UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9058
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sā nitambinī anyedyuścalitā / (1.1)
Par.?
śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā / (1.2)
Par.?
yadyāyāte patau vetsi dhanaśrīriva bhāṣitum // (1.3)
Par.?
prabhāvatyāha kimetat / (2.1)
Par.?
śukaḥ prāha asti padmāvatī purī / (2.2)
Par.?
tatra dhanavālo nāma vaṇik / (2.3)
Par.?
tasya bhāryā prāṇebhyo 'pi priyā dhanaśrīrnāma / (2.4) Par.?
tacca mithunaṃ parasparaṃ snehanirbharaṃ krīḍati / (2.5)
Par.?
anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma / (2.6)
Par.?
sā ca tasmingate saṃsthiteva gṛhasthitā / (2.7)
Par.?
na snāti na ca sā bhuṅkte na jalpati sakhīsamam / (2.8)
Par.?
nirastāśeṣasaṃskārā svadehe 'pi parāṅmukhī // (2.9)
Par.?
malayānilamārūḍhaḥ kokilālāpaḍiṇḍimaḥ / (3.1)
Par.?
mallikāmodadūtaśca madhupāravamaṅgalaḥ // (3.2)
Par.?
anyadā tu samāyāto vasantaḥ kālarāṭ kṣitau / (4.1)
Par.?
mano 'pi vikriyāṃ yasminyāti saṃyamināṃ kila // (4.2)
Par.?
tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda / (5.1)
Par.?
sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca mā vyarthaṃ vidhehi / (5.2)
Par.?
yataḥ vādyate śṛṇu rambhoru kokilārāvaḍiṇḍimaḥ / (5.3)
Par.?
madanasya nṛpasyeva vasantena dharātale // (5.4)
Par.?
muñcantu māninaḥ sarve mānaṃ sevantu vallabhāḥ / (6.1)
Par.?
gatvaraṃ yauvanaṃ loke jīvitaṃ ca tathā calam // (6.2)
Par.?
tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi / (7.1)
Par.?
yattvayā bhavati tat śīghraṃ vidhehi / (7.2)
Par.?
tatastayā sā narāntareṇa yojitā / (7.3)
Par.?
yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā / (7.4)
Par.?
tatkāle ca patirdeśāntarādājagāma / (7.5)
Par.?
tadā sā kathaṃ bhavatviti praśnaḥ / (7.6)
Par.?
śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate / (7.7)
Par.?
tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa / (7.8)
Par.?
evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām / (7.9)
Par.?
tena pūjayatā veṇīṃ dṛṣṭvā uktaṃ kimidamiti / (7.10)
Par.?
tayoktaṃ mayopayācitamāsīt / (7.11)
Par.?
yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi / (7.12)
Par.?
tadadhunā mayā kṛtam / (7.13)
Par.?
sa ca mugdho devīṃ namaskṛtya tāṃ bahu mānayāmāsa / (7.14)
Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (7.15)
Par.?
Duration=0.3713800907135 secs.