Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hunting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athedānīṃ mṛgavyā tu samāsavyāsayogataḥ / (1.1) Par.?
ekāpi cāṣṭadhā saiṣā bahudhātra nirūpyate // (1.2) Par.?
āmiṣādyarthasaṃsiddhyai naikopāyaiḥ sukhāya ca / (2.1) Par.?
hiṃsanaṃ prāṇimātrasya mṛgayeti pracakṣate // (2.2) Par.?
hiṃsanaṃ prāṇināṃ yatra tatra doṣaparamparā / (3.1) Par.?
yāgīyāḥ paśavaḥ proktā grāmyāraṇyāścaturdaśa // (3.2) Par.?
eṣām aprokṣitānāṃ ca hiṃsā doṣāya jāyate / (4.1) Par.?
asmin arthe purā ślokā yathā dvaipāyanoditāḥ // (4.2) Par.?
pāṇḍukindamasaṃvāde mṛgahiṃsāprasaṃgataḥ / (5.1) Par.?
śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā // (5.2) Par.?
rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitumarhasi / (6.1) Par.?
achadmanā māyayā vā mṛgāṇāṃ vadha iṣyate // (6.2) Par.?
agastyaḥ satramāsīnaścacāra mṛgayāṃ ṛṣiḥ / (7.1) Par.?
āraṇyān sarvadaivatyān paśūn prokṣan mahāvane // (7.2) Par.?
agastyaprokṣaṇāddhiṃsā mṛgavyāyāṃ na vartate / (8.1) Par.?
grāmyāṇāṃ prokṣaṇaṃ śastaṃ yāgādiṣu yathāvidhi // (8.2) Par.?
āraṇyānāṃ hyagastyasya prokṣācchasyate vadhaḥ / (9.1) Par.?
śrūyante cetihāsāśca rājñāṃ tasyā niṣevane // (9.2) Par.?
vyāyāmāccopaghātācca pratyutāyāsavedanam / (10.1) Par.?
yatra tatra sukhāyeti vyarthaṃ cet tatra kathyate // (10.2) Par.?
yathā prasahya māninyāścumbanāliṅganādikam / (11.1) Par.?
āyāsasādhyamapyantarna nāma mudamañcati // (11.2) Par.?
prahāro nakhadantāder yathaiva smarasaṃgare / (12.1) Par.?
upaghātastathaivātra rasāveśān na vā ruje // (12.2) Par.?
iti siddhaṃ lakṣaṇaṃ hi mṛgayāyāḥ puroditam / (13.1) Par.?
tasyāḥ kilāṣṭabhedānāṃ vivecanamathocyate // (13.2) Par.?
haramūrtir ivāvasthābhedādekaiva kāminī / (14.1) Par.?
yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā // (14.2) Par.?
āśvīnānyā sajālānyā kālyānyā yāvaśī parā / (15.1) Par.?
sāpekṣānyā padaprekṣā tathā śvagaṇikā parā // (15.2) Par.?
śyenapātāṣṭamī caitāḥ krameṇa parikīrtitāḥ / (16.1) Par.?
svalakṣaṇam athaiṣāṃ hi tathākartavyatocyate // (16.2) Par.?
turagaiḥ sādhanībhūtair vidravantaḥ śarādibhiḥ / (17.1) Par.?
vadhyante hi mṛgā yasyāṃ sāśvīnā rasaśevadhiḥ // (17.2) Par.?
avṛkṣakardamagrāvā nīrandhrā bhūḥ praśasyate / (18.1) Par.?
kālaśca śiśirārdhāntād ā jyaiṣṭhārdham apīṣyate // (18.2) Par.?
tasyāḥ susevanānmedaśchedo vapuṣi lāghavam / (19.1) Par.?
balāśopacayo dārḍhyam antarāgneśca pāṭavam // (19.2) Par.?
kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā / (20.1) Par.?
calalakṣyādinaipuṇyam utsāhaparivardhanam // (20.2) Par.?
svasattvodbhāvanaṃ jñānaṃ sattvānāṃ cittaceṣṭite / (21.1) Par.?
ityādikaguṇotkarṣo jāyate cātmasampade // (21.2) Par.?
tathā dharmmārjanamapi vṛkavyāghrādihiṃsanāt / (22.1) Par.?
vadhena hariṇādīnāṃ śasyādīnāṃ ca rakṣaṇāt // (22.2) Par.?
naikakarmmopayogyānāmaṭavīnāṃ nirīkṣaṇāt / (23.1) Par.?
vitrāsanācca caurāṇāṃ tathāṭavikarañjanāt // (23.2) Par.?
tathārthopārjjanaṃ mattahastigaṇḍānubandhanāt / (24.1) Par.?
viṣāṇājinakastūrimaṇipakṣādyupārjjanāt // (24.2) Par.?
varāhalāvikādīnāṃ sanmāṃsābhyavahārataḥ / (25.1) Par.?
udriktasattvasampattyā kāmodreko'pi puṣkalaḥ // (25.2) Par.?
raso'bhimāno 'haṃkāraḥ kāmasarvasvam ucyate / (26.1) Par.?
ato mṛgavyāśrāntasya candanādyanulepanam // (26.2) Par.?
gātrasaṃvāhanaṃ hastapallavaiśca mṛgīdṛśām / (27.1) Par.?
pānakaṃ pañcasārādi tālavṛntānilā muhuḥ // (27.2) Par.?
manaso hyabhimānena yathā sambandhamṛcchati / (28.1) Par.?
anyadā na tathā yena tena kāmaikavedanam // (28.2) Par.?
strīmṛgavyābhidā kāpi rasapuṣṭau ca dṛśyate / (29.1) Par.?
śāstrakāraiḥ kilaitāvān sūkṣmabhedastu darśitaḥ // (29.2) Par.?
ābhyāsikī samprayoge prītiścānuttamā ratau / (30.1) Par.?
vibhāvāścānubhāvāśca rasādhikyāttayoḥ samāḥ // (30.2) Par.?
saṃyogaviprayogābhyāṃ vilokyante yathāyatham / (31.1) Par.?
teṣāṃ strīviṣaye vyāso nāṭyālaṃkāranirmitau // (31.2) Par.?
kāmaśāstrādiṣu mahān dṛśyate tena nocyate / (32.1) Par.?
mṛgayāyāstu saṃkṣepāt parijñānāya kathyate // (32.2) Par.?
mokturdūrācchakuntādergrahaḥ śyenādibhiḥ kṛtaḥ / (33.1) Par.?
dhanvinaśca haṭhāllakṣye śarasiddhiścalācale // (33.2) Par.?
vyañjayatyuttamāṃ prītiṃ aśruromāñcagadgadaiḥ / (34.1) Par.?
vicyutiścāpi tasyaiva viyogenāpadiśyate // (34.2) Par.?
vitarkasmṛtivaivarṇyavilāpādikarī yataḥ / (35.1) Par.?
ityādyūhyamataḥ sāmyaṃ mṛgayāyāstathā striyaḥ / (35.2) Par.?
tenaiṣāpi trivargasya sādhanāya praśasyate // (35.3) Par.?
sambhūya sāvakāśena prasāryānilasammukham / (36.1) Par.?
balaṃ mṛgābhisāreṇa sānāyāsena sidhyati // (36.2) Par.?
khaḍgābhisaraṇe śastaḥ pañcaṣā eva sādinaḥ // (37.1) Par.?
vaśyāsturaṃgāḥ śasyante śikṣitā ye gatāgate / (38.1) Par.?
tvarayā pṛṣṭhato vedhyaḥ kṣudraśaktyā tu sādinā // (38.2) Par.?
parāvṛtto yadi bhavettadāsya purayāyinā / (39.1) Par.?
viśrambhāttu nijāśvasya sādinā bhāvyamañjasā // (39.2) Par.?
tasyābhisāre cānyena vedhyo bhavati pṛṣṭhataḥ / (40.1) Par.?
athavā pārśvato vāṇairvedhyaḥ śreṣṭhadhanurddharaiḥ // (40.2) Par.?
dṛptaṃ mṛgendramapi ca taralāśvaistu dhanvinaḥ / (41.1) Par.?
lakṣyālakṣyeṇa lakṣyeṇa mārjjāramiva nighnate // (41.2) Par.?
sā sajālā kūṭavṛttyā yasyāṃ nighnanti vai mṛgān / (42.1) Par.?
matsyaśaṅkhodrasūktīnāṃ bandhanaṃ cāpi kurvate // (42.2) Par.?
narāstasyāṃ sādhanānāmānantyamupalakṣyate / (43.1) Par.?
niṣādaprāyanīceṣu sthitistasyā vilokyate // (43.2) Par.?
gajabandhādisaukaryyasiddhaye sātiricyate / (44.1) Par.?
kāraṇīyā nṛpaiḥ sā tu mahodayakarī yataḥ // (44.2) Par.?
chadmācaraṇamapyatra na doṣāyānubadhyate / (45.1) Par.?
asmin arthe vālivadhe yathā vālmīkinodanā // (45.2) Par.?
vāgurābhiśca kūṭaiśca pāśaiśca vividhair narāḥ / (46.1) Par.?
praticchannā adṛśyāśca gṛhṇanti bahavo'dbhutam / (46.2) Par.?
vidhyanty abhimukhāścāpi mṛgayādharmmakovidāḥ // (46.3) Par.?
kuraṅgāṃśca kuraṅgāśca pakṣiṇaścāpi pakṣiṇaḥ / (47.1) Par.?
badhnanti śikṣāyogena sajālāntargataiva sā // (47.2) Par.?
kālyā saṃkālya bahubhiḥ pṛṣṭhato'nyaiḥ purasthitaiḥ / (48.1) Par.?
sādhyate yā pṛthaklīnaiścaturdhā sā tu bhidyate // (48.2) Par.?
tāroccāraiḥ kālyamānā purovātaṃ dvibhis tribhiḥ / (49.1) Par.?
trikīrṇamokṣairhanyante eṇā sā bahukarṇikā // (49.2) Par.?
pṛṣṭhato nibiḍībhūtaiḥ kālyante yatra vai mṛgāḥ / (50.1) Par.?
badhyante pādapacchannairyatra sā mūlalagnikā // (50.2) Par.?
sudūrād vartulībhūya kramāt saṃkocamāgataiḥ / (51.1) Par.?
ekatra pratisaṃruddhā naikajātyudbhavā mṛgāḥ // (51.2) Par.?
vadhyante karavālādyair bahubhir yatra naikadhā / (52.1) Par.?
mahākālyeti sā proktā sidhyate sā nṛpādibhiḥ // (52.2) Par.?
aparā gajakālyeti sādhyate sāśvasādibhiḥ / (53.1) Par.?
grīṣmartāveva viralībhūtavāryuparodhanāt // (53.2) Par.?
caturvvidhāyāḥ kālyāyāḥ sādhane kuśalā janāḥ / (54.1) Par.?
yujyante kālane mokṣe śarāṇāṃ cānyathā nṛṇām / (54.2) Par.?
vṛthāyāso bhaveddhvaṃsaḥ svīyeṣvevānudṛśyate // (54.3) Par.?
niryātayavaśasyādispandanāmātrasūcitāḥ / (55.1) Par.?
vadhyante yatra vai vadhyā yāvaśī sā prakīrtitā // (55.2) Par.?
dvitrairevāśvavāraiśca śaramokṣaviśāradaiḥ / (56.1) Par.?
sā sidhyati śainaścārāt śasyaspandopalakṣaṇāt // (56.2) Par.?
cātyāyāsakarī sā tu pramodāyopajāyate // (57.1) Par.?
mṛgādyapekṣāmālambya līno yatraika eva vā / (58.1) Par.?
dhanvī vidhyati digdhena sā sāpekṣā smṛtā budhaiḥ // (58.2) Par.?
vibhītakādau kṣetre vā nipāne sā tu sidhyati / (59.1) Par.?
gośavādiṣu siṃhādervadhāya sukhasiddhidā // (59.2) Par.?
padamārgānusāreṇa vadhyante yatra vai mṛgāḥ / (60.1) Par.?
padaprekṣā ca sā proktā dvidhā sāpi prayujyate // (60.2) Par.?
kukkuraiḥ parito'nviṣya ciramāyāsya karkaśam / (61.1) Par.?
vadhyate hi mṛgo yasyāṃ śvapadaprekṣikā hi sā // (61.2) Par.?
yatra dhanvī prayatnena svayamanviṣya kauśalāt / (62.1) Par.?
suptaṃ suptotthitaṃ vāpi hanti sā pūrvaśabditā // (62.2) Par.?
te ca dve saikataprāye sānūpe vātha yatnataḥ / (63.1) Par.?
varṣarttāvatisidhyete cānyadātiśramāt punaḥ // (63.2) Par.?
ūṣarādisthale yasyāṃ lakṣyīkṛtyopavāhitāḥ / (64.1) Par.?
gṛhṇanti śaśakādīṃś ca śvānaḥ śvagaṇikā smṛtā // (64.2) Par.?
śunāṃ sukhaparikṣepaḥ siddhyasiddhī śaśaplutau / (65.1) Par.?
patanotpatanābhyāṃ dve hāsyapuṣṭividhāyike // (65.2) Par.?
teṣāṃ ca ghurghuroddāmarāviṇi pratidhāvatām / (66.1) Par.?
kāle tadraudraparyāptair dantādanti nakhānakhi // (66.2) Par.?
dviśastriśaḥ sāvakāśādrajjumokṣaviśāradaiḥ / (67.1) Par.?
lakṣyamuddiśya ca śunāṃ mokas tatsiddhikārakaḥ // (67.2) Par.?
tasyāṃ śarāṇāṃ sahasā mokṣo nānyatra śasyate / (68.1) Par.?
bādhamānam apāsyaikaṃ kolaṃ kauleyasiddhaye // (68.2) Par.?
daṇḍāpi sā tvarthayuktā prayoktavyā śaśādiṣu / (69.1) Par.?
evaṃ sāpi pramodānāmāspadaṃ parikīrtyate // (69.2) Par.?
asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ / (70.1) Par.?
moko'tirasakṛd yena rajjvā moko'pi sa smṛtaḥ // (70.2) Par.?
yasyāṃ tantrairdvidhā muktāḥ patatriṣu patanti ca / (71.1) Par.?
śyenāḥ sātīva rasabhūḥ śyenapāteti kathyate // (71.2) Par.?
śyenapātā mṛgavyeti svairaṃ vānyasya vā bhavet / (72.1) Par.?
svairamāraṇyakānāṃ cet mṛgavyeti nirarthakam // (72.2) Par.?
mṛgān śaśādā gṛhṇantītyevaṃ yadi sadarthakam / (73.1) Par.?
tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate // (73.2) Par.?
yatrānekārthamasakṛt mṛgyante prāṇinaḥ parāḥ / (74.1) Par.?
sā mṛgavyeti nirdiṣṭā sā tiraścāṃ na vidyate // (74.2) Par.?
te tu svodaraparyyāptimātramāṃsāya kevalam / (75.1) Par.?
hiṃsanti na tu caiteṣāṃ artho'nyatrānubadhyate // (75.2) Par.?
na kevalaṃ mṛgavyāyā hyartho māṃsārthamātrakaḥ / (76.1) Par.?
yato muktājinādīnāṃ kastūryādeḥ samudbhavaḥ // (76.2) Par.?
dṛśyante hastibandhāśca tena nānārthasiddhaye / (77.1) Par.?
anviṣyate prāṇijātaṃ mṛgayetyucyate tataḥ // (77.2) Par.?
ato nṛbhiḥ prayuktānāṃ teṣāṃ pāto'tra kathyate / (78.1) Par.?
tenāṣṭamī mṛgavyaiṣā śyenapātā nirūpitā // (78.2) Par.?
etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye / (79.1) Par.?
te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt // (79.2) Par.?
iti śrīrudradevaviracite śyainike śāstre mṛgayāvivecanastṛtīyaḥ paricchedaḥ // (80.1) Par.?
Duration=0.24853897094727 secs.