UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9525
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā // (1)
Par.?
vṛdhavan mahadvat // (2) Par.?
mahadvaddhyetad ahaḥ // (3)
Par.?
tā vā etā aśītayaḥ saṃśastāḥ saptaviṃśatiśatāny ṛcāṃ sampadyante // (4)
Par.?
sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇāṃ tad aśītibhiḥ saṃvatsarasyāhorātrāṇy āpnoti // (5)
Par.?
sāmanidhanair haike gāyatrīr uṣṇihaḥ sampādayanti // (6)
Par.?
caturakṣarāṇyu haike punar ādadate // (7)
Par.?
bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti // (8)
Par.?
tathā tā gāyatrīr uṣṇihaḥ sampadyante // (9)
Par.?
atraiva sampannam // (11)
Par.?
indrāya sāma gāyateti // (12)
Par.?
tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti // (13)
Par.?
Duration=0.19212603569031 secs.