UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9109
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dṛptabālākir hānūcāno gārgya āsa / (1.1)
Par.?
sa hovācājātaśatruṃ kāśyaṃ brahma te bravāṇīti / (1.2)
Par.?
sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti // (1.3)
Par.?
sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti / (2.1)
Par.?
sa hovācājātaśatrur mā maitasmin saṃvadiṣṭhāḥ / (2.2)
Par.?
atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti / (2.3)
Par.?
sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati // (2.4)
Par.?
sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti / (3.1)
Par.?
sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ / (3.2)
Par.?
bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti / (3.3)
Par.?
sa ya etam evam upāste 'harahar sutaḥ prasuto bhavati / (3.4)
Par.?
nāsyānnaṃ kṣīyate // (3.5)
Par.?
sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti / (4.1)
Par.?
sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ / (4.2)
Par.?
tejasvīti vā aham etam upāsa iti / (4.3)
Par.?
sa ya etam evam upāste tejasvī ha bhavati / (4.4)
Par.?
tejasvinī hāsya prajā bhavati // (4.5)
Par.?
sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti / (5.1)
Par.?
sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ / (5.2)
Par.?
pūrṇam apravartīti vā aham etam upāsa iti / (5.3)
Par.?
sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate // (5.4)
Par.?
sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti / (6.1)
Par.?
sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ / (6.2)
Par.?
indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti / (6.3)
Par.?
sa ya etam evam upāste jiṣṇur hāparājiṣṇur bhavaty anyatastyajāyī // (6.4)
Par.?
sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti / (7.1)
Par.?
sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ / (7.2)
Par.?
viṣāsahir iti vā aham etam upāsa iti / (7.3)
Par.?
sa ya etam evam upāste viṣāsahir ha bhavati / (7.4)
Par.?
viṣāsahir hāsya prajā bhavati // (7.5)
Par.?
sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti / (8.1)
Par.?
sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ / (8.2)
Par.?
pratirūpa iti vā aham etam upāsa iti / (8.3)
Par.?
sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam / (8.4)
Par.?
atho pratirūpo 'smāj jāyate // (8.5)
Par.?
sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti / (9.1)
Par.?
sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ / (9.2)
Par.?
rociṣṇur iti vā aham etam upāsa iti / (9.3)
Par.?
sa ya etam evam upāste rociṣṇur ha bhavati / (9.4)
Par.?
rociṣṇur hāsya prajā bhavati / (9.5)
Par.?
atho yaiḥ saṃnigacchati / (9.6)
Par.?
sarvāṃs tān atirocate // (9.7)
Par.?
sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti / (10.1)
Par.?
sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ / (10.2)
Par.?
asur iti vā aham etam upāsa iti / (10.3)
Par.?
sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti / (10.4)
Par.?
nainaṃ purā kālāt prāṇo jahāti // (10.5)
Par.?
sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti / (11.1)
Par.?
sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ / (11.2)
Par.?
dvitīyo 'napaga iti vā aham etam upāsa iti / (11.3)
Par.?
sa ya etam evam upāste dvitīyavān ha bhavati / (11.4)
Par.?
nāsmād gaṇaś chidyate // (11.5)
Par.?
sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti / (12.1)
Par.?
sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ / (12.2)
Par.?
mṛtyur iti vā aham etam upāsa iti / (12.3)
Par.?
sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti / (12.4)
Par.?
nainaṃ purā kālān mṛtyur āgacchati // (12.5)
Par.?
sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti / (13.1)
Par.?
sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ / (13.2)
Par.?
ātmanvīti vā aham etam upāsa iti / (13.3)
Par.?
sa ya etam evam upāsta ātmanvī ha bhavati / (13.4)
Par.?
ātmanvinī hāsya prajā bhavati / (13.5)
Par.?
sa ha tūṣṇīm āsa gārgyaḥ // (13.6)
Par.?
sa hovācājātaśatruḥ etāvan nū3 iti / (14.1)
Par.?
etāvaddhīti / (14.2)
Par.?
naitāvatā viditaṃ bhavatīti / (14.3)
Par.?
sa hovāca gārgyaḥ upa tvāyānīti // (14.4) Par.?
sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti / (15.1)
Par.?
vy eva tvā jñapayiṣyāmīti / (15.2)
Par.?
taṃ pāṇāv ādāyottasthau / (15.3)
Par.?
tau ha puruṣaṃ suptam ājagmatuḥ / (15.4)
Par.?
tam etair nāmabhir āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti / (15.5)
Par.?
sa nottasthau / (15.6)
Par.?
taṃ pāṇināpeṣaṃ bodhayāṃcakāra / (15.7)
Par.?
sa hottasthau // (15.8)
Par.?
sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti / (16.1)
Par.?
tad u ha na mene gārgyaḥ // (16.2)
Par.?
sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete / (17.1)
Par.?
tāni yadā gṛhṇāti / (17.2)
Par.?
atha haitat puruṣaḥ svapiti nāma / (17.3)
Par.?
tad gṛhīta eva prāṇo bhavati / (17.4)
Par.?
gṛhītā vāk / (17.5)
Par.?
gṛhītaṃ cakṣuḥ / (17.6)
Par.?
gṛhītaṃ śrotram / (17.7)
Par.?
gṛhītaṃ manaḥ // (17.8)
Par.?
sa yatraitat svapnyayā carati te hāsya lokāḥ / (18.1)
Par.?
tad uteva mahārājo bhavaty uteva mahābrāhmaṇaḥ / (18.2)
Par.?
utevoccāvacaṃ nigacchati / (18.3)
Par.?
sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate // (18.4)
Par.?
atha yadā suṣupto bhavati / (19.1)
Par.?
yadā na kasyacana veda / (19.2)
Par.?
hitā nāma nāḍyo dvāsaptatiḥ sahasrāṇi hṛdayāt purītatam abhipratiṣṭhante / (19.3)
Par.?
tābhiḥ pratyavasṛpya purītati śete / (19.4)
Par.?
sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta / (19.5)
Par.?
evam evaiṣa etacchete // (19.6)
Par.?
sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti / (20.1)
Par.?
tasyopaniṣat satyasya satyam iti / (20.2)
Par.?
prāṇā vai satyaṃ teṣām eṣa satyam // (20.3)
Par.?
Duration=0.71093320846558 secs.