UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9045
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sā tathaiva samaṃ
tābhirdvitīyo 'hni niśāmukhe / (1.1)
Par.?
śukamāpṛcchya calitā śukastāmidamabravīt // (1.2)
Par.?
yatheṣṭaṃ gaccha suśroṇi yadi jānāsi duḥkṛte / (2.1)
Par.?
pratyuttaraṃ samāyāte yaśodevīva saṅkaṭe // (2.2) Par.?
tataḥ
prabhāvatī pṛcchati kā yaśodevī / (3.1)
Par.?
kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti / (3.2)
Par.?
śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt / (3.3)
Par.?
sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram / (3.4)
Par.?
tatra nandano nāma rājā / (3.5)
Par.?
tatputro rājaśekharaḥ / (3.6)
Par.?
tadvadhūḥ śaśiprabhā / (3.7)
Par.?
tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt / (3.8)
Par.?
bhojanādi na vidhatte / (3.9)
Par.?
sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha sā ca rājakanyā durlabhā / (3.10)
Par.?
sa kathaṃ jīvatu iti praśnaḥ / (3.11)
Par.?
tayoktam tvameva kathaya / (3.12)
Par.?
śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti / (3.13)
Par.?
atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan / (3.14)
Par.?
mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ / (3.15)
Par.?
anayā tu naiva / (3.16)
Par.?
ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā / (3.17)
Par.?
sambhogavighnājjātismaraṇaṃ ca na te vartate / (3.18)
Par.?
mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca / (3.19)
Par.?
ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā / (3.20)
Par.?
atastvayārthināṃ kāṅkṣitaṃ dātavyameva / (3.21)
Par.?
yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam / (3.22)
Par.?
kathayanti na yācante bhikṣāhārā gṛhe gṛhe / (3.24)
Par.?
arthibhyo dīyatāṃ nityamadātuḥ phalamīdṛśam // (3.25)
Par.?
tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha māmapi kalyāṇi puruṣāntareṇa yojaya / (4.1)
Par.?
tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa / (4.2)
Par.?
sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa / (4.3)
Par.?
rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini / (4.4)
Par.?
yaśodevyā mahadbuddhyā nijakāryamanuṣṭhitam // (4.5)
Par.?
buddhirasti yadaiṣā te vraja subhru parāntikam / (5.1)
Par.?
bhaja nidrāṃ viśālākṣi mānyathā svaṃ viḍambaya // (5.2)
Par.?
iti śukakathāṃ śrutvā prabhāvatī suptā / (6.1)
Par.?
iti śukasaptatau dvitīyā kathā // (6.2)
Par.?
Duration=0.06676197052002 secs.