UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9100
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uṣā vā aśvasya medhyasya śiraḥ / (1.1)
Par.?
sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya / (1.2)
Par.?
dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni / (1.3)
Par.?
ūvadhyaṃ sikatāḥ sindhavo gudā yakṛcca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāni / (1.4) Par.?
udyan pūrvārdho nimlocañ jaghanārdhaḥ / (1.5)
Par.?
yad vijṛmbhate tad vidyotate / (1.6)
Par.?
yad vidhūnute tat stanayati / (1.7)
Par.?
yan mehati tad varṣati / (1.8)
Par.?
vāg evāsya vāk // (1.9)
Par.?
ahar vā aśvaṃ purastān mahimānvajāyata / (2.1)
Par.?
tasya pūrve samudre yoniḥ / (2.2)
Par.?
rātrir enaṃ paścān mahimānvajāyata / (2.3)
Par.?
tasyāpare samudre yoniḥ / (2.4)
Par.?
etau vā aśvaṃ mahimānāv abhitaḥ saṃbabhūvatuḥ / (2.5)
Par.?
hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān / (2.6)
Par.?
samudra evāsya bandhuḥ samudro yoniḥ // (2.7)
Par.?
Duration=0.15683007240295 secs.