraiḥ kṛte / (392.1) Par.?
bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi // (392.2) Par.?
madbhaktibaladarpiṣṭhā matprabhuṃ na namanti ye / (393.1) Par.?
vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te // (393.2) Par.?
śālagrāmaśilāyāṃ tu sadā putra vasāmy aham / (394.1) Par.?
dattaṃ devena tuṣṭena svasthānaṃ mama bhaktitaḥ // (394.2) Par.?
padmakoṭisahasrais tu pūjite mayi yat phalam / (395.1) Par.?
tat phalaṃ koṭiguṇitaṃ śālagrāmaśilārcane // (395.2) Par.?
pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ / (396.1) Par.?
na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam // (396.2) Par.?
śālagrāmaśilāgre tu yaḥ karoti mamārcanam / (397.1) Par.?
tenārcito 'haṃ satataṃ yugānām ekaviṃśatim // (397.2) Par.?
kim arcitair liṅgaśatair viṣṇubhaktivivarjitaiḥ / (398.1) Par.?
śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka // (398.2) Par.?
anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam / (399.1) Par.?
śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām // (399.2) Par.?
yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam / (400.1) Par.?
dveṣṭi vai yāti narakaṃ yāvad indrāś caturdaśa // (400.2) Par.?
sakṛd apy arcite bimbe śālagrāmaśilodbhave / (401.1) Par.?
muktiṃ prayānti manujā nūnaṃ sāṅkhyena varjitāḥ // (401.2) Par.?
malliṅgaiḥ koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ / (402.1) Par.?
śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet // (402.2) Par.?
tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka / (403.1) Par.?
kartavyaṃ satataṃ bhaktyā śālagrāmaśilārcanam // (403.2) Par.?
śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ / (404.1) Par.?
tatra devāsurā yakṣā bhuvanāni caturdaśa // (404.2) Par.?
śālagrāmaśilāgre tu sakṛt piṇḍena tarpitāḥ / (405.1) Par.?
vasanti pitaras tasya na saṅkhyā tatra vidyate // (405.2) Par.?
pramāṇam asti sarvasya sukṛtasya hi putraka / (406.1) Par.?
phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane // (406.2) Par.?
yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām / (407.1) Par.?
viprāya viṣṇubhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ // (407.2) Par.?
mānuṣye durlabhā loke śālagrāmodbhavā śilā / (408.1) Par.?
prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ // (408.2) Par.?
sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam / (409.1) Par.?
śālagrāmaśilā śuddhā gṛhe yasya ca pūjitā // (409.2) Par.?
saṃniyamyendriyagrāmaṃ śālagrāmaśilārcanam / (410.1) Par.?
yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk // (410.2) Par.?
kāle vā yadi vākāle śālagrāmaśilārcanam / (411.1) Par.?
bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk // (411.2) Par.?
dveṣeṇāpi ca lobhena dambhena kapaṭena vā / (412.1) Par.?
śālagrāmodbhavaṃ devaṃ dṛṣṭvā pāpāt pramucyate // (412.2) Par.?
aśucir vā durācāraḥ satyaśaucavivarjitaḥ / (413.1) Par.?
śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet // (413.2) Par.?
tilaprasthaśataṃ bhaktyā yo dadāti dine dine / (414.1) Par.?
tat phalaṃ samavāpnoti śālagrāmaśilārcane // (414.2) Par.?
patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta / (415.1) Par.?
jāyate meruṇā tulyaṃ śālagrāmaśilārpitam // (415.2) Par.?
vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ / (416.1) Par.?
cakrapūjām avāpnoti samyak śāstroditaṃ phalam // (416.2) Par.?
tatraiva cānyatra / (417.1) Par.?
skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam / (417.2) Par.?
tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram // (417.3) Par.?
brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ / (418.1) Par.?
tat sarvaṃ nirdahaty āśu śālagrāmaśilārcanam // (418.2) Par.?
na pūjanaṃ na mantrāś ca na japo na ca bhāvanā / (419.1) Par.?
na stutir nopacāraś ca śālagrāmaśilārcane // (419.2) Par.?
śālagrāmaśilā yatra tat tīrthaṃ yojanatrayam / (420.1) Par.?
tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet // (420.2) Par.?
śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ / (421.1) Par.?
pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi // (421.2) Par.?
śālagrāmasamīpe tu krośamātraṃ samantataḥ / (422.1) Par.?
kīkaṭo 'pi mṛto yāti vaikuṇṭhabhuvanaṃ naraḥ // (422.2) Par.?
pādme ca / (423.1) Par.?
śālagrāmaśilācakraṃ yo dadyād dānam uttamam / (423.2) Par.?
bhūcakraṃ tena dattaṃ syāt saśailavanakānanam // (423.3) Par.?
garuḍapurāṇe / (424.1) Par.?
tiṣṭhanti nityaṃ pitaro manuṣyās tīrthāni gaṅgādikapuṣkarāṇi / (424.2) Par.?
yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe // (424.3) Par.?
pādme kārttikamāhātmye śrīyamadhūmrakeśasaṃvāde / (425.1) Par.?
śālagrāmaśilāyāṃ tu yair naraiḥ pūjito hariḥ / (425.2) Par.?
saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet // (425.3) Par.?
kārttike mathurāyāṃ tu sārūpyaṃ diśate hariḥ / (426.1) Par.?
śālagrāmaśilāyāṃ vai pitṝn uddiśya pūjitaḥ / (426.2) Par.?
kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām // (426.3) Par.?
bṛhannāradīye ca yajñadhvajopākhyānānte / (427.1) Par.?
śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ / (427.2) Par.?
na bādhante'surās tatra bhūtavetālakādayaḥ // (427.3) Par.?
śālagrāmaśilā yatra tattīrthaṃ tat tapovanam / (428.1) Par.?
yataḥ saṃnihitas tatra bhagavān madhusūdanaḥ // (428.2) Par.?
śālagrāmaśilās tāś ca yadi dvādaśa pūjitāḥ / (429.1) Par.?
śataṃ vā pūjitaṃ bhaktyā tadā syād adhikaṃ phalam // (429.2) Par.?
atha bāhulye tāsāṃ phalaviśeṣaḥ
pādme māghamāhātmye devadūtavikuṇḍalasaṃvāde / (430.1) Par.?
śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ / (430.2) Par.?
vidhivat pūjitā yena tasya puṇyaṃ vadāmi te // (430.3) Par.?
koṭidvādaśaliṅgais tu pūjitaiḥ svarṇapaṅkajaiḥ / (431.1) Par.?
yat syād dvādaśakāleṣu dinenaikena tad bhavet // (431.2) Par.?
yaḥ punaḥ pūjayed bhaktyā śālagrāmaśilāśatam / (432.1) Par.?
uṣitvā sa harer loke cakravartīha jāyate // (432.2) Par.?
skānde kārttikamāhātmye śrīśivaskandasaṃvāde / (433.1) Par.?
dvādaśaiva śilā yo vai śālagrāmasamudbhavāḥ / (433.2) Par.?
arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me // (433.3) Par.?
koṭiliṅgasahasrais tu pūjitair jāhnavītaṭe / (434.1) Par.?
kāśīvāse yugāny aṣṭau dinenaikena tad bhavet // (434.2) Par.?
kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ / (435.1) Par.?
na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ // (435.2) Par.?
atha tatkrayavikrayaniṣedhaḥ
tatraiva / (436.1) Par.?
śālagrāmaśilāyāṃ yo mūlyam udghāṭayen naraḥ / (436.2) Par.?
vikretā cānumantā ca yaḥ parīkṣām udīrayet // (436.3) Par.?
sarve te narakaṃ yānti yāvad āhūtasamplavam / (437.1) Par.?
ataḥ saṃvarjayed vipra cakrasya krayavikrayam // (437.2) Par.?
atha pratiṣṭhā niṣedhaḥ
tatraiva / (438.1) Par.?
śālagrāmaśilāyāṃ tu pratiṣṭhā naiva vidyate / (438.2) Par.?
mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ // (438.3) Par.?
ato 'dhiṣṭhānavargeṣu sūryādiṣv iva mūrtiṣu / (439.1) Par.?
śālagrāmaśilaiva syād adhiṣṭhānottamaṃ hareḥ // (439.2) Par.?
atha sarvādhiṣṭhānaśraiṣṭhyam
pādme tatraiva / (440.1) Par.?
hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca / (440.2) Par.?
samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam // (440.3) Par.?
athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ / (441.1) Par.?
śālagrāme śilācakre vajrakīṭavinirmite // (441.2) Par.?
adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam / (442.1) Par.?
sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam // (442.2) Par.?
tatraiva kārttikamāhātmye yamadhūmrakeśasaṃvāde / (443.1) Par.?
pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja / (443.2) Par.?
śailī dārumayī lauhī lepyā lekhyā ca saikatā / (443.3) Par.?
manomayī maṇimayī śrīmūrtir aṣṭadhā smṛtā // (443.4) Par.?
śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam / (444.1) Par.?
nityaṃ saṃnihitas tatra vāsudevo jagadguruḥ // (444.2) Par.?
skānde kārttikamāhātmye śrīśivaskandasaṃvāde / (445.1) Par.?
suvarṇārcā na ratnārcā na śilārcā surottama / (445.2) Par.?
śālagrāmaśilāyāṃ tu sarvadā vasate hariḥ // (445.3) Par.?
ata evoktam / (446.1) Par.?
hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam / (446.2) Par.?
śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ // (446.3) Par.?
śālagrāmaśilārūpabhagavanmahimāmbudheḥ / (447.1) Par.?
ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ // (447.2) Par.?
atha śālagrāmaśilāpūjānityatā
pādme / (448.1) Par.?
śālagrāmaśilāpūjā vinā yo 'śnāti kiṃcana / (448.2) Par.?
sa caṇḍālādiviṣṭhāyām ākalpaṃ jāyate kṛmiḥ // (448.3) Par.?
skānde ca / (449.1) Par.?
gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ / (449.2) Par.?
na matir jāyate yasya śālagrāmaśilārcane // (449.3) Par.?
evaṃ śrībhagavān sarvaiḥ śālagrāmaśilātmakaḥ / (450.1) Par.?
dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ // (450.2) Par.?
tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge / (451.1) Par.?
brāhmaṇakṣatriyaviśāṃ sacchūdrāṇām athāpi vā / (451.2) Par.?
śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana // (451.3) Par.?
tatraivānyatra / (452.1) Par.?
striyo vā yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ / (452.2) Par.?
pūjayitvā śilācakraṃ labhante śāśvataṃ padam // (452.3) Par.?
ato niṣedhakaṃ yad yad vacanaṃ śrūyate sphuṭam / (453.1) Par.?
avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ // (453.2) Par.?
yathā / (454.1) Par.?
brāhmaṇasyaiva pūjyo 'haṃ śucer apy aśucer api / (454.2) Par.?
strīśūdrakarasaṃsparśo vajrād api suduḥsahaḥ // (454.3) Par.?
praṇavoccāraṇārcaiva śālagrāmaśilārcanāt / (455.1) Par.?
brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt // (455.2) Par.?
saṃdhārya vaiṣṇavair yatnācchālagrāmaśilāsuvat / (456.1) Par.?
sā cārcyā dvārakācakrāṅkitopetaiva sarvadā // (456.2) Par.?
brāhme tatraiva / (457.1) Par.?
śālagrāmodbhavo devo devo dvāravatībhavaḥ / (457.2) Par.?
ubhayoḥ saṅgamo yatra muktis tatra na saṃśayaḥ // (457.3) Par.?
skānde śrībrahmanāradasaṃvāde / (458.1) Par.?
cakrāṅkitā śilā yatra śālagrāmaśilāgrataḥ / (458.2) Par.?
tiṣṭhate muniśārdūla vardhante tatra sampadaḥ // (458.3) Par.?
tatraivānyatra / (459.1) Par.?
pratyahaṃ dvādaśa śilāḥ śālagrāmasya yo 'rcayet / (459.2) Par.?
dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate // (459.3) Par.?
atha śrīdvārakācakrāṅkalakṣaṇāni
śrīprahlādasaṃhitāyām / (460.1) Par.?
ekaḥ sudarśano dvābhyāṃ lakṣmīnārāyaṇaḥ smṛtaḥ / (460.2) Par.?
tribhis trivikramo nāma caturbhiś ca janārdanaḥ // (460.3) Par.?
pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate / (461.1) Par.?
saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ // (461.2) Par.?
navabhiś ca navavyūho daśabhir daśamūrtikaḥ / (462.1) Par.?
ekādaśaiś cāniruddho dvādaśair dvādaśātmakaḥ / (462.2) Par.?
anyeṣu bahucakreṣu anantaḥ parikīrtitaḥ // (462.3) Par.?
atha dvādaśacakrāṅkamāhātmyam
vārāhe / (463.1) Par.?
ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ / (463.2) Par.?
teṣāṃ sparśanamātreṇa mucyate sarvapātakaiḥ // (463.3) Par.?
gāruḍe / (464.1) Par.?
sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ // (464.2) Par.?
skānde ca / (465.1) Par.?
bhaktyā vā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ / (465.2) Par.?
api cet sudurācāro mucyate nātra saṃśayaḥ // (465.3) Par.?
dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau / (466.1) Par.?
etad vai cakratīrthaṃ tu yacchilā cakracihnitā / (466.2) Par.?
muktidā pāpināṃ loke mlecchadeśe'pi pūjitā // (466.3) Par.?
atha teṣv eva cakrabhedena phalabhedaḥ
kapilapañcarātre / (467.1) Par.?
ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ / (467.2) Par.?
sudarśanābhidho yo 'sau mokṣaikaphaladāyakaḥ // (467.3) Par.?
lakṣmīnārāyaṇo dvābhyāṃ bhuktimuktiphalapradaḥ / (468.1) Par.?
ebhiś cācyutarūpo 'sau phalam aindraṃ prayacchati // (468.2) Par.?
caturbhujaś catuścakraś caturvargaphalapradaḥ / (469.1) Par.?
pañcabhir vāsudevaś ca janmamṛtyubhayāpahaḥ // (469.2) Par.?
ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ / (470.1) Par.?
saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ // (470.2) Par.?
dadāti vāñchitaṃ sarvam aṣṭabhiḥ puruṣottamaḥ / (471.1) Par.?
navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam // (471.2) Par.?
rājyaprado daśabhis tu daśāvatārakaḥ smṛtaḥ / (472.1) Par.?
ekādaśabhir aiśvaryam aniruddhaḥ prayacchati // (472.2) Par.?
nirvāṇaṃ dvādaśātmāsau saukhyadaś ca supūjitaḥ // (473.1) Par.?
atha varṇādibhedena doṣaguṇāḥ pūjyatvāpūjyatve ca
tatraiva / (474.1) Par.?
kṛṣṇa mṛtyuprado nityaṃ dhūmraś caiva bhayāvahaḥ / (474.2) Par.?
asvāsthyaṃ karburo dadyān nīlas tu dhanahānidaḥ // (474.3) Par.?
chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam / (475.1) Par.?
pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ // (475.2) Par.?
putrapautradhanaiśvaryasukham atyantam uttamam / (476.1) Par.?
dadāti śuklavarṇaś ca tasmād enaṃ samarcayet // (476.2) Par.?
śrīprahlādasaṃhitāyām / (477.1) Par.?
kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā / (477.2) Par.?
rogārtiṃ karburā dadyāt pītā vittavināśinī // (477.3) Par.?
dhūmrābhā vittanāśāya bhagnā bhāryāvināśikā / (478.1) Par.?
sacchidrā ca trikoṇā ca tathā viṣamacakrikā / (478.2) Par.?
ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi // (478.3) Par.?
gārgyagālavayoḥ / (479.1) Par.?
sukhadā samacakrā tu dvādaśī cottamā śubhā / (479.2) Par.?
vartulā caturasrā ca narāṇāṃ ca sukhapradā // (479.3) Par.?
trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca / (480.1) Par.?
ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā / (480.2) Par.?
phalaṃ notpadyate tatra pūjitāyāṃ kadācana // (480.3) Par.?
iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ // (481.1) Par.?
Duration=2.2669808864594 secs.