Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Creation of the world
Show parallels Show headlines
Use dependency labeler
Chapter id: 9101
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
naiveha kiṃcanāgra āsīt / (1.1) Par.?
mṛtyunaivedam āvṛtam āsīd aśanāyayā / (1.2) Par.?
aśanāyā hi mṛtyuḥ / (1.3) Par.?
tan mano 'kurutātmanvī syām iti / (1.4) Par.?
so 'rcann acarat / (1.5) Par.?
tasyārcata āpo 'jāyanta / (1.6) Par.?
arcate vai me kam abhūd iti / (1.7) Par.?
tad evārkasyārkatvam / (1.8) Par.?
kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda // (1.9) Par.?
āpo vā arkaḥ / (2.1) Par.?
tad yad apāṃ śara āsīt tat samahanyata / (2.2) Par.?
sā pṛthivy abhavat / (2.3) Par.?
tasyām aśrāmyat / (2.4) Par.?
tasya śrāntasya taptasya tejoraso niravartatāgniḥ // (2.5) Par.?
sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam / (3.1) Par.?
sa eṣa prāṇas tredhāvihitaḥ / (3.2) Par.?
tasya prācī dik śiro 'sau cāsau cermau / (3.3) Par.?
athāsya pratīcī dik puccham asau cāsau ca sakthyau / (3.4) Par.?
dakṣiṇā codīcī ca pārśve / (3.5) Par.?
dyauḥ pṛṣṭham antarikṣam udaram iyam uraḥ / (3.6) Par.?
sa eṣo 'psu pratiṣṭhitaḥ / (3.7) Par.?
yatra kvacaiti tad eva pratitiṣṭhaty evaṃ vidvān // (3.8) Par.?
so 'kāmayata dvitīyo ma ātmā jāyeteti / (4.1) Par.?
sa manasā vācaṃ mithunaṃ samabhavad aśanāyāṃ mṛtyuḥ / (4.2) Par.?
tad yad reta āsīt sa saṃvatsaro 'bhavat / (4.3) Par.?
na ha purā tataḥ saṃvatsara āsa / (4.4) Par.?
tam etāvantaṃ kālam abibhar yāvān saṃvatsaraḥ / (4.5) Par.?
tam etāvataḥ kālasya parastād asṛjata / (4.6) Par.?
taṃ jātam abhivyādadāt / (4.7) Par.?
sa bhāṇ akarot / (4.8) Par.?
saiva vāg abhavat // (4.9) Par.?
sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti / (5.1) Par.?
sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn / (5.2) Par.?
sa yadyad evāsṛjata tattad attum adhriyata / (5.3) Par.?
sarvaṃ vā attīti tad aditer adititvam / (5.4) Par.?
sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda // (5.5) Par.?
so 'kāmayata bhūyasā yajñena bhūyo yajeyeti / (6.1) Par.?
so 'śrāmyat / (6.2) Par.?
sa tapo 'tapyata / (6.3) Par.?
tasya śrāntasya taptasya yaśo vīryam udakrāmat / (6.4) Par.?
prāṇā vai yaśo vīryam / (6.5) Par.?
tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata / (6.6) Par.?
tasya śarīra eva mana āsīt // (6.7) Par.?
so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti / (7.1) Par.?
tato 'śvaḥ samabhavat / (7.2) Par.?
yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam / (7.3) Par.?
eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda / (7.4) Par.?
tam anavarudhyaivāmanyata / (7.5) Par.?
taṃ saṃvatsarasya parastād ātmana ālabhata / (7.6) Par.?
paśūn devatābhyaḥ pratyauhat / (7.7) Par.?
tasmāt sarvadevatyaṃ prokṣitaṃ prājāpatyam ālabhante / (7.8) Par.?
eṣa vā aśvamedho ya eṣa tapati / (7.9) Par.?
tasya saṃvatsara ātmā / (7.10) Par.?
ayam agnir arkaḥ / (7.11) Par.?
tasyeme lokā ātmānaḥ / (7.12) Par.?
tāv etāv arkāśvamedhau / (7.13) Par.?
so punar ekaiva devatā bhavati mṛtyur eva / (7.14) Par.?
apa punarmṛtyuṃ jayati / (7.15) Par.?
nainaṃ mṛtyur āpnoti / (7.16) Par.?
mṛtyur asyātmā bhavati / (7.17) Par.?
sarvam āyur eti / (7.18) Par.?
etāsāṃ devatānām eko bhavati // (7.19) Par.?
Duration=0.74695587158203 secs.