Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8935
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mokādyācārasampannā śyainalakṣaṇalakṣitā / (1.1) Par.?
viśrambhaṇādyupāyaiśca vihitā sā nigadyate // (1.2) Par.?
hastamuṣṭiprabhedena moko dvividha ucyate / (2.1) Par.?
yatrāṅgulībhiḥ sarvābhiḥ śyainapatpāśapīḍanam // (2.2) Par.?
vidhāya kriyate moko hastamokaḥ sa ucyate / (3.1) Par.?
kuhyādiṣv ayamevokto vāsādiṣvapi śasyate // (3.2) Par.?
vastrāntaritamāveśya talopari yathābalam / (4.1) Par.?
asaṅgavat parīkṣepo muṣṭimokaḥ prakīrtitaḥ // (4.2) Par.?
asaktaṃ laghu sollāsaṃ gatānugatamañjasā / (5.1) Par.?
praśasyate dvidhā moko dūre dūre yathāyatham // (5.2) Par.?
teṣāṃ viśrambhaṇaṃ pūrvaṃ yathāvadiha kathyate / (6.1) Par.?
ādau vimudrayennetre sīvanena vicakṣaṇaḥ // (6.2) Par.?
yathā na mukhamīkṣeta yathā vā pratiśīrṣakaiḥ / (7.1) Par.?
śabdaṃ ca śrāvayennaiva yāvaddivasapañcakam // (7.2) Par.?
tataḥ pratiniśaṃ kiṃcit sāloke dīpikādibhiḥ / (8.1) Par.?
netre nirmudrya pānīye kṣālayet sukhaśītale // (8.2) Par.?
kiṃcit kiṃcit paricayaṃ kārayet śrāvayet vacaḥ / (9.1) Par.?
evaṃ krameṇa hastādisparśairvākyopalālanaiḥ // (9.2) Par.?
vibhaktakāle pānīyamāṃsadānena sāntvanaiḥ / (10.1) Par.?
chāyātapopaśamanaiḥ kramānnetropamocanaiḥ // (10.2) Par.?
kṛtvā raktāparaktatvaṃ jñeyaṃ caiṣāṃ viceṣṭitaiḥ / (11.1) Par.?
netre nimīlya tiṣṭhanti caikapādena vai yadā // (11.2) Par.?
cañcvā kaṇḍūyanaṃ caiva pakṣapālyorvidhūnanam / (12.1) Par.?
āsyāvalokane saumyāṃ dṛṣṭiṃ saṃcārayanti ca // (12.2) Par.?
tadā raktāstu vijñeyā viraktāstvanyathā tu te / (13.1) Par.?
raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ // (13.2) Par.?
krameṇa vardhayed bhūmimāhvayecca dviśaḥ triśaḥ / (14.1) Par.?
yadāhvāne no vilambaṃ kuryus tiryaṅ na vā gatim // (14.2) Par.?
na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet / (15.1) Par.?
tato vṛkṣādyupari ca prakṣipyāhvāyayet kramāt // (15.2) Par.?
kalaviṅkakapotādipatatrigrahaṇaṃ punaḥ / (16.1) Par.?
kārayet pūrvasaṃskārasmāraṇāya yathāyatham // (16.2) Par.?
krameṇānena ye na syurvaśyāstān atijāgaraiḥ / (17.1) Par.?
atyantakarasaṃyogaiḥ karṣaṇaiścānayedvaśam // (17.2) Par.?
teṣāṃ jātyanurūpā ca rañjanāya kriyā matā / (18.1) Par.?
ato 'nuvakṣye śyenānāṃ pṛthagjātivivecanam // (18.2) Par.?
kṛṣṇākṣā pāṭalākṣā ca jātī dve prasphuṭāntare / (19.1) Par.?
tayoścāvāntarā bhedā lakṣyante'nye'pi bhūriśaḥ // (19.2) Par.?
teṣāṃ nāmāni kathyante jātānāṃ jātimukhyayoḥ / (20.1) Par.?
kuhīśaśādacarakavaharīlagarās tathā // (20.2) Par.?
tathānyā pakṣakalikā tathā turumutī parā / (21.1) Par.?
puṃvyaktayaśca tatsaṃkhyāḥ kṛṣṇākṣājātijo gaṇaḥ // (21.2) Par.?
eṣo 'tijāgaraiḥ sādhyaḥ sapānīyāmiṣāśanaḥ / (22.1) Par.?
kāryo mukhe śilākṣepastathā hastādidaṃśane // (22.2) Par.?
viśrambhaścākṣuṣaścāsya kṣiprameva prajāyate / (23.1) Par.?
ābhyantarastu kṛcchreṇa tasmād yuktyā vaśaṃ nayet // (23.2) Par.?
āhvānaṃ pakṣabandhena vāsasā vā prakalpayet / (24.1) Par.?
āgate deyamaśanaṃ yathā nāśā vihanyate // (24.2) Par.?
vāgdaṇḍaiś cārthadaṇḍaiś ca kiṃcid āśvāsanais tathā / (25.1) Par.?
sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā // (25.2) Par.?
atipuṣṭastu vikṛtimaśaktim atikarṣitaḥ / (26.1) Par.?
sampadyate yathā nīcastathaivaiṣa gaṇaḥ smṛtaḥ // (26.2) Par.?
pratyāśāvarddhanopāyair dānaiḥ karmmānurūpataḥ / (27.1) Par.?
rañjitā rañjanāyālaṃ bhṛtyā iva bhavanti te // (27.2) Par.?
dūrāhvāne dūrapāte sthūlalakṣyavinigrahe / (28.1) Par.?
praśasta eṣa hi gaṇo dvitīyaḥ kathyate'dhunā // (28.2) Par.?
patraṃ vājaśchada iti paryāyakathanoktayaḥ / (29.1) Par.?
bhavanti tena sāmānyaṃ vājavattvaṃ patatriṇām // (29.2) Par.?
yathāśvatthāmni karṇe ca bhīṣme pārthe ca rukmiṇi / (30.1) Par.?
sāmānye savyasācitve vaiśiṣṭyād arjune 'bhidhā // (30.2) Par.?
tathaiva vājavattve'pi sāmānye sarvapakṣiṇām / (31.1) Par.?
śyene patrīti vājīti śabdo vaiśiṣṭyasūcakaḥ // (31.2) Par.?
vājā vāsā vesarāśca sicānāśca caturvidhāḥ / (32.1) Par.?
jūrāśceṭā dhūtiṭunāstathā puṃvyaktayas tvamī // (32.2) Par.?
ubhayorgaṇayoścaiṣāṃ strīṇāṃ prādhānyam ūrjitam / (33.1) Par.?
saṃsthāne sāhase mūlye pakṣapātādisauṣṭhave / (33.2) Par.?
vājādyāśca pradhānatvāt puṃliṅge vyapadeśitāḥ // (33.3) Par.?
vājinaḥ pañcadhā teṣāṃ pṛthaklakṣaṇamucyate / (34.1) Par.?
kṛśākṛtirbalākākṣaḥ śvetakṛṣṇakapardikaḥ // (34.2) Par.?
bhavatyaṅge tathorvośca sukhasādhyaḥ prakīrtitaḥ / (35.1) Par.?
yaś cakravākasaṃsthānaś cakrāṅgaḥ sa ca kīrtitaḥ // (35.2) Par.?
pralambaḥ kṛṣṇasaṃsthānaḥ kaṅkābhaḥ kālakaḥ smṛtaḥ / (36.1) Par.?
cirādviśrambhamabhyeti surakto'pi virajyate // (36.2) Par.?
yaḥ sarvāṅge himaprakhyo haṃsavājaḥ sa kathyate / (37.1) Par.?
sa yatra pūjitastiṣṭhet kalyāṇaṃ tatra jāyate // (37.2) Par.?
taṃ prayatnena rakṣettu nākṣveḍādiṣu yojayet / (38.1) Par.?
tasya sparśena naśyanti jvarāścāturthikādayaḥ // (38.2) Par.?
yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu / (39.1) Par.?
jāyate vājarājo'sau mahārāvaṇasaṃjñakaḥ // (39.2) Par.?
sa mahāpuṇyanicayaiḥ prāpyate kautukāspadam / (40.1) Par.?
rāvaṇāt pakṣisaṃghānāṃ mahārāvaṇa ucyate // (40.2) Par.?
auraṅganā dhāvanāśca pratiṣṭhānāstathaiva ca / (41.1) Par.?
śikārāśceti vāsānāṃ caturdhā jātirucyate // (41.2) Par.?
auraṅganā bahuvidhā bhavantyuccāvacā api / (42.1) Par.?
vikrame sāhase caiva varṇairapi pṛthagvidhāḥ // (42.2) Par.?
dhāvanāḥ sūkṣmakāyāśca sukumārā javādhikāḥ / (43.1) Par.?
patraprāyāḥ pratiṣṭhānā mandā vege ca sāhase // (43.2) Par.?
arogā baddhapiṇḍāśca vājadeśasamudbhavāḥ / (44.1) Par.?
śvetābhā gairikābhāśca kṛṣṇābhā varṇataḥ smṛtāḥ // (44.2) Par.?
suśīlā javanā hiṃsrāḥ śikārāścaṇḍasāhasāḥ / (45.1) Par.?
cyotanta iva pīyūṣaṃ dṛśoḥ saṃsthānasauṣṭhavaiḥ // (45.2) Par.?
prāpyante te 'tisukṛtaiḥ śikṣāsaṃskāraśālinaḥ / (46.1) Par.?
tānnātijāgarāyāsaiḥ kleśayellālayenmuhuḥ // (46.2) Par.?
puṣṭāneva mṛgavyāyāṃ yojayenmanaso mude / (47.1) Par.?
vesarāstrividhāsteṣāṃ pṛthaṅnāmābhidhīyate // (47.2) Par.?
sthūlo'dhamo māṇikastu cūlikāṅkastu madhyamaḥ / (48.1) Par.?
śuddhastu vāsāpratimaḥ pakṣādhikye'pi sāhase // (48.2) Par.?
anekadeśajanmānastena deśasvabhāvataḥ / (49.1) Par.?
nānāsaṃsthānaceṣṭābhiḥ sicānā naikadhā smṛtāḥ // (49.2) Par.?
puṃvyaktayo'pi caiteṣāṃ lakṣaṇairupalakṣitāḥ / (50.1) Par.?
bhavanti te ca vistārabhayānnātra pradarśitāḥ // (50.2) Par.?
śīrṣaṃ phaṇiphaṇākāraṃ śastaṃ grīvā tathonnatā / (51.1) Par.?
pakṣatī cāyate vakṣo vistīrṇaṃ sarvapatriṇām // (51.2) Par.?
hrasve ca nalike tadvadvṛttapīne subandhane / (52.1) Par.?
āyatāṅgulisuśliṣṭasandhibandhau karau matau // (52.2) Par.?
udagranakharau caiṣāmāsanaṃ svastikākṛti / (53.1) Par.?
etāni lakṣaṇānyeṣāṃ sāmānyāni vijānate // (53.2) Par.?
vāsā madhuravāk dhanyo vājī mūko'tiśobhanaḥ / (54.1) Par.?
kuhī yasyāḥ kaṇḍikā hi karṇāntā rajatākṛtiḥ // (54.2) Par.?
pakṣasatkārasaṃpuṣṭā lālanaiścānurañjitāḥ / (55.1) Par.?
bhavanti vāñchitārthāptyai śyenāḥ susacivā iva // (55.2) Par.?
patrī vineturasamaṃ buddhikauśalavaibhavam / (56.1) Par.?
rājyatantravidhānajño vā jānāti na cetaraḥ // (56.2) Par.?
yatra labdhopaśamanamalabdhārthopacintanam / (57.1) Par.?
duṣṭānāṃ karṣaṇaṃ yuktyā vinītānāṃ ca poṣaṇam // (57.2) Par.?
utsāhavardhanaṃ kāmapūraṇaiḥ kṛtakarmmaṇām / (58.1) Par.?
rañjanaṃ rakṣaṇaṃ śaśvat raktāraktaparīkṣaṇam // (58.2) Par.?
viśvāsanamaviśvāso netraceṣṭānirūpaṇam / (59.1) Par.?
sādhyasādhanayorjñānaṃ śakyāśakyavivecanam // (59.2) Par.?
jñātvā niyojanaṃ yogye tathāyogyānnivartanam / (60.1) Par.?
ityādyūhyā guṇā ye ca rājadharmme pradarśitāḥ // (60.2) Par.?
tatra te śyainike śāstre vicīyante manīṣibhiḥ / (61.1) Par.?
yathāvakāśaṃ hi rasā nāṭyādau ye vinirmitāḥ // (61.2) Par.?
ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham / (62.1) Par.?
saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām // (62.2) Par.?
iti śrīrudradevaviracite śyainike śāstre śyenānāṃ vivecanaṃ paricchedaḥ caturthaḥ // (63.1) Par.?
Duration=0.30510497093201 secs.