Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Zoology, hunting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8908
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trailokyaśreyase viṣṇoryanmitraṃ sāmparāyikam / (1.1) Par.?
sāpatnamindrasya ca tat vande gārutmataṃ mahaḥ // (1.2) Par.?
kāmaśāstrānabhijñānāṃ kāmaḥ kiṃ nu na gocaraḥ / (2.1) Par.?
tathāpi munibhiḥ śāstraṃ nirmitaṃ tattvasaṃvide // (2.2) Par.?
ā pāmaraprasiddho'pi tathaiva mṛgasārasaḥ / (3.1) Par.?
śyainikajñasya hṛdaye viśeṣānmudamṛcchati // (3.2) Par.?
iti sadrasaniṣpattyai śyainikaṃ saprayojanam / (4.1) Par.?
vivicyate mṛgayāyāḥ samāsavyāsayogataḥ // (4.2) Par.?
nṛṇāṃ prāgdṛṣṭabhogāptyai vinodā manaso mude / (5.1) Par.?
sṛṣṭā viśvasṛjā kārtsnyāt ke tān gaṇitumīśate // (5.2) Par.?
teṣu ye'ṣṭādaśa proktā vyasanānīti yān viduḥ / (6.1) Par.?
tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ // (6.2) Par.?
sevyamānāḥ sukhāyālaṃ bhavanti prāṇināṃ ca te / (7.1) Par.?
yathākālaṃ yathāpoṣaṃ viśeṣeṇa mahībhṛtām // (7.2) Par.?
vyasanānīti satataṃ śāstrakārairvininditāḥ / (8.1) Par.?
śrūyante cetihāsāśca tadraktabhraṃśasūcakāḥ // (8.2) Par.?
yadi sarvātmanāsevyāḥ smarasmerālasekṣaṇāḥ / (9.1) Par.?
punnāmno narakāt trātrī bhavet kva janiraurasī // (9.2) Par.?
niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam / (10.1) Par.?
kva māṃsājinaśṛṅgādi labhyate vidhinoditam // (10.2) Par.?
ajīrṇādyāmayadhvaṃso divāsvapnaniṣevaṇāt / (11.1) Par.?
trivargasādhanasyeha jāyate vapuṣastathā // (11.2) Par.?
tasmāt sarvātmanā tyājyaḥ saṅga eveti niścayaḥ / (12.1) Par.?
bandhaḥ saṅgena bhavatītyeva bhāgavatoktayaḥ // (12.2) Par.?
karmamātraparityāgaḥ sa tu mokṣāya kevalam / (13.1) Par.?
jātyuktakarmācaraṇaṃ trivargāya kileṣyate // (13.2) Par.?
sa sannyāsastu sidhyeta manovākkāyakarmabhiḥ / (14.1) Par.?
kṛtena tena jāyeta brahma vācāmagocaram // (14.2) Par.?
yadi niḥśreyase saṅgajihāsā karmaṇāmbhavet / (15.1) Par.?
jantoḥ sukṛtapuñjena tadā sannyāsamācaret // (15.2) Par.?
kṣayahetuśca bhogo'pi śrūyate karmaṇāṃ yathā / (16.1) Par.?
siṣeve viṣayān jñānī saubharirbandhamuktaye // (16.2) Par.?
tathāca gāthāḥ śrūyante pitṛbhiḥ samudāhṛtāḥ / (17.1) Par.?
viraktasya ruceḥ samyakśreyase hṛdayaṃgamāḥ // (17.2) Par.?
pūrvakarma kṛtaṃ bhogaiḥ kṣīyate'harniśaṃ tathā / (18.1) Par.?
sukhaduḥkhaiḥ svakairvatsa puṇyāpuṇyātmakaṃ nṛṇām // (18.2) Par.?
kṣīṇādhikāro dharmajñastataḥ śamamavāpsyasi / (19.1) Par.?
tathā bhāgavataṃ vākyaṃ śrūyate cārjunaṃ prati // (19.2) Par.?
kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ / (20.1) Par.?
śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ // (20.2) Par.?
śāstrāntare'pi bhūyasyaḥ śrūyante tattvavādinām / (21.1) Par.?
gṛhāśramācāravatāṃ karmasaṃprerikā giraḥ // (21.2) Par.?
nyāyāgatadhanastattvajñānaniṣṭho'tithipriyaḥ / (22.1) Par.?
śrāddhakṛt satyavādī ca gṛhastho'pi vimucyate // (22.2) Par.?
ityādivedavacanaiḥ karmajānāmapīṣyate / (23.1) Par.?
bhogaḥ phalānāṃ prāptānāṃ sa tu saṃgavivarjitaḥ // (23.2) Par.?
śrūyate janako rājā prajāpālanatatparaḥ / (24.1) Par.?
bhuñjan bhogān muktipātramasaktistatra kāraṇam // (24.2) Par.?
ayamapyapavargasya mārgaḥ prakṛtisundaraḥ / (25.1) Par.?
svajātyuktābhicaraṇāt svargastu sulabho nṛṇām // (25.2) Par.?
svargyaṃ yaśasyamāyuṣyaṃ karma kurvīta tatparaḥ / (26.1) Par.?
kurvanneveha karmāṇītyādi vede'pi niścayaḥ // (26.2) Par.?
sukṛtaiḥ prāpyate sampat sā ca bhogāya ceṣyate / (27.1) Par.?
sa bhogo'ṣṭādaśavidhairvyasanaiścānubadhyate // (27.2) Par.?
pṛthak tebhyo bhīmarūpo na kutrāpi pratīyate / (28.1) Par.?
bhakṣyasrakcandanāderyaḥ so'pi tādarthakaḥ smṛtaḥ // (28.2) Par.?
ato vasantavarṣartucandanendūdayādayaḥ / (29.1) Par.?
mude kāntopagūḍhānāmudvegāya viyoginām // (29.2) Par.?
dharmadrumasya phalamarthamudīrayanti śāstreṣu niścitadhiyo hi yathāgamena / (30.1) Par.?
taṃ dānabhogavidhaye sujano niyuṅkte samyak tayoḥ pariṇatiḥ suṣamānupaiti // (30.2) Par.?
iti śrīkūrmācalādhipatirudradevaviracite śyainike śāstre karmānuṣañjanaḥ prathamaḥ paricchedaḥ // (31.1) Par.?
Duration=0.12105703353882 secs.